The first part of chapter four appears to be mixed up with chapter five

Lielums: px
Sāciet demonstrējumu ar lapu:

Download "The first part of chapter four appears to be mixed up with chapter five"

Transkripts

1 atha kñetra-kñetrajïa-yogo näma trayodaço dhyäyaù (çré-çaìkaräcärya-bhagavat-päda-kåta-bhäñyam) saptame dhyäye sücite dve prakåté éçvarasya triguëätmikäñöadhä bhinnäparä saàsära-hetutvät, parä cänyä jéva-bhütä kñetrajïa-lakñaëeçvarätmikä yäbhyäà prakåtibhyäm éçvaro jagadutpatti-sthiti-laya-hetutvaà pratipadyate tatra kñetra-kñetrajïa-lakñaëa-prakåti-dvayanirüpaëa-dväreëa tadvata éçvarasya tattva-nirdhäraëärthaà kñeträdhyäya ärabhyate atétänantarädhyäye ca adveñöä sarva-bhütänäà [Gétä 12.13] ity ädinä yävad-adhyäyaparisamäptis tävat tattva-jïäninäà sannyäsinäà niñöhä yathä te vartanta ity etad uktam kena punas te tattva-jïänena yuktä yathokta-dharmäcaraëäd bhagavataù priyä bhavanty evam arthaç cäyam adhyäya ärabhyate prakåtiç ca triguëätmikä sarva-kärya-karaëa-viñayäkäreëa pariëatä puruñasya bhogäpavargärtha-kartavyatayä dehendriyädyäkäreëa saàhanyate so yaà saìghäta idaà çaréram tad etad bhagavän uväca -- idaà çaréraà kaunteya kñetram ity abhidhéyate etad yo vetti taà prähuù kñetrajïa iti tad-vidaù 1 idam iti sarva-nämnoktaà viçinañöi çariram iti he kaunteya! kñata-träëät kñayät kñaraëät, kñetravad väsmin karma-phala-niñpatteù kñetram iti iti-çabda evaà-çabdedärthakaù kñetram ity evam abhidhéyate kathyate etac charéraà kñetraà yo vetti vijänäti, äpäda-talamastakaà jïänena viñayékaroti, sväbhävikenaupadeçikena vä vedanena viñayékaroti vibhägaçaù, taà veditäraà prähuù kathayanti kñetrajïa iti iti-çabdaù evaà-çabdapadärthaka eva pürvavat kñetrajïaù ity evam ähuù ke? tad-vidas tau kñetra-kñetrajïau ye vidanti te tad-vidaù 13.1 evaà kñetra-kñetrajïau uktau kim etävan-mätreëa jïänena jïätavyau? iti nety ucyate kñetrajïaà cäpi mäà viddhi sarva-kñetreñu bhärata kñetra-kñetrajïayor jïänaà yat taj jïänaà mataà mama 2 kñetrajïaà yathokta-lakñaëaà cäpi mäà parameçvaram asaàsäriëaà viddhi jänéhi sarvakñetreñu yaù kñetrajïo brahmädi-stamba-paryantäneka-kñetropädhi-pravibhaktaù taà nirasta-sarvopädhi-bhedaà sad-asad-ädi-çabda-pratyayägocaraà viddhéty abhipräyaù he

2 bhärata! yasmät kñetra-kñetrajïeçvara-yäthätmya-vyatirekeëa na jïäna-gocaram anyad avaçiñöam asti, tasmät kñetra-kñetrajïayor jïeya-bhütayor yaj jïänaà kñetra-kñetrajïau yena jïänena viñayékriyete, taj jïänaà samyag-jïänam iti matam abhipräyaù mameçvarasya viñëoù nanu sarva-kñetreñv eka eveçvaraù nänyas tad-vyatirikto bhoktä vidyate cet, tata éçvarasya saàsäritvaà präptam éçvara-vyatirekeëa vä saàsäriëo nyasyäbhävät saàsäräbhävaprasaìgaù tac cobhayam aniñöam, bandha-mokña-tad-dhetu-çästränarthakya-prasaìgät, pratyakñädi-pramäëa-virodhäc ca pratyakñeëa tävat sukha-duùkha-tad-dhetu-lakñaëaù saàsära upalabhyate jagad-vaicitryopalabdhe ca dharmädharma-nimittaù saàsäro numéyate sarvam etad anupapannam ätmeçvaraikatve na jïänäjïänayor anyatvenopapatteù düram ete viparéte viñücé avidyä yä ca vidyeti jïätä [KaöhU 1.2.4] tathä tayor vidyävidyä-viñayayoù phala-bhedo pi viruddho nirdiñöaù çreyaç ca preyaç ca [KaöhU 1.2.2] iti vidyä-viñayaù çreyaù, preyas tv avidyä-käryam iti tathä ca vyäsaù dväv imäv atha panthänau [Mbh ] ity ädi, imau dväv eva panthänäv ity ädi ca iha ca dve niñöhe ukte avidyä ca saha käryeëa vidyayä hätavyeti çruti-småti-nyäyebhyo vagamyate çrutayas tävat iha ced avedéd atha satyam asti na ced ihävedén mahaté vinañöiù [KenaU 2.5], tam evaà vidvän amåta iha bhavati [TaittÄ 3.12], nänyaù panthä vidyate yanäya [ÇvetU 3.8] vidvän na bibheti kutaçcana [TaittU 2.9] aviduñas tu atha tasya bhayaà bhavati [TaittU 2.7], avidyäyäm antare vartamänäù [KaöhU 1.2.5], brahma veda brahmaiva bhavati [MuëòU 3.2.9], anyo säv anyo ham asméti na sa veda yathä paçur evaà sa devänäm [BAU ] ätmavid yaù sa idaà sarvaà bhavati [BAU ], yadä carmavat [ÇvetU 6.20] ity ädyäù sahasraçaù småtayaç ca ajïänenävåtaà jïänaà tena muhyanti jantavaù [Gétä 5.25], ihaiva tair jitaù sargo yeñäà sämye sthitaà manaù [Gétä 5.19], samaà paçyan hi sarvatra [Gétä 13.29] ity ädyäù nyäyataç ca sarpän kuçägräëi tathodapänaà jïätvä manuñyäù parivarjayanti ajïänatas tatra patanti kecij jïäne phalaà paçya yathä-viçiñöam [Mbh ] iti tathä ca dehädiñu ätma-buddhir avidvän räga-dveñädi-prayukto dharmädharmänuñöhäna-kåj jäyate mriyate cety avagamyate dehädi-vyatiriktätma-darçino räga-dveñädi-prahäëäpekñadharmädharma-pravåtty-upaçamän mucyanta iti na kenacit pratyäkhyätuà çakyaà nyäyataù tatraivaà sati, kñetrajïasyeçvarasyaiva sato vidyä-kåtopädhi-bhedataù saàsäritvam iva bhavati, yathä dehädy-ätmatvam ätmanaù sarva-jantünäà hi prasiddho dehädiñv anätmasu ätma-bhävo niçcito vidyä-kåtaù, yathä sthäëau puruña-niçcayaù na caitävatä puruña-dharmaù sthäëor bhavati, sthäëu-dharmo vä puruñasya tathä na caitanya-dharmo dehasya, dehadharmo vä cetanasya sukha-duùkha-mohätmakatvädir ätmano na yuktaù avidyäkåtatväviçeñät, jarä-måtyuvat

3 na, atulyatvät iti cet sthäëu-puruñau jïeyäv eva santau jïätränyonyasminn adhyastäv avidyayä dehätmanos tu jïeya-jïätror eva itaretarädhyäsaù, iti na samo dåñöäntaù ato deha-dharmo jïeyo pi jïätur ätmano bhavatéti cet, na acaitanyädi-prasaìgät yadi hi jïeyasya dehädeù kñetrasya dharmäù sukha-duùkha-mohecchädayo jïätur bhavanti, tarhi, jïeyasya kñetrasya dharmäù kecit ätmano bhavanty avidyädhyäropitäù, jarä-maraëädayas tu na bhavantéti viçeña-hetur vaktavyaù na bhavantéty asty anumänam avidyädhyäropitatväj jarä-maraëädivad iti, heyatvät, upädeyatväc cety ädi tatraivaà sati, kartåtva-bhoktåtva-lakñaëaù saàsäro jïeya-stho jïätary avidyayädhyäropita iti, na tena jïätuù kiàcid duñyati yathä bälair adhyäropitenäkäçasya tala-malinatvädinä evaà ca sati, sarva-kñetreñv api sato bhagavataù kñetrajïasyeçvarasya saàsäritva-gandhamätram api näçaìkayam na hi kvacid api loke vidyädhyastena dharmeëa kasyacid upakäro pakäro vä dåñöaù yat tüktam na samo dåñöänta iti, tad asat katham? avidyädhyäsa-mätraà hi dåñöäntadärñöäntikayoù sädharmyaà vivakñitam tan na vyabhicarati yat tu jïätari vyabhicaratéti manyase, tasyäpy anaikäntikatvaà darçitaà jarädibhiù avidyävattvät kñetrajïasya saàsäritvam iti cet, na avidyäyäs tämasatvät tämaso hi pratyayaù, ävaraëätmakatväd avidyä viparéta-grähakaù, saàçayopasthäpako vä, agrahaëätmako vä viveka-prakäça-bhäve tad-abhävät tämase cävaraëätmake timirädi-doñe saty agrahaëäder avidyä-trayasya upalabdheù aträha evaà tarhi jïätå-dharmo vidyä na karaëe cakñuñi taimirikatvädi-doñopalabdheù yat tu manyase jïätå-dharmo vidyä, tad eva cävidyä-dharmavattvaà kñetrajïasya saàsäritvam tatra yad uktam éçvara eva kñetrajïaù, na saàsäréty etad ayuktam iti, tan na yathä karaëe cakñuñi viparéta-grähakädi-doñasya darçanät na viparétädi-grahaëaà tannimittaà vä taimirikatvädi-doño grahétuù, cakñuñaù saàskäreëa timire panéte grahétur adarçanän na grahétur dharmo yathä tathä sarvatraivägrahaëa-viparéta-saàçaya-pratyayäs tan-nimittäù karaëasyaiva kasyacit bhavitum arhanti, na jïätuù kñetrajïasya saàvedyatväc ca teñäà pradépa-prakäçavan na jïätå-dharmatvam saàvedyatväd eva svätma-vyatiriktasaàvedyatvam sarva-karaëa-viyoge ca kaivalye sarva-vädibhir avidyädi-doñavattvänabhyupagamät ätmano yadi kñetrajïasyägny-uñëavat svo dharmaù, tato na kadäcid api tena viyogaù syät avikriyasya ca vyomavat sarva-gatasyämürtasya ätmanaù kenacit saàyogaviyogänupapatteù, siddhaà kñetrajïasya nityam eveçvaratvam anäditvän nirguëatväd [Gétä 13.32] ity ädéçvara-vacanäc ca nanv evaà sati saàsära-saàsäritväbhäve çästränarthakyädi-doñaù syäd iti cet, na sarvair abhyupagatatvät sarvair hy ätma-vädibhir abhyupagato doño naikena parihartavyo bhavati katham abhyupagata iti? muktätmanäà hi saàsära-saàsäritva-vyavahäräbhävaù sarvair eva ätma-vädibhir iñyate na ca teñäà çästränarthakyädi-doña-präptir abhyupagatä tathä naù kñetrajïänäm éçvaraikatve sati, çästränarthakyaà bhavatu avidyä-viñaye cärthavattvam

4 yathä dvaitinäà sarveñäà bandhävasthäyäm eva çästrädy-arthavattvam, na muktävasthäyäm, evam nanv ätmano bandha-muktävasthe paramärthata eva vastu-bhüte dvaitinäà sarveñäm ato heyopädeya-tat-sädhana-sad-bhäve çästrädy-arthavattvaà syät advaitinäà punaù, dvaitasyäparamärthatvät, avidyä-kåtatväd bandhävasthäyäç cätmano paramärthatve nirviñayatvät, çästrädyänarthakyam iti cet, na ätmano vasthä-bhedänupapatteù yadi tävat ätmano bandha-muktävasthe, yugapat syätäm, krameëa vä yugapat tävat virodhän na saàbhavataù sthiti-gaté ivaikasmin krama-bhävitve ca, nirnimittatvaà sa-nimittatvaà vä? nirnimittatve nirmokña-prasaìgaù sa-nimittatve ca svato bhävät aparamärthatva-prasaìgaù tathä ca saty abhyupagama-häniù kià ca, bandha-muktävasthayoù paurväparya-nirüpaëäyäà bandhävasthä pürvaà prakalpyä, anädimaty antavaté ca tac ca pramäëa-viruddham tathä mokñävasthädimaty anantä ca pramäëa-viruddhaiväbhyupagamyate na cävasthävato vasthäntaraà gacchato nityatvam upapädayituà çakyam athänityatva-doña-parihäräya bandha-muktävasthä-bhedo na kalpyate ato dvaitinäm api çästränarthakyädi-doño parihärya eva iti samänatvän nädvaitavädinä parihartavyo doñaù na ca çästränarthakyam, yathä-prasiddhävidvat-puruña-viñayatväc chästrasya aviduñäà hi phala-hetvor anätmanor ätma-darçanam, na viduñäm viduñäà hi phala-hetubhyäm ätmano nyatva-darçane sati, tayor aham ity ätma-darçanänupapatteù na hy atyanta-müòha unmattädir api jalägnyoç chäyä-prakäçayor vaikätmyaà paçyati kim uta viveké tasmän na vidhi-pratiñedha-çästraà tävat phala-hetubhyäm ätmano nyatva-darçino bhavati na hi devadatta, tvam idaà kuru iti kasmiàçcit karmaëi niyukte, viñëumitro haà niyuktaù iti tatra-stho niyogaà såëvann api pratipadyate viyoga-viñaya-vivekägrahaëät tüpapadyate pratipattiù tathä phala-hetvor api nanu präkåta-saàbandhäpekñayä yuktaiva pratipattiù çästrärtha-viñayä phala-hetubhyäm anyätma-viñaya-darçane pi sati iñöa-phala-hetau pravartito smi, aniñöa-phala-hetoç ca nivartito sméti yathä pitå-puträdénäm itaretarätmänyatva-darçane saty apy anyonya-niyogapratiñedhärtha-pratipattiù na vyatiriktätma-darçana-pratipatteù präg eva phala-hetvor ätmäbhimänasya siddhatvät pratipanna-niyoga-pratiñedhärtho hi phala-hetubhyäm ätmano nyatvaà pratipadyate, na pürvam tasmäd vidhi-pratiñedha-çästram avidvad-viñayam iti siddham nanu svarga-kämo yajeta [Ap.Çr.S ] na kalaïjaà bhakñayed ity ädäv ätma-vyatirekadarçinäm apravåttau, kevala-dehädy-ätma-dåñöénäà ca ataù kartur abhäväc chästränarthakyam iti cet, na yathä-prasiddhita eva pravåtti-nivåtty-upapatteù éçvarakñetrajïaikatva-darçé brahma-vit tävan na pravartate tathä nairätmyavädy api nästi para-loka iti na pravartate yathä-prasiddhitas tu vidhi-pratiñedha-çästraçravaëänyathänupapattyänumitätmästitva ätma-viçeñänabhijïaù karma-phala-saàjäta-tåñëaù çraddadhänatayä ca pravartate iti sarveñäà na pratyakñam ato na çästränarthakyam

5 vivekinäm apravåtti-darçanät tad-anugäminäm apravåttau çästränarthakyam iti cet, na kasyacid eva vivekopapatteù anekeñu hi präëiñu kaçcid eva viveké syät, yathedäném na ca vivekinam anuvartante müòhäù, rägädi-doña-tantratvät pravåtteù, abhicaraëädau ca pravåttidarçanät, sväbhävyäc ca pravåtteù svabhävas tu pravartate [Gétä 5.14] iti hi uktam tasmät avidyä-mätraà saàsäro yathä-dåñöa-viñaya eva na kñetrajïasya kevalasyävidyä tatkäryaà ca na ca mithyä-jïänaà paramärtha-vastu düñayituà samartham na hy üñaradeçaà snehena paìké-kartuà çaknoti marécy-udakam tathävidyä kñetrajïasya na kiàcit kartuà çaknoti ataç cedam uktam kñetrajïaà cäpi mäà viddhi ajïänenävåtaà jïänam [Gétä 5.15] iti ca atha kim idaà saàsäriëäm iväham evam mamaivedam iti paëòitänäm api? såëu idaà tat päëòityam, yat kñetra evätma-darçanam yadi punaù kñetrajïam avikriyaà paçyeyus tato na bhogaà karma väkäìkñeyur mama syäd iti vikriyaiva bhoga-karmaëé athaivaà sati, phalärthitväd avidvän pravartate viduñaù punar avikriyätma-darçinaù phalärthitväbhävät pravåtty-anupapattau kärya-karaëa-saàghäta-vyäpäroparame nivåttir upacaryate idaà cänyat päëòityaà kasyacid astu kñetrajïa éçvara eva kñetraà cänyat kñetrajïasyaiva viñayaù ahaà tu saàsäré sukhé duùkhé ca saàsäroparamaç ca mama kartavyaù kñetrakñetrajïa-vijïänena, dhyänena ceçvaraà kñetrajïaà säkñät kåtvä tat-svarüpävasthäneneti yaç caivaà budhyate, yaç ca bodhayati, näsau kñetrajïa iti evaà manväno yaù sa paëòitäpaçabdaù saàsära-mokñayoù çästrasya cärthavattvaà karométi ätmahä svayaà müòho nyäà ca vyämohayati çästrärtha-saàpradäya-rahitatvät, çruta-hänim açruta-kalpanäà ca kurvan tasmät asaàpradäya-vit sarva-çästra-vid api mürkhavad eva upekñaëéyaù yat tüktam éçvarasya kñetrajïaikatve saàsäritvaà präpnoti kñetrajïänäà ceçvaraikatve saàsäriëo bhävät saàsäräbhäva-prasaìga iti etau doñau pratyuktau vidyävidyayor vailakñaëyäbhyupagamäd iti katham? avidyä-parikalpita-doñeëa tad-viñayaà vastu päramärthikaà na duñyatéti tathä ca dåñöanto darçitaù marécy-ambhasä üñara-deço na paìkékriyata iti saàsäriëo bhävät saàsäräbhäva-prasaìga-doño pi saàsära-saàsäriëor avidyä-kalpitatvopapattyä pratyuktaù nanu avidyävattvam eva kñetrajïasya saàsäritva-doñaù tat-kåtaà ca sukhitva-duùkhitvädi pratyakñam upalabhyate iti cet, na jïeyasya kñetra-dharmatvät, jïätuù kñetrajïasya tat-kåtadoñänupapatteù yävat kiàcit kñetrajïasya doña-jätam avidyamänam äsaïjayasi, tasya jïeyatvopapatteù kñetra-dharmatvam eva, na kñetrajïa-dharmatvam na ca tena kñetrajïo duñyati, jïeyena jïätuù saàsargänupapatteù yadi hi saàsargaù syät, jïeyatvam eva nopapadyeta yady ätmano dharmo vidyävattvaà duùkhitvädi ca kathaà bhoù pratyakñam upalabhyate kathaà vä kñetrajïa-dharmaù jïeyaà ca sarvaà kñetraà jïätaiva kñetrajïa ity avadhärite, avidyä-duùkhitvädeù kñetrajïa-viçeñaëatvaà kñetrajïa-dharmatvaà tasya ca pratyakñopalabhyatvam iti viruddham ucyate vidyä-mäträvañöambhät kevalam aträha sävidyä kasya? iti yasya dåçyate tasyaiva kasya dåçyate? iti atrocyate avidyä kasya dåçyate iti praçno nirarthakaù katham? dåçyate ced avidyä, tadvantam api paçyasi na

6 ca tadvaty upalabhyamäne sä kasya? iti praçno yuktaù na hi gomati upalabhyamäne gävaù kasya? iti praçno rthavän bhavati nanu viñamo dåñöäntaù gaväà tadvataç ca pratyakñatvät tat-saàbandho pi pratyakña iti praçno nirarthakaù na tathävidyä tadväàç ca pratyakñau, yataù praçno nirarthakaù syät apratyakñeëävidyävatävidyä-saàbandhe jïäte, kià tava syät? avidyäyä anartha-hetutvät parihartavyä syät yasyävidyä, sa täà parihariñyati nanu mamaivävidyä jänäsi tarhy avidyäà tadvantaà ca ätmänam jänämi, na tu pratyakñeëa anumänenaç cej jänäsi, kathaà saàbandhagrahaëam? na hi tava jïätuù jïeyabhütayävidyayä tat-käle saàbandho grahétuà çakyate, avidyäyä viñayatvenaiva jïätur upayuktatvät na ca jïätur avidyäyä ca saàbandhasya yo grahétä, jïänaà cänyat tad-viñayaà saàbhavati anavasthä-präpteù yadi jïäträpi jïeya-saàbandho jïäyate, anyo jïätä kalpyaù syät, tasyäpy anyaù, tasyäpy anyaù ity anavasthäparihäryä yadi punar avidyä jïeyä, anyad vä jïeyaà jïeyam eva tathä jïätäpi jïätaiva, na jïeyaà bhavati yadä caivam, avidyäduùkhitvädyair na jïätuù kñetrajïasya kiàcit duñyati nanu ayam eva doñaù, yat doñavat-kñetra-vijïätåtvam na ca vijïäna-svarüpasyaivävikriyasya vijïätåtvopacärät yathoñëatä-mätreëägnes tapti-kriyopacäraù, tadvat yathätra bhagavatä kriyäkäraka-phalätmatväbhäva ätmani svata eva darçitaù avidyädhyäropita eva kriyäkärakädir ätmany upacaryate tathä tatra tatra ya enaà vetti hantäram [Gétä 2.19], prakåteù kriyamäëäni guëaiù karmäëi sarvaçaù [Gétä 3.27], nädatte kasyacit päpam [Gétä 5.15] ity ädiprakaraëeñu darçitaù tathaiva ca vyäkhyätam asmäbhiù uttareñu ca prakaraëeñu darçayiñyämaù hanta! tarhy ätmani kriyä-käraka-phalätmatäyäù svato bhäve, avidyayä cädhyäropitatve, karmäëy avidvat-kartavyäny eva, na viduñäm iti präptam satyam evaà präptam, etad eva ca na hi deha-bhåtä çakyam ity atra darçayiñyämaù sarva-çästrärthopasaàhära-prakaraëe ca samäsenaiva kaunteya niñöhä jïänasya yä parä ity atra viçeñato darçayiñyämaù alam iha bahuprapaïcanena, iti upasaàhriyate 13.2 idaà çaréram [Gétä 13.2] ity-ädi-çlokopadiñöasya kñeträdhyäyärthasya saàgraha-çloko yam upanyasyate tat kñetraà yac cety ädi, vyäcikhyäsitasya hy arthasya saàgrahopanyäso nyäyya iti tat kñetraà yac ca yädåk ca yad-vikäri yataç ca yat sa ca yo yat-prabhävaç ca tat samäsena me çåëu 3 yan nirdiñöam idaà çaréram iti tat tac-chabdena parämåçati yac ca idaà nirdiñöaà kñetraà tat yädåk yädåçaà svakéyair dharmaiù ca-çabdaù samuccayärthaù yad-vikäri yo vikäro yasya tat yad-vikäri, yato yasmäc ca yat, käryam utpadyate iti väkya-çeñaù sa ca yaù kñetrajïo nirdiñöaù sa yat-prabhävo ye prabhävä upädhi-kåtäù çaktayo yasya sa yat-prabhävaç

7 ca tat kñetra-kñetrajïayor yäthätmyaà yathä-viçeñitaà samäsena saàkñepeëa me mama väkyataù çåëu çrutvävadhäraya ity arthaù 13.3 tat kñetra-kñetrajïa-yäthätmyaà vivakñitaà stauti çrotå-buddhi-prarocanärtham åñibhir bahudhä gétaà chandobhir vividhaiù påthak brahma-sütra-padaiç caiva hetumadbhir viniçcitaiù 4 åñibhir vasiñöhädibhir bahudhä bahu-prakäraà gétaà kathitam chandobhiç chandäàsi ågädéni taiç chandobhir vividhair nänä-bhävair nänä-prakäraiù påthag vivekato gétam kià ca, brahma-sütra-padaiç caiva brahmaëaù sücakäni väkyäni brahma-süträëi taiù padyate gamyate jïäyata iti täni padäny ucyante tair eva ca kñetra-kñetrajïa-yäthätmyam gétam ity anuvartate ätmety evopäséta ity evam ädibhir brahma-sütra-padair ätmä jïäyate hetumadbhir yukti-yuktair viniçcitair niùsaàçaya-rüpair niçcita-pratyayotpädakair ity arthaù 13.4 stutyäbhimukhébhütäyärjunäyäha bhagavän mahä-bhütäny ahaàkäro buddhir avyaktam eva ca indriyäëi daçaikaà ca païca cendriya-gocaräù 5 mahä-bhütäni mahänti ca täni sarva-vikära-vyäpakatväd bhütäni ca sükñmäëi sthüläni tv indriya-gocara-çabdenäbhidhäyiñyante ahaàkäro mahä-bhüta-käraëam ahaà-pratyayalakñaëaù ahaàkära-käraëaà buddhir adhyavasäya-lakñaëä tat-käraëam avyaktam eva ca, na vyaktam avyaktam avyäkåtam éçvara-çaktir mama mäyä duratyayä ity uktam eva-çabdaù prakåty-avadhäraëärtha etävaty eväñöadhä bhinnä prakåtiù ca-çabdo bheda-samuccayärthaù indriyäëi daça, çroträdéni païca buddhy-utpädakatväd buddhéndriyäëi väk-päëy-ädéni païca karma-nirvartakatvät karmendriyäëi täni daça ekaà ca kià tat? mana ekädaçaà saàkalpädyätmakam païca cendriya-gocaräù çabdädayo viñayäù täny etäni säàkhyäç catur-viàçati-tattväny äcakñate 13.5 athedänéà ätma-guëäù iti yän äcakñate vaiçeñikäs te pi kñetra-dharmä eva, na tu kñetrajïasyety äha bhagavän icchä dveñaù sukhaà duùkhaà saàghätaç cetanä dhåtiù etat kñetraà samäsena sa-vikäram udähåtam 6 icchä yaj-jätéyaà sukha-hetum artham upalabdhavän pürvam, punas taj-jätéyam upalabhamänas tam ädätum icchati sukha-hetur iti seyaà icchäntaù-karaëa-dharmo

8 jïeyatvät kñetram tathä dveñaù, yaj-jätéyam arthaà duùkha-hetutvenänubhütavän, punas taj-jätéyam artham upalabhamänas taà dveñöi so yaà dveño jïeyatvät kñetram eva tathä sukham anukülaà prasanna-sattvätmakaà jïeyatvät kñetram eva duùkhaà pratikülätmakam jïeyatvät tad api kñetram saàghäto dehendriyäëäà saàhatiù tasyäm abhivyaktäntaùkaraëa-våttiù, tapta iva loha-piëòe gniù ätma-caitanyäbhäsa-rasa-viddhä cetanä sä ca kñetraà jïeyatvät dhåtir yayävasäda-präptäni dehendriyäëi dhriyante sä ca jïeyatvät kñetram sarväntaù-karaëa-dharmopalakñaëärtham icchädi-grahaëam yata uktam upasaàharati etad iti etat kñetraà samäsena sa-vikäraà saha vikäreëa mahad-ädinä udähåtam uktam 13.6 yasya kñetra-bheda-jätasya saàhatiù idaà çaréraà kñetram [Gétä 13.2] ity uktam tat kñetraà vyäkhyätaà mahä-bhütädi-bheda-bhinnaà dhåty-antam kñetrajïo vakñyamäëa-viçeñaëaù yasya sa-prabhävasya kñetrajïasya parijïänäd amåtatvaà bhavati, tam jïeyaà yat tat pravakñyäméty ädinä sa-viçeñaëaà svayam eva vakñyati bhagavän adhunä tu taj-jïänasädhana-gaëam amänitvädi-lakñaëam, yasmin sati taj-jïeya-vijïäne yogyo dhikåto bhavati, yat-paraù saànyäsé jïäna-niñöha ucyate, tam amänitvädi-gaëaà jïäna-sädhanatväj jïänaçabda-väcyaà vidadhäti bhagavän amänitvam adambhitvam ahiàsä kñäntir ärjavam äcäryopäsanaà çaucaà sthairyam ätma-vinigrahaù 7 amänitvaà mänino bhävaù mänitvam ätmano çläghanam, tad-abhävo mänitvam adambhitvaà sva-dharma-prakaöékaraëaà dambhitvam, tad-abhävo dambhitvam ahiàsä hiàsanaà präëinäm apéòänam kñäntiù paräparädha-präptâv avikriyä ärjavam åjubhävo vakratvam äcäryopäsanaà mokña-sädhanopadeñöur äcäryasya çuçrüñädi-prayogeëa sevanam çaucaà käya-malänäà måj-jaläbhyäà prakñälanam antaç ca manasaù pratipakñabhävanayä rägädi-malänäm apanayanaà çaucam sthairyaà sthira-bhävaù, mokña-märga eva kåtädhyavasäyatvam ätma-vinigraha ätmano pakärakasya ätma-çabda-väcyasya kärya-karaëasaàghätasya vinigrahaù svabhävena sarvataù pravåttasya san-märga eva nirodha ätmavinigrahaù 13.7 kià ca indriyärtheñu vairägyam anahaàkära eva ca janma-måtyu-jarä-vyädhi-duùkha-doñänudarçanam 8 indriyärtheñu çabdädiñu dåñöädåñöeñu bhogeñu viräga-bhävo vairägyam anahaàkäro haàkäräbhäva eva ca janma-måtyu-jarä-vyädhi-duùkha-doñänudarçanaà janma ca måtyuç ca jarä ca vyädhayaç ca duùkhäni ca teñu janmädi-duùkhänteñu pratyekaà doñänudarçanam janmani garbha-väsa-yoni-dvära-niùsaraëaà doñaù, tasyänudarçanam älocanam tathä måtyau doñänudarçanam tathä jaräyäà prajïä-çakti-tejo-nirodha-doñänudarçanaà paribhütatä ceti tathä vyädhiñu çiro-rogädiñu doñänudarçanam tathä duùkheñu

9 adhyätmädhibhütädhidaiva-nimitteñu athavä duùkhäny eva doño duùkha-doñas tasya janmädiñu pürvavad anudarçanam duùkhaà janma, duùkhaà måtyuù, duùkhaà jarä, duùkhaà vyädhayaù duùkha-nimittatväj janmädayo duùkham, na punaù svarüpeëaiva duùkham iti evaà janmädiñu duùkha-doñänudarçanäd dehendriyädi-viñaya-bhogeñu vairägyam upajäyate tataù pratyag-ätmani pravåttiù karaëänäm ätma-darçanäya evaà jïäna-hetutväj jïänam ucyate janmädi-duùkha-doñänudarçanam 13.8 kià ca asaktir anabhiñvaìgaù putra-dära-gåhädiñu nityaà ca sama-cittatvam iñöäniñöopapattiñu 9 asaktiù saktiù saìga-nimitteñu viñayeñu préti-mätram, tad-abhävo saktiù anabhiñvaìgo bhiñvaìgäbhävaù abhiñvaìgo näma äsakti-viçeña evänanyätma-bhävanälakñaëaù yathänyasmin sukhini duùkhini väham eva sukhé, duùkhé ca, jévati måte väham eva jévämi mariñyämi ceti kva? ity äha putra-dära-gåhädiñu putreñu däreñu gåheñv ädigrahaëäd anyeñv apy atyanteñöeñu däsa-vargädiñu tac cobhayaà jïänärthatväj jïänam ucyate nityaà ca sama-cittatvaà tulya-cittatä kva? iñöäniñöopapattiñv iñöänäm aniñöänäà copapattayaù saàpräptayas täsv iñöäniñöopapattiñu nityam eva tulya-cittatä iñöopapattiñu na håñyati, na kupyati cäniñöopapattiñu tac caitan nityaà sama-cittatvaà jïänam 13.9 kià ca mayi cänanya-yogena bhaktir avyabhicäriëé vivikta-deça-sevitvam aratir jana-saàsadi 10 mayi ceçvare nanya-yogena apåthak-samädhinä nänyo bhagavato väsudevät paro sti, ataù sa eva no gatir ity evaà niçcitävyabhicäriëé buddhir ananya-yogaù, tena bhajanaà bhaktir na vyabhicaraëa-çélä avyabhicäriëé sä ca jïänam vivikta-deça-sevitvam viviktaù svabhävataù saàskäreëa väçucy-ädibhiù sarpa-vyäghrädibhiç ca rahito raëya-nadé-pulina-deva-gåhädibhir vivikto deçaù, taà sevituà çélam asyeti vivikta-deça-sevé, tad-bhävo vivikta-deça-sevitvam vivikteñu hi deçeñu cittaà prasédati yatas tataù ätmädi-bhävanä vivikta upajäyate ato vivaktadeça-sevitvaà jïänam ucyate aratir aramaëaà jana-saàsadi janänäà präkåtänäà saàskära-çünyänäm avinétänäà saàsat samaväyo jana-saàsat na saàskäravatäà vinétänäà saàsat tasyä jïänopakärakatvät ataù präkåta-jana-saàsady aratir jïänärthatväj jïänam kià ca adhyätma-jïäna-nityatvaà tattva-jïänärtha-darçanam etaj jïänam iti proktam ajïänaà yad ato nyathä 11

10 adhyätma-jïäna-nityatvam ätmädi-viñayaà jïänam adhyätma-jïänam, tasmin nitya-bhävo nityatvam amänitvädénäà jïäna-sädhanänäà bhävanä-paripäka-nimittaà tattva-jïänam, tasyärtho mokñaù saàsäroparamaù tasyälocanaà tattva-jïänärtha-darçanam tattva-jïänaphalälocane hi tat-sädhanänuñöhäne pravåttiù syäd iti etad amänitvädi-tattva-jïänärthadarçanäntam uktaà jïänam iti proktaà jïänärthatvät ajïänaà yad ato smäd yathoktäd anyathä viparyayeëa mänitvaà dambhitvaà hiàsä kñäntir anärjavam ity ädy ajïänaà vijïeyaà pariharaëäya, saàsära-pravåtti-käraëatväd iti yathoktena jïänena jïätavyaà kim? ity äkäìkñäyäm äha jïeyaà yat tat pravakñyämi yaj jïätvämåtam açnute anädimat paraà brahma na sat tan näsad ucyate 12 nanu yamäù niyamäç cämänitvädayaù na tair jïeyaà jïäyate na hy amänitvädi kasyacit vastunaù paricchedakaà dåñöam sarvatraiva ca yad-viñayaà jïänaà tad eva tasya jïeyasya paricchedakaà dåçyate na hy anya-viñayeëa jïänenänyad upalabhyate, yathä ghaöa-viñayeëa jïänenägniù naiña doñaù jïäna-nimittatväj jïänam ucyata iti hy avocäma jïäna-sahakärikäraëatväc ca jïeyaà jïätavyaà yat tat pravakñyämi prakarñeëa yathävat vakñyämi kiàphalaà tat? iti prarocanena çrotur abhimukhékaraëäyäha yaj jïeyaà jïätvämåtam amåtatvam açnute, na punar mriyata ity arthaù anädimat ädir asyästéti ädimat, nädimad anädimat kià tat? paraà niratiçayaà brahma, jïeyam iti prakåtam atra kecit anädi mat-param iti padaà chindanti, bahu-vréhiëokte rthe matupa änarthakyam aniñöaà syäd iti artha-viçeñaà ca darçayanti ahaà väsudeväkhyä parä çaktir yasya tan matparam iti satyam evam apunar-uktaà syät arthaç cet saàbhavati na tv arthaù saàbhavati, brahmaëaù sarva-viçeña-pratiñedhenaiva vijijïäpayiñitvän na sat tan näsad ucyate iti viçiñöaçaktimattva-pradarçanaà viçeña-pratiñedhaç ceti vipratiñiddham tasmät matupo bahu-vréhiëä samänärthatve pi prayogo çloka-püraëärthaù amåtatva-phalaà jïeyaà mayocyata iti prarocanenäbhimukhékåtyäha na sat taj jïeyam ucyate iti näpy asat tad ucyate nanu mahatä parikara-bandhena kaëöha-raveëodghuñya jïeyaà pravakñyäméti, ananurüpam uktaà na sat tan näsad ucyata iti na, anurüpam evoktam katham? sarväsu hy upaniñatsu jïeyaà brahma neti neti [BAU 2.3.6] asthülam anaëu [BAU 3.8.8] ity ädi-viçeñapratiñedhenaiva nirdiçyate, nedaà tad iti väco gocatvät nanu na tad asti, yad vastv asti-çabdena nocyate athästi-çabdena nocyate, nästi taj jïeyam vipratiñiddhaà ca jïeyaà tad asti-çabdena nocyate iti ca na tävan nästi, nästi-buddhyaviñayatvät nanu sarvä buddhayo sti-nästi-buddhy-anugatä eva tatraivaà sati jïeyam apy asti-buddhyanugata-pratyaya-viñayaà vä syät, nästi-buddhy-anugata-pratyaya-viñayaà vä syät na, aténdriyatvenobhaya-buddhy-anugata-pratyayäviñayatvät yad dhéndriya-gamyaà vastu ghaöädikam, tad asti-buddhy-anugata-pratyaya-viñayaà vä syät, nästi-buddhy-anugata-

11 pratyaya-viñayaà vä syät idaà tu jïeyam aténdriyatvena çabdaika-pramäëa-gamyatvän na ghaöädivad ubhaya-buddhy-anugata-pratyaya-viñayam ity ato na sat tan näsad ity ucyate yat tüktam viruddham ucyate, jïeyaà tan na sat tan näsad ucyata iti na viruddham, anyad eva tad-viditäd atho aviditäd adhi [KenaU 1.3] iti çruteù çrutir api viruddhärthä iti cet yathä yajïäya çäläm ärabhya yajïam ko hi tad veda yady amuñmin loke sti vä na veti [TaittS 6.1.1] ity evam iti cet, na viditäviditäbhyäm anyatva-çruter avaçya-vijïeyärtha-pratipädanaparatvät yady amuñmin ity ädi tu vidhi-çeño rtha-vädaù upapatteç ca sad-asad-ädi-çabdair brahma nocyata iti sarvo hi çabdo rtha-prakäçanäya prayuktaù çrüyamäëaç ca çrotåbhir jäti-kriyä-guëasaàbandha-dväreëa saàketa-grahaëa-sa-vyapekñärthaà pratyäyayati nänyathä, adåñöatvät tad yathä gaur açva iti vä jätitaù, pacati paöhatéti vä kriyätaù, çuklaù kåñëa iti vä guëataù, dhané gomän iti vä saàbandhataù na tu brahma jätimat, ato na sad-ädi-çabda-väcyam näpi guëavat, yena guëa-çabdenocyeta, nirguëatvät näpi kriyä-çabda-väcyaà niñkriyatvän niñkalaà niñkriyaà çäntam [ÇvetU 6.19] iti çruteù na ca saàbandhé, ekatvät advayatväd aviñayatväd ätmatväc ca na kenacit, çabdenocyata iti yuktam yato väco nivartante [TaittU 2.9] ity ädi-çrutibhiç ca sac-chabda-pratyayäviñayatväd asattväçaìkäyäà jïeyasya sarva-präëi-karaëopädhi-dväreëa tad-astitvaà pratipädayan tad-äçaìkä-nivåtty-artham äha sarvataù päëi-pädaà tat sarvato kñi-çiro-mukham sarvataù çrutimal loke sarvam ävåtya tiñöhati 13 sarvataù päëi-pädaà sarvataù päëayaù pädäç cäsyeti sarvataù päëi-pädaà taj jïeyam sarvapräëi-karaëopädhibhiù kñetrajïasyästitvaà vibhävyate kñetrajïaç ca kñetropädhita ucyate kñetraà ca päëi-pädädibhir anekadhä bhinnam kñetropädhi-bheda-kåtaà viçeña-jätaà mithyaiva kñetrajïasya, iti tad-apanayanena jïeyatvam uktam na sat tan näsad ucyate iti upädhi-kåtaà mithyä-rüpam apy astitvädhigamäya jïeya-dharmavat parikalpya ucyate sarvataù päëi-pädam ity ädi tathä hi saàpradäya-vidäà vacanam adhyäropäpavädäbhyäà niñprapaïcaà prapaïcyate iti sarvatra sarva-dehävayavatvena gamyamänäù päëi-pädädayo jïeya-çakti-sad-bhäva-nimitta-svakäryä iti jïeya-sad-bhäve liìgäni jïeyasyeti upacärata ucyante tathä vyäkhyeyam anyat sarvataù päëi-pädaà taj jïeyam sarvato kñi-çiromukhaà sarvato kñéëi çiräàsi mukhäni ca yasya tat sarvato kñi-çiro-mukham sarvataù çrutimat çrutiù çravaëendriyam, tat yasya tat çrutimat loke präëi-nikäye sarvam ävåtya saàvyäpya tiñöhati sthitià labhate upädhibhüta-päëi-pädädéndriyädhyäropaëäj jïeyasya tadvattäçaìkä mä bhüd ity evam arthaù çlokärambhaù

12 sarvendriya-guëäbhäsaà sarvendriya-vivarjitam asaktaà sarva-bhåc caiva nirguëaà guëa-bhoktå ca 14 sarvendriya-guëäbhäsaà sarväëi ca tänéndriyäëi çroträdéni buddhéndriyakarmendriyäkhyäni, antaù-karaëe ca buddhi-manasé, jïeyopädhitvasya tulyatvät, sarvendriyagrahaëena gåhyante api ca, antaù-karaëopädhi-dväreëaiva çroträdénäm api upädhitvam ity ato ntaù-karaëa-bahiñkaraëopädhi-bhütaiù sarvendriya-guëair adhyavasäya-saàkalpaçravaëa-vacanädibhir avabhäsate iti sarvendriya-guëäbhäsaà sarvendriya-vyäpärair vyäpåtam iva taj jïeyam ity arthaù dhyäyatéva leläyatéva [BAU 4.3.7] iti çruteù kasmät punaù käraëän na vyäpåtam eveti gåhyata ity ataù äha sarvendriya-vivarjitam, sarva-karaëa-rahitam ity arthaù ato na karaëa-vyäpäraiù vyäpåtaà taj jïeyam yas tv ayaà mantraù apäëi-pädo javano grahétä paçyaty acakñuù sa såëoty akarëaù [ÇvetU 3.19] ity ädiù sa sarvendriyopädhi-guëänuguëya-bhajana-çaktimat taj jïeyam ity evaà pradarçanärthaù, na tu säkñäd eva javanädi-kriyävattva-pradarçanärthaù andho maëim avindad [TaittÄ 1.11] ity ädi-manträrthavat tasya mantrasyärthaù yasmät sarva-karaëavarjitaà jïeyam, tasmäd asaktaà sarva-saàçleñavarjitam yadyapy evam, tathäpi sarva-bhåc caiva sad-äspadaà hi sarvaà sarvatra sad-buddhy-anugamät na hi mågatåñëikädayo pi niräspadä bhavanti ataù sarva-bhåt sarvaà bibhartéti syäd idaà cänyaj jïeyasya sattvädhigama-dväram nirguëaà sattva-rajas-tamäàsi guëäs tair varjitaà taj jïeyam, tathäpi guëa-bhoktå ca guëänäà sattva-rajas-tamasäà çabdädi-dväreëa sukha-duùkhamohäkära-pariëatänäà bhoktå copalabdhå ca taj jïeyam ity arthaù kià ca bahir antaç ca bhütänäm acaraà caram eva ca sükñmatvät tad avijïeyaà düra-sthaà cäntike ca tat 15 bahis tvak-paryantaà deham ätmatvenävidyä-kalpitam apekñya tam evävavadhià kåtvä bahir ucyate tathä pratyag-ätmänam apekñya deham evävadhià kåtvä antar ucyate bahir antaç cety ukte madhye bhäve präpte, idam ucyate acaraà caram eva ca, yac caräcaraà dehäbhäsam api tad eva jïeyaà, yathä rajju-sarpäbhäsaù yady acaraà caram eva ca syät vyavahära-viñayaà sarvaà jïeyam, kim-artham idam iti sarvair na vijïeyam? ity ucyate satyaà sarväbhäsaà tat tathäpi vyomavat sükñmam ataù sükñmatvät svena rüpeëa taj jïeyam apy avijïeyam aviduñäm viduñäà tu, ätmaivedaà sarvam [BAU ] brahmaivedaà sarvam [BAU 2.5.1] ity ädi-pramäëato nityaà vijïätam avijïätatayä düra-sthaà varña-sahasra-koöyäpy aviduñäm apräpyatvät antike ca tat, ätmatväd viduñäm kià ca avibhaktaà ca bhüteñu vibhaktam iva ca sthitam

13 bhüta-bhartå ca taj jïeyaà grasiñëu prabhaviñëu ca 16 avibhaktaà ca pratidehaà vyomavat tad ekam bhüteñu sarva-präëiñu vibhaktam iva ca sthitaà deheñv eva vibhävyamänatvät bhüta-bhartå ca bhütäni bibharti taj jïeyaà bhütabhartå ca sthiti-käle pralaya-käle grasiñëu grasana-çélam utpatti-käle prabhaviñëu ca prabhavana-çélaà yathä rajjvädiù sarpäder mithyä-kalpitasya kià ca, sarvatra vidyamänam api san nopalabhyate cet, jïeyaà tamas tarhi? na kià tarhi? jyotiñäm api taj jyotis tamasaù param ucyate jïänaà jïeyaà jïäna-gamyaà hådi sarvasya viñöhitam 17 jyotiñäm ädity-ädénäm api taj jïeyaà jyotiù ätma-caitanya-jyotiñeddhäni hy ädity-ädéni jyotéàñi dépyante, yena süryas tapati tejaseddhaù [TaittBr ], tasya bhäsä sarvam idaà vibhäti [ÇvetU 6.14] éty ädi-çrutibhyaù småte ca ihaiva yad äditya-gataà tejaù [Gétä 15.12] ity ädeù tamaso jïänät param aspåñöam ucyate jïänäder duùsaàpädana-buddhyä präptävasädasyottambhanärtham äha jïänam amänitvädi jïeyam jïeyaà yat tat pravakñyäméty [Gétä 13.13] ädinoktam jïäna-gamyam jïeyam eva jïätaà saj jïäna-phalam iti jïäna-gamyam ucyate jïäyamänaà tu jïeyam tad etat trayam api hådi buddhau sarvasya präëi-jätasya viñöhitaà viçeñeëa sthitam tatraiva hi trayaà vibhävyate yathoktärthopasaàhärärtho yaà çloka ärabhyate iti kñetraà tathä jïänaà jïeyaà coktaà samäsataù mad-bhakta etad vijïäya mad-bhäväyopapadyate 18 ity evaà kñetraà mahä-bhütädi-dhåty-antaà, tathä jïänam amänitvädi tattva-jïänärthadarçana-paryantaà, jïeyaà ca jïeyaà yat tat ity ädi tamasaù param ucyate ity evam antam uktaà samäsataù saàkñepataù etävän sarvo hi vedärtho gétärthaç copasaàhåtyoktaù asmin samyag-darçane ko dhikriyate? ity ucyate mad-bhakto mayéçvare sarvajïe parama-gurau väsudeve samarpita-sarvätma-bhävo yat paçyati çåëoti spåçati vä sarvam eva bhagavän väsudevaù ity evaà-grahäviñöa-buddhir mad-bhaktaù sa etad yathoktaà samyag darçanaà vijïäya, mad-bhäväya mama bhävo mad-bhävaù paramätma-bhävas tasmai mad-bhäväya upapadyate, mokñaà gacchati tatra saptame éçvarasya dve prakåté upanyaste paräpare kñetra-kñetrajïa-lakñaëe etad-yonéni bhütäni [Gétä 7.7] iti coktam kñetra-kñetrajïa-prakåti-dvaya-yonitvaà kathaà bhütänäm ity ayam artho dhunocyate

14 prakåtià puruñaà caiva viddhy anädé ubhäv api vikäräàç ca guëäàç caiva viddhi prakåti-saàbhavän 19 prakåtià puruñaà caiva éçvarasya prakåté tau prakåti-puruñau ubhäv apy anädi viddhi, na vidyate ädir yayos tau anädé nityeçvaratväd éçvarasya tat-prakåtyor api yuktaà nityatvena bhavitum prakåti-dvayavattvam eva héçvarasyeçvaratvam yäbhyäà prakåtibhyäm éçvaro jagad-utpatti-sthiti-pralaya-hetus te dve nädé satyau saàsärasya käraëam nädé anädé iti tat-puruña-samäsaà kecit varëayanti tena hi kileçvarasya käraëatvaà sidhyati yadi punaù prakåti-puruñäv eva nityau syätäà tat-kåtam eva jagat, neçvarasya jagataù kartåtvam tad asat präk prakåti-puruñayor utpatter éçitavyäbhäväd éçvarasyänéçvaratvaprasaìgät, saàsärasya nirnimittatve nirmokña-prasaìgät çästränarthakya-prasaìgäd bandhamokñäbhäva-prasaìgäc ca nityatve punar éçvarasya prakåtyoù sarvam etad upapannaà bhavet katham? vikäräàç ca guëäàç caiva vakñyamäëän vikärän buddhy-ädidehendriyäntän guëäàç ca sukha-duùkha-moha-pratyayäkära-pariëatän viddhi jänéhi prakåti-saàbhavän prakåtir éçvarasya vikära-käraëa-çaktis triguëätmikä mäyä sä saàbhavo yeñäà vikäräëäà guëänäà ca tän vikärän guëäàç ca viddhi prakåti-saàbhavän prakåtipariëämän ke punas te vikäräù guëäç ca prakåti-saàbhaväù? ity äha -- kärya-karaëa-kartåtve hetuù prakåtir ucyate puruñaù sukha-duùkhänäà bhoktåtve hetur ucyate 20 kärya-karaëa-kartåtve käryaà çaréraà karaëäni tat-sthäni trayodaça dehasyärambhakäëi bhütäni païca viñayäç ca prakåti-saàbhaväù vikäräù pürvoktä iha kärya-grahaëena gåhyante guëäç ca prakåti-saàbhaväù sukha-duùkha-mohätmakäù karaëäçrayatvät karaëa-grahaëena gåhyante teñäà kärya-karaëänäà kartåtvam utpädakatvaà yat tat kärya-karaëa-kartåtvaà tasmin kärya-karaëa-kartåtve hetuù käraëam ärambhakatvena prakåtir ucyate evaà käryakaraëa-kartåtvena saàsärasya käraëaà prakåtiù kärya-käraëa-kartåtve ity asminn api päöhe, käryaà yat yasya pariëämas tat tasya käryaà vikäro vikäri käraëaà tayor vikära-vikäriëoù kärya-käraëayoù kartåtve iti athavä, ñoòäça vikäräù käryaà sapta prakåti-vikåtayaù käraëam täny eva kärya-käraëäny ucyante teñäà kartåtve hetuù prakåtir ucyate, ärambhakatvenaiva puruñaç ca saàsärasya käraëaà yathä syät tad ucyate puruño jévaù kñetrajïo bhoktä iti paryäyaù, sukha-duùkhänäà bhogyänäà bhoktåtve upalabdhåtve hetur ucyate kathaà punar anena kärya-karaëa-kartåtvena sukha-duùkha-bhoktåtvena ca prakåti-puruñayoù saàsära-käraëatvam ucyate? ity atrocyate kärya-karaëa-sukha-duùkha-rüpeëa hetuphalätmanä prakåteù pariëämäbhäve, puruñasya ca cetanasyäsati tad-upalabdhåtve, kutaù saàsäraù syät? yadä punaù kärya-karaëa-sukha-duùkha-svarüpeëa hetu-phalätmanä pariëatayä prakåtyä bhogyayä puruñasya tad-viparétasya bhoktåtvenävidyä-rüpaù saàyogaù

15 syät, tadä saàsäraù syäd iti ato yat prakåti-puruñayoù kärya-karaëa-kartåtvena sukhaduùkha-bhoktåtvena ca saàsära-käraëatvam uktam, tad yuktam kaù punar ayaà saàsäro näma? sukha-duùkha-saàbhogaù saàsäraù puruñasya ca sukha-duùkhänäà saàbhoktåtvaà saàsäritvam iti yat puruñasya sukha-duùkhänäà bhoktåtvaà saàsäritvam ity uktaà tasya tat kià-nimittam ity ucyate puruñaù prakåti-stho hi bhuìkte prakåtijän guëän käraëaà guëa-saìgo sya sad-asad-yoni-janmasu 21 puruño bhoktä prakåti-sthaù prakåtäv avidyä-lakñaëäyäà kärya-karaëa-rüpeëa pariëatäyäà sthitaù prakåti-sthaù prakåtim ätmatvena gataù ity etat hi yasmät tasmäd bhuìkte upalabhata ity arthaù prakåtijän prakåtito jätän sukha-duùkha-mohäkäräbhivyaktän guëän sukhé, duùkhé, müòhaù, paëòito ham ity evam satyäm apy avidyäyäà sukha-duùkhamoheñu guëeñu bhujyamäneñu yaù saìga ätma-bhävaù saàsärasya sa pradhänaà käraëaà yasya puruñasya janmanaù sa yathä-kämo bhavati tat kratur bhavati [BAU 4.4.5] ity ädi çruteù tad etad äha käraëaà hetur guëa-saìgo guëeñu saìgo sya puruñasya bhoktuù sadasad-yoni-janmasu satyaç cäsatyaç ca yonayaù sad-asad-yonayas täsu sad-asad-yonuñu janmäni sad-asad-yoni-janmäni, teñu sad-asad-yoni-janmañu viñaya-bhüteñu käraëaà guëasaìgaù athavä, sad-asad-yoni-janmasu asya saàsärasya käraëaà guëa-saìga iti saàsärapada-madhyähäryam sad-yonayo devädi-yonayaù asad-yonayaù paçvädi-yonayaù sämarthyät sad-asad-yonayaù manuñya-yonayo py aviruddhäù drañöävyäù etad uktaà bhavati prakåti-sthatväkhyävidyä guëeñu ca saìgaù kämaù saàsärasya käraëam iti tac ca parivarjanäya ucyate asya ca nivåtti-käraëaà jïäna-vairägye sa-saànyäse gétäçästre prasiddham tac ca jïänaà purastäd upanyastaà kñetra-kñetrajïa-viñayam yaj jïätvämåtam açnute [Gétä 12.13] iti uktaà cänyäpohenätad-dharmädhyäropeëa ca tasyaiva punaù säkñän nirdeçaù kriyate upadrañöänumantä ca bhartä bhoktä maheçvaraù paramätmeti cäpy ukto dehe smin puruñaù paraù 22 upadrañöä samépa-sthaù san drañöä svayam avyäpåtaù yathä åtvig-yajamäneñu yajïa-karmavyäpåteñu taöastho nyo vyäpåto yajïa-vidyä-kuçalaù åtvig-yajamäna-vyäpära-guëa-doñäëäm ékñitä, tadvac ca kärya-karaëa-vyäpäreñu sa-vyäpäräëäà sämépyena drañöä upadrañöä athavä, deha-cakñur-mano-buddhy-ätmäno drañöäraù teñäà bähyo drañöä dehaù tata ärabhyäntaratamaç ca pratyak samépe ätmä drañöä, yataù paro ntaratamo nästi drañöä so tiçaya-sämépyena drañöåtväd upadrañöä syät yajïopadrañöåavad vä sarva-viñayé-karaëäd upadrañöä anumantä ca anumodanam anumananaà kurvatsu tat-kriyäsu paritoñas tat-

16 kartänumantä ca athavä, anumantä kärya-karaëa-pravåttiñu svayam apravåtto pi pravåtta iva tad-anukülo vibhävyate, tenänumantä athavä, pravåttän sva-vyäpäreñu tat-säkñi-bhütaù kadäcid api na nivärayatéty anumantä bhartä bharaëaà näma dehendriya-mano-buddhénäà saàhatänäà caitanyätma-pärärthyena nimitta-bhütena caitanyäbhäsänäà yat svarüpa-dhäraëam, tac caitanyätma-kåtam eveti bhartä ätmety ucyate bhoktä agny-uñëavan nitya-caitanya-svarüpeëa buddheù sukha-duùkhamohätmakäù pratyayäù sarva-viñaya-viñayäç caitanyätma-grastä iva jäyamänä vibhaktä vibhävyante iti bhoktä ätmocyate maheçvaraù sarvätmatvät svatantratväc ca mahän éçvaraç ceti maheçvaraù paramätmä dehädénäà buddhy-antänäà pratyag-ätmatvena kalpitänäm avidyayä parama upadrañöåtvädi-lakñaëa ätmeti paramätmä so ntaù paramätmä ity anena çabdena cäpy uktaù kathitaù çrutau kväsau? asmin dehe puruñaù paro vyaktät uttamaù puruñas tv anyaù paramätmety udähåtaù [Gétä 13.3] iti yo vakñyamäëaù kñetrajïaà cäpi mäà viddhi [Gétä 13.2] iti upanyasto vyäkhyäyopasaàhåtaç ca tam etaà yathokta-lakñaëam ätmänam ya evaà vetti puruñaà prakåtià ca guëaiù saha sarvathä vartamäno pi na sa bhüyo bhijäyate 23 ya evaà yathokta-prakäreëa vetti puruñaà säkñäd ätma-bhävena ayam aham asmi iti prakåtià ca yathoktäm avidyä-lakñaëäà guëaiù sva-vikäraiù saha nivartitäm abhävam äpäditäà vidyayä, sarvathä sarva-prakäreëa vartamäno pi sa bhüyaù punaù patite smin vidvac-charére dehäntaräya näbhijäyate notpadyate, dehäntaraà na gåhëätéty arthaù apiçabdät kim u vaktavyaà? sva-våtta-stho na jäyate ity abhipräyaù nanu, yady api jïänotpatty-anantaraà punar-janmäbhäva uktaù, tathäpi präg jïänotpatteù kåtänäà karmaëäm uttara-käla-bhävinäà ca yäni cätikräntäneka-janma-kåtäni teñäà ca phalam adattvä näço na yukta iti syus tréëi janmäni kåta-vipraëäço hi na yukta iti, yathä phale pravåttänäm ärabdha-janmanäà karmaëäm na ca karmaëäà viçeño vagamyate tasmät tri-prakäräëy api karmäëi tréëi janmäny ärabheran saàhatäni vä sarväëy ekaà janmärabheran anyathä kåta-vinäçe sati sarvatränäçväsa-prasaìgaù, çästränarthakyaà ca syät ity ataù idam ayuktam uktam na sa bhüyo bhijäyate iti na kñéyante cäsya karmäëi [MuëòU 2.2.8], brahma veda brahmaiva bhavati [MuëòU 3.2.9], tasya tävad eva ciram [ChäU ], iñékä-tülavat sarväëi karmäëi pradüyante [ChäU ] ity ädi-çruti-çatebhya ukto viduñaù sarva-karma-dähaù ihäpi cokto yathaidhäàsi [Gétä 4.37] ity ädinä sarva-karma-dähaù vakñyati copapatteç ca avidyä-käma-kleça-béja-nimittäni hi karmäëi janmäntaräìkuram ärabhante ihäpi ca sähaàkäräbhisaàdhéni karmäëi phalärambhakäëi, netaräëéti tatra tatra bhagavatoktam béjäny agny-upadagdhäni na rohanti yathä punaù jïäna-dagdhais tathä kleçair nätmä saàpadyate punaù [Mbh ] iti ca

17 astu tävaj jïänotpatty-uttara-käla-kåtänäà karmaëäà jïänena dähaù, jïäna-saha-bhävitvät na tv iha janmani jïänotpatteù präk kåtänäà karmaëäm atéta-janma-kåtänäà ca däho yuktaù na sarva-karmäëéti viçeñaëät jïänottara-käla-bhävinäm eva sarva-karmaëäm iti cet, na saàkoce käraëänupapatteù yat tüktam yathä vartamäna-janmärambhakäëi karmäëi na kñéyante phala-dänäya pravåttäny eva saty api jïäne, tathänärabdha-phalänäm api karmaëäà kñayo na yukta iti, tad asat katham? teñäà mukteñuvat pravåtta-phalatvät yathä pürvaà lakñya-vedhäya mukta iñuù dhanuño lakñya-vedhottara-kälam api ärabdha-vega-kñayät patanenaiva nivartate, evaà çarérärambhakaà karma çaréra-sthiti-prayojane nivåtte pi, ä saàskära-vega-kñayät pürvavat vartata eva yathä sa eva iñuù pravåtti-nimittänärabdha-vegas tv amukto dhanuñi prayukto pi upasaàhriyate, tathänärabdha-phaläni karmäëi sväçrayasthäny eva jïänena nirbéjé-kriyanta iti patite smin vidvac-charére na sa bhüyo bhijäyate iti yuktam evoktam iti siddham aträtma-darçane upäya-vikalpä ime dhyänädaya ucyante dhyänenätmani paçyanti kecid ätmänam ätmanä anye säàkhyena yogena karma-yogena cäpare 24 dhyänena dhyänaà näma çabdädibhyo viñayebhyaù çroträdéni karaëäni manasy upasaàhåtya, manaç ca pratyak-cetanayitari, ekägratayä yac cintanaà tad dhyänam tathä, dhyäyatéva bakaù, dhyäyatéva påthivé, dhyäyantéva parvatäù [ChäU 7.6.1] iti upamopädänät taila-dhärävat saàtato vicchinna-pratyayo dhyänam tena dhyänena ätmani buddhau paçyanty ätmänaà pratyak-cetanam ätmanä svenaiva pratyak-cetanena dhyänasaàskåtenäntaù-karaëena kecid yoginaù anye säàkhyena yogena säàkhyaà näma ime sattva-rajas-tamäàsi guëä mayä dåçyä ahaà tebhyo nyas tad-vyäpära-säkñi-bhüto nityo guëavilakñaëa ätmeti cintanam eña säàkhyo yogaù tena paçyanti ätmänam ätmanety anuvartate karma-yogena karmaiva yogaù éçvarärpaëa-buddhyänuñöhéyamänaà ghaöana-rüpaà yogärthatväd yoga ucyate guëataù tena sattva-çuddhi-jïänotpatti-dväreëa cäpare anye tv evam ajänantaù çrutvänyebhya upäsate te pi cätitaranty eva måtyuà çruti-paräyaëäù 25 anye tv eñu vikalpeñu anyatamenäpy evaà yathoktam ätmänam ajänanto nyebhyaù äcäryebhyaù çrutvä idam eva cintayata ity uktä upäsate çraddadhänäù santaç cintayanti te pi cätitaranty eva atikrämanty eva måtyum måtyu-yuktaà saàsäram ity etat çrutiparäyaëäù çrutiù çravaëaà param ayanaà gamanaà mokña-märga-pravåttau paraà sädhanaà yeñäà te çruti-paräyaëäù kevala-paropadeça-pramäëäù svayaà viveka-rahitä ity abhipräyaù kim u vaktavyam pramäëaà prati svatanträ vivekino måtyum atitarantéty abhipräyaù 13.25

18 kñetrajïaà cäpi mäà viddhi [Gétä 13.3] iti kñetrajïeçvarakatva-viñayaà jïänaà mokñasädhanaà, yaj jïätvämåtam açnute [Gétä 13.13] ity uktam tat kasmät hetoù? iti tad-dhetupradarçanärthaà çloka ärabhyate yävat saàjäyate kiàcit sattvaà sthävara-jaìgamam kñetra-kñetrajïa-saàyogät tad viddhi bharatarñabha 26 yävat yat kiàcit saàjäyate samutpadyate sattvaà vastu kim aviçeñeëa? nety äha sthävara-jaìgamaà sthävaraà jaìgamaà ca kñetra-kñetrajïa-saàyogät taj jäyate ity evaà viddhi jänéhi bharatarñabha kaù punar ayaà kñetra-kñetrajïayoù saàyogo bhipretaù? na tävat rajjveva ghaöasyävayavasaàçleña-dvärakaù saàbandha-viçeñaù saàyogaù kñetreëa kñetrajïasya saàbhavati, äkäçavat niravayavatvät näpi samaväya-lakñaëas tantu-paöayor iva kñetra-kñetrajïayor itaretara-käryakäraëa-bhävänabhyupagamät ity ucyate kñetra-kñetrajïayor viñaya-viñayiëor bhinnasvabhävayor itaretara-tad-dharmädhyäsa-lakñaëaù saàyogaù kñetra-kñetrajïa-svarüpa-vivekäbhäva-nibandhanaù, rajju-çuktikädénäà tad-viveka-jïänäbhäväd adhyäropita-sarpa-rajatädisaàyogavat so yam adhyäsa-svarüpaù kñetra-kñetrajïa-saàyogo mithyä-jïäna-lakñaëaù yathä-çästraà kñetra-kñetrajïa-lakñaëa-bheda-parijïäna-pürvakaà präk darçita-rüpät kñeträn muïjäd iveñékäà yathokta-lakñaëaà kñetrajïaà pravibhajya na sat tan näsad ucyate [Gétä 13.13] ity anena nirasta-sarvopädhi-viçeñaà jïeyaà brahma-svarüpeëa yaù paçyati, kñetraà ca mäyä-nirmita-hasti-svapna-dåñöa-vastuvad gandharva-nagarädivad asad eva sad ivävabhäsate ity evaà niçcita-vijïäno yaù, tasya yathokta-samyag-darçana-virodhäd apagacchati mithyä-jïänam tasya janma-hetor apagamäd ya evaà vetti puruñaà prakåtià ca guëaiù saha [Gétä 13.25] ity anena vidvän bhüyo näbhijäyate iti yad uktam, tad upapannam uktam na sa bhüyo bhijäyate [Gétä 13.24] iti samyag darçana-phalam avidyädi-saàsära-béja-nivåttidväreëa janmäbhäva uktaù janma-käraëaà cävidyä-nimittakaù kñetra-kñetrajïa-saàyoga uktaù atas tasyäù avidyäyä nivartakaà samyag-darçanam uktam api punaù çabdäntareëocyate samaà sarveñu bhüteñu tiñöhantaà parameçvaram vinaçyatsv avinaçyantaà yaù paçyati sa paçyati 27 samaà nirviçeñaà tiñöhantaà sthitià kurvantam kva? sarveñu samasteñu bhüteñu brahmädi-sthävaränteñu präëiñu kam? parameçvaraà dehendriya-mano-buddhyavyaktätmano pekñya parameçvaraù, taà sarveñu bhüteñu samaà tiñöhantam täni viçinañöi vinaçyatsv iti taà ca parameçvaram avinaçyantam iti, bhütänäà parameçvarasya cätyantavailakñaëya-pradarçanärtham katham? sarveñäà hi bhäva-vikäräëäà jani-lakñaëo bhävavikäro mülam janmottara-käla-bhävino nye sarve bhäva-vikärä vinäçäntäù vinäçät paro na

19 kaçcid asti bhäva-vikäraù, bhäväbhävät sati hi dharmiëi dharmä bhavanti ato ntya-bhävavikäräbhävänuvädena pürva-bhävinaù sarve bhäva-vikäräù pratiñiddhä bhavanti saha käryaiù tasmät sarva-bhütaiù vailakñaëyam atyantam eva parameçvarasya siddham, nirviçeñatvam ekatvaà ca ya evaà yathoktaà parameçvaraà paçyati, sa paçyati nanu sarvo pi lokaù paçyati, kià viçeñaëeneti satyaà paçyati kià tu viparétaà paçyati ato viçinañöi sa eva paçyatéti yathä timira-dåñöir anekaà candraà paçyati, tam apekñya ekacandra-darçé viçiñyate sa eva paçyatéti tathaivehäpy ekam avibhaktaà yathoktaà ätmänaà yaù paçyati, sa vibhaktän ekätma-viparéta-darçibhyo viçiñyate sa eva paçyatéti itare paçyanto pi na paçyanti viparéta-darçitvät aneka-candra-darçivad ity arthaù yathoktasya samyag-darçanasya phala-vacanena stutiù kartavyä iti çloka ärabhyate samaà paçyan hi sarvatra samavasthitam éçvaram na hinasty ätmanätmänaà tato yäti paräà gatim 28 samaà paçyann upalabhamäno hi yasmät sarvatra sarva-bhüteñu samavasthitaà tulyatayävasthitam éçvaram atétänantara-çlokokta-lakñaëam ity arthaù samaà paçyan kim? na hinasti hiàsäà na karoti ätmanä svenaiva svam ätmänam tat-tad-ahiàsanäd yäti paräà prakåñöäà gatià mokñäkhyäm nanu naiva kaçcit präëé svayaà svam ätmänaà hinasti katham ucyate präptam na hinastéti? yathä na påthivyäm näntarikñe na divy agniç cetavyaù [TaittS ] ity ädi naiña doñaù, ajïänäm ätma-tiraskaraëopapatteù sarvo hy ajïo tyanta-prasiddhaà säkñäd aparokñäd ätmänaà tiraskåtyänätmänam ätmatvena parigåhya, tam api dharmädharmau kåtvopättam ätmänaà hatvänyam ätmänam upädatte navaà, taà caivaà hatvänyam evaà tam api hatvänyam ity evam upättam upättam ätmänaà hantéty ätmahä sarvo jïaù yas tu paramärthätmäsäv api sarvadävidyayä hata iva vidyamäna-phaläbhäväd iti sarve ätma-hana evävidväàsaù yas tv itaro yathoktätma-darçé, sa ubhayathäpi ätmanätmänaà na hinasti na hanti tato yäti paräà gatim yathoktaà phalaà tasya bhavatéty arthaù sarva-bhüta-stham éçvaraà samaà paçyan na hinasty ätmanätmänam [Gétä 13.28] ity uktam tad anupapannaà sva-guëa-karma-vailakñaëya-bheda-bhinneñv ätmasu, ity etad äçaìkyäha prakåtyaiva ca karmäëi kriyamäëäni sarvaçaù yaù paçyati tathätmänam akartäraà sa paçyati 29 prakåtyä prakåtir bhagavato mäyä triguëätmikä mäyäà tu prakåtià vidyäd [ÇvetU 4.10] iti mantra-varëät tayä prakåtyaiva ca nänyena mahad-ädi-kärya-käraëäkära-pariëatayä karmäëi väì-manaù-käyärabhyäëi kriyamäëäni nirvartyamänäni sarvaçaù sarva-prakärair yaù paçyaty upalabhate, tathätmänaà kñetrajïam akartäraà sarvopädhi-vivarjitaà sa paçyati, sa

20 paramärtha-darçéty abhipräyaù nirguëasyäkartur nirviçeñasyäkäçasyeva bhede pramäëänupapattir ity arthaù punar api tad eva samyag darçanaà çabdäntareëa prapaïcayati yadä bhüta-påthag-bhävam ekastham anupaçyati tata eva ca vistäraà brahma saàpadyate tadä 30 yadä yasmin käle bhüta-påthag-bhävaà bhütänäà påthag-bhävaà påthaktvam ekasminn ätmani sthitaà eka-stham anupaçyati çästräcäryopadeçam anu ätmänaà pratyakñatvena paçyaty ätmaivedaà sarvam [ChäU ] iti tata eva ca tasmäd eva ca vistäraà utpattià vikäsam ätmataù präëa ätmata äçä ätmataù smara ätmata äkäça ätmatas teja ätmata äpa ätmata ävirbhäva-tirobhäväv ätmato nnam [ChäU ] ity evam ädi-prakärair vistäraà yadä paçyati brahma saàpadyate bhavati tadä tasmin käla ity arthaù ekasyätmänaù sarva-dehätmatve tad-doña-saàbandhe präpte, idam ucyate anäditvän nirguëatvät paramätmäyam avyayaù çaréra-stho pi kaunteya na karoti na lipyate 31 anäditvät anäder bhävo näditvam, ädiù käraëam, tad yasya nästi tad anädi yad dhy ädimat tat svenätmanä vyeti ayaà tv anäditvän niravayava iti kåtvä na vyeti tathä nirguëatvät saguëo hi guëa-vyayät vyeti ayaà tu nirguëatväc ca na vyeti iti paramätmäyam avyayaù näsya vyayo vidyata ity avyayaù yata evam ataù çaréra-stho pi, çaréreñu ätmana upalabdhir bhavatéti çaréra-stha ucyate tathäpi na karoti tad-akaraëäd eva tat-phalena na lipyate yo hi kartä, sa karma-phalena lipyate ayaà tv akartä, ato na phalena lipyate ity arthaù kaù punar deheñu karoti lipyate ca? yadi tävat anyaù paramätmano dehé karoti lipyate ca, tataù idam anupapannam uktaà kñetrajïeçvaraikatvam kñetrajïaà cäpi mäà viddhi [Gétä 13.2] ity ädi atha nästi éçvaräd anyo dehé kaù karoti lipyate ca? iti väcyam paro vä nästéti sarvathä durvijïeyaà durväcyaà ceti bhagavat-proktam aupaniñadaà darçanaà parityaktaà vaiçeñikaiù säàkhyärhata-bauddhaiç ca taträyaà parihäro bhagavatä svenaiva uktaù svabhävas tu pravartate [Gétä 5.14] iti avidyä-mätra-svabhävo hi karoti lipyate iti vyavahäro bhavati, na tu paramärthata ekasmin paramätmani tad asti ata evaitasmin paramärthasäàkhya-darçane sthitänäà jïäna-niñöhänäà paramahaàsa-parivräjakänäà tiraskåtävidyävyavahäräëäà karmädhikäro nästéti tatra tatra darçitaà bhagavatä kim iva na karoti na lipyate ity atra dåñöäntam äha

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five atha caturtho dhyäyaù (çaìkara-bhäñyaù) yo yaà yogo dhyäya-dvayenokto jïäna-niñöhä-lakñaëaù sa sannyäsaù karma-yogopäyaù yasmin vedärthaù parisamäptaù pravåtti-lakñaëo nivåtti-lakñaëaç ca gétäsu ca sarväsv

Sīkāk

gorakña-saàhitä

gorakña-saàhitä gorakña-çatakam This is the version of the text found in Briggs Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). Another, quite different version of this

Sīkāk

rägänugä-vivåtiù

rägänugä-vivåtiù rägänugä-vivåtiù needs careful proofreading. difficult text with many errors in the original. çré-kåñëa-caitanya-candräya namaù ädadänas tåëaà dantair idaà yäce punaù punaù çrémad-rüpa-padämbhoja-dhüliù

Sīkāk

Microsoft Word - srimadbhagavadgita English script

Microsoft Word - srimadbhagavadgita English script Śrīmad Bhagavad Gītā Chapter 1 atha prathamōdhyāyaḥ - arjuna viṣāda yōgaḥ dhṛtarāṣṭra uvāca dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya 1.1 sañjaya uvāca dṛṣṭvā

Sīkāk

Çré Çré Bhävanä-sära-saìgrahaù

Çré Çré Bhävanä-sära-saìgrahaù Çré Çré Bhävanä-sära-saìgrahaù Niçänta-lélä and Prätar-lélä Compiled by Çré Çré Siddha Kåñëadäsa Tätapäda (1) ajïäna-timirändhasya jïänäïjana-çaläkayä cakñur unmélitaà yena tasmai çré-gurave namaù (2)

Sīkāk

Spañöädhikäraù

Spañöädhikäraù Chapter 2 Spañöädhikäraù - True Places of the Planets 1. The structure of the material world a. Texts 1 14; the causes of the motions of the planets b. Text 28; the maximum declination of the ecliptic

Sīkāk

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dhā me vi dh attām śriyam kopi kaly ā ṇamūrtiḥ 1 na j

Sīkāk

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya . ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xyayet! svriv¹aepzantye. 1. prasannavadanaà dhyäyet sarvavighnopaçäntaye

Sīkāk

krishna_homam_eng_quick_ref

krishna_homam_eng_quick_ref Om Sri MahaaGanapathaye Namah Om Sri Gurubhyo Namah Om Rishibhyo Namah Sri Krishna Homam Laghu Paddhati (Short Procedure) By P.V.R. Narasimha Rao (www.vedicastrologer.org) A separate document gives a detailed

Sīkāk

salona izpārdošana 2013 vasara.xls

salona izpārdošana 2013 vasara.xls Krēsls Lineal. Hromēts metāla rāmis, tumši brūnā krāsā beicēts ozola sēdeklis. Izmēri: 51,5*52,5/81cm. 1 gab. Ls 250.00 Ls 75.00 Bāra krēsls Lineal. Hromēts metāla rāmis, tumši brūnā krāsā beicēts ozola

Sīkāk

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà . ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà gaëeça upadiñöavän izvd< tnmmacúv laekanu httpr. 1.

Sīkāk

Vandana ~ Homage

Vandana ~ Homage Weekday Puja, Monks Only Namo tassa bhagavato arahato sammāsambuddhassa Namo tassa bhagavato arahato sammāsambuddhassa Namo tassa bhagavato arahato sammāsambuddhassa Buddham saranam gacchāmi. Dhammam saranam

Sīkāk

PowerPoint Presentation

PowerPoint Presentation Mākslas terapijas muzejā programma personām ar demenci subjektīvās labizjūtas uzlabošanai Darba autors: Darba vadītāja: Darba konsultanti: Diāna Serga Rudīte Terehova, Mg.psych. Nana Žvitiašvili, Dr. habil.

Sīkāk

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank Vieta LRČ 01. Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems. Egils Lejnieks Agita Lejniece Rīgas Petanka / SK Boule. Jekaterina Soika Juris Keišs Rīgas Petanka.

Sīkāk

1

1 SAISTOŠIE NOTEIKUMI Ādažu novadā A P S T I P R I N Ā T I ar Ādažu novada domes 2019.gada 25.jūnija sēdes lēmumu (protokols Nr.14 22) 2019.gada 25.jūnijā Nr. 14/2019 Grozījumi Ādažu novada domes saistošajos

Sīkāk

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada iedzīvotāji aktīvi talkoja gan pilsētā, gan pagastos.

Sīkāk

06LV0061

06LV0061 Kabeļu kanāli darbam un mājai Grīdlīstes kanāli perfekta elektroinstalācija Papildus info mūsu mājas lapā Modernas elektroinstalācijas ierīkošana bieži vien saistīta ar lieliem ieguldījumiem. Vadu un kabeļu

Sīkāk

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 Par Talsu novada sporta un atpūtas pasākumu 2017.gad 1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas 03.10.2016. lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gada kalendāro plānu" SPORTA PASĀKUMI TALSU NOVADĀ 2017.GADĀ

Sīkāk

Genorise Scientific Catalog.xls

Genorise Scientific Catalog.xls Genorise Scientific Catalog updated 9/9/2011 Catalog No Item Name Price, $ No prep 101001 Genorise Urine DNA Extraction Kit 200 269 200 101002 Genorise Blood DNA Extraction Kit 1000 280 1000 101003 Genorise

Sīkāk

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star Salaspils novada domes bezmaksas izdevums 5.12.2008. Nr.23 (453) 5.12.2008. Nr.23 (453) Šajā numurā: Vai starp bo jā gā ju ša jiem arī ir vien līdz īgie un vien līdz īgā kie? 2. lpp. Valsts svēt ki Sa

Sīkāk

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami AdazuVe

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami   AdazuVe Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums 2019. gada 15. jūlijs Saistošie noteikumi pieejami www.adazi.lv AdazuVestis_pielikums_2019_julijs_217.indd 1 11.07.19 11:57

Sīkāk

Prezentācijas tēmas nosaukums

Prezentācijas tēmas nosaukums ES programma Radošā Eiropa (2014-2020) Andrejs.Lukins@km.gov.lv www.km.gov.lv/radosaeiropa facebook.com/radosaeiropa @radosaeiropa 05/04/2018, Valmiera ES programma RADOŠĀ EIROPA 2014-2020 - Eiropas Komisija

Sīkāk

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX 23 490 4x2 1.6 GDI 6DCT Automātiskā EX 26 990 4x2 1.6 GDI 6DCT Automātiskā TX

Sīkāk

Cenu lapaBerlingo1

Cenu lapaBerlingo1 CITROËN erlingo ideāls ceļojumu auto Cenrādis odelis Transmisija Jauda (kw/zs) egviela Vidējais patēriņš CO2 EUR ar atlaidi Līzinga maksājums VTi 100 Live 72/98 6,4 148 13 900 11 900 110 PureTech 110 Live

Sīkāk

PPP

PPP PUBLISKO IEPIRKUMU DIREKTĪVAS INTEREŠU KONFLIKTI IZSLĒGŠANAS IEMESLI CENTRĀLĀ IZSLĒGŠANAS DATUBĀZE Artis Lapiņš (FM TAD) 08.11.2012. «KLASISKAIS» UN SABIEDRISKO PAKALPOJUMU SEKTORS 2 Esošās ES direktīvas

Sīkāk

This is your presentation title

This is your presentation title Ziņojums par darbību 2018.gadā 2019.gada 27.marts 1. Pārstāvniecība 2018.gadā 2. Galvenie darbības virzieni un aktivitātes 2018.gadā 3. LETERA biedru aptauja 2 LETERA pārstāvniecība 2018.gadā Aerones 19

Sīkāk

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस त आर इ स भव-भ न-ह त भगत प ह ह सह र इ १ ॐ ह र श र स

Sīkāk

phalastabaka.dvi

phalastabaka.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī ý vedāntācāryavaryo me sannidhattāṃ sadā hṛdi ý ý śrīmadveṅkaṭādhvari viracitam ý ý ý ý ý ý ý ý This document has been

Sīkāk

AM_Ple_LegReport

AM_Ple_LegReport 4.5.2016 A8-0157/43 Nr. 43 Miguel Viegas, Paloma López Bermejo, Rina Ronja Kari, Fabio De Masi, Maria Lidia Senra Rodríguez, Barbara Spinelli, Marisa Matias, Dimitrios Papadimoulis, Tania González Peñas,

Sīkāk

LIEPĀJAS PILSĒTAS PAŠVALDĪBAS AMATU KLASIFIKĀCIJAS KATALOGS Nr. p.k. Iestāde Struktūrvienība Apakšstruktūrvienība Amata nosaukums Saime (apakšsaime),

LIEPĀJAS PILSĒTAS PAŠVALDĪBAS AMATU KLASIFIKĀCIJAS KATALOGS Nr. p.k. Iestāde Struktūrvienība Apakšstruktūrvienība Amata nosaukums Saime (apakšsaime), LIEPĀJAS PILSĒTAS PAŠVALDĪBAS AMATU KLASIFIKĀCIJAS KATALOGS Nr. p.k. Iestāde Struktūrvienība Apakšstruktūrvienība Amata nosaukums Saime (apakšsaime), līmenis, mēnešalgu grupa. Pašvaldības administrācija

Sīkāk

SORENTO MY19 Cenu lapa KIA SORENTO MY19 ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g

SORENTO MY19 Cenu lapa KIA SORENTO MY19 ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g Cenu lapa KIA ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g/km) Cena Atlaižu cenas 2,2 CRDI 4x4 Dīzelis 8AT 6,5 170 44 490 39 990 2,2 CRDI

Sīkāk

“Apstiprinu “ LJA prorektors J

“Apstiprinu “    LJA prorektors J 1M335.01 1E322.01 INFORMĀCIJAS TEHNOL. 1.-16.ned. MATEMĀTIKA (PRAKT.) 1.grupa pēdējie 13 pēc saraksta MATEMĀTIKA (PRAKT.) 2.grupa pirmie 13 pēc saraksta INFORMĀCIJAS TEHNOL. 1.-16.ned. FIZIKA (PRAKT.)

Sīkāk

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko EIROPAS KOMISIJA Briselē, 18.2.2019. C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko uzskaišu sarakstu un nosaka robežvērtības nolūkā īstenot

Sīkāk

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200 Stāvoklis uz 31.03.2019. AKTĪVI Finanšu ieguldījumi 0100 7 492 217 8 144 604 Debitoru parādi 0200 Nākamo periodu izdevumi un uzkrātie ienākumi 0300 Pārējie aktīvi 0400 KOPĀ AKTĪVI (0100+0200+0300+0400)

Sīkāk

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200 Stāvoklis uz 30.06.2019. AKTĪVI Finanšu ieguldījumi 0100 7 492 217 8 486 410 Debitoru parādi 0200 Nākamo periodu izdevumi un uzkrātie ienākumi 0300 Pārējie aktīvi 0400 KOPĀ AKTĪVI (0100+0200+0300+0400)

Sīkāk

ug_chapter20.dvi

ug_chapter20.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi - This document has been prepared by Sunder Kidambi with the blessings of

Sīkāk

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Darba vadītāja: prof., Dr. sc. comp. Laila Niedrīte Saturs

Sīkāk

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka 28.3.219. Ekonomiskās izaugsmes tempi pasaulē kļūst lēnāki 8 7 6 5 4 3 2 1-1 Reālā IKP pārmaiņu tempi (%) -2 213 214

Sīkāk

PowerPoint Presentation

PowerPoint Presentation IEGULDĪJUMS TAVĀ NĀKOTNĒ Sociālās rehabilitācijas un institūcijām alternatīvu sociālās aprūpes pakalpojumu attīstība reģionos otrās kārtas otrā apakškārta 2011.gada maijs Nodarbinātības valsts aģentūras

Sīkāk

2019 QA_Final LV

2019 QA_Final LV 2019. gada ex-ante iemaksas Vienotajā noregulējuma fondā (VNF) Jautājumi un atbildes Vispārēja informācija par aprēķinu metodoloģiju 1. Kāpēc salīdzinājumā ar pagājušo gadu ir mainījusies aprēķinu metode,

Sīkāk

Publiskā apspriešana

Publiskā apspriešana BŪVNIECĪBS IECERES PUBLISKĀ PSPRIEŠN JUNS TRMVJU INFRSTRUKTŪRS POSM IZBŪVE UN ESOŠS TRMVJU LĪNIJS PĀRBŪVE. BŪVNIECĪBS IEROSINĀTĀJS: Rīgas Pašvaldības SI Rīgas satiksme Reģ.Nr.40003619950, Kleistu 28, Rīga,

Sīkāk

Sērijas apraksts: Wilo-Yonos PICO Līdzīgs attēlā redzamajam piemēram Modelis Aprīkojums / funkcija Slapjā rotora cirkulācijas sūknis ar skrūvsavienoju

Sērijas apraksts: Wilo-Yonos PICO Līdzīgs attēlā redzamajam piemēram Modelis Aprīkojums / funkcija Slapjā rotora cirkulācijas sūknis ar skrūvsavienoju Sērijas apraksts: Wilo-Yonos PICO Līdzīgs attēlā redzamajam piemēram Modelis Aprīkojums / funkcija Slapjā rotora cirkulācijas sūknis ar skrūvsavienojumu, bloķējošās strāvas pārbaudes EC motors un integrēta

Sīkāk

Microsoft PowerPoint - Relaksejosie_vingrojumi

Microsoft PowerPoint - Relaksejosie_vingrojumi Darba vingrošana Relaksējoši vingrojumi pleciem, mugurai un rokām 1 2 1. vingrojums 2. vingrojums Izpildot šo vingrojumu, nedaudz ieliekties kājās. Vienu roku pārlikt pāri otras rokas plecam, kā parādīts

Sīkāk

Digitālās nedēļas pasākumi Jelgavas pilsētā gada marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plk

Digitālās nedēļas pasākumi Jelgavas pilsētā gada marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plk Digitālās nedēļas pasākumi Jelgavas pilsētā 2018. gada 19. 23. marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plkst. 9 līdz 20 11; no plkst. 11 līdz 12 no plkst. 14 līdz 15

Sīkāk

Title

Title Ātraudzīgo kokaugu stādījumu ierīkošanas un izmantošanas koncepcija Vidzemes plānošanas reģionā Linda Drukmane SIA EKODOMA Valmiera 25/08/2015 Mērķis Izstrādāt ieviešanas koncepciju ilgtspējīgai ātraudzīgo

Sīkāk

Nevienādības starp vidējiem

Nevienādības starp vidējiem Nevienādības starp vidējiem Mārtin, š Kokainis Latvijas Universitāte, NMS Rīga, 07 Ievads Atrisināt nevienādību nozīmē atrast visus tās atrisinājumus un pierādīt, ka citu atrisinājumu nav. Pierādīt nevienādību

Sīkāk

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastra apzīmē jums Kop platība m2 Zemes lieto šanas veids

Sīkāk

FORD TRANSIT/TOURNEO COURIER Spēkā no Dzinējs, transmisija Aprīkojums Dzinēja tips CO 2 (g/km) Cena, EUR ar PVN Atlaide Akcijas cena, EUR

FORD TRANSIT/TOURNEO COURIER Spēkā no Dzinējs, transmisija Aprīkojums Dzinēja tips CO 2 (g/km) Cena, EUR ar PVN Atlaide Akcijas cena, EUR Dzinējs, transmisija Aprīkojums Dzinēja tips CO 2 (g/km) ar PVN Atlaide Akcijas cena, EUR VAN 1,0l EcoBoost 100 ZS Ambiente Benzīns 154 15 810 1 500 14 310 1,5l TDCi 75 ZS Ambiente Dīzeļdegviela 144 16

Sīkāk

VAS Latvijas Loto Vienotais reģ.nr Mērvienība:EUR Neauditētais pārskats par periodu no Rīga, 2016

VAS Latvijas Loto Vienotais reģ.nr Mērvienība:EUR Neauditētais pārskats par periodu no Rīga, 2016 VAS Latvijas Loto Vienotais reģ.nr.40003083998 Mērvienība: Neauditētais pārskats par periodu no 01.01.2016.-30.09.2016. Rīga, 2016 neauditētais finanšu pārskats par periodu no 01.01.2016. līdz 30.09.2016.

Sīkāk

LATVIJAS REPUBLIKA TĒRVETES NOVADA DOME Reģ.Nr "Zelmeņi", Tērvetes pagasts, Tērvetes novads, LV-3730, tālr , fakss , e-pas

LATVIJAS REPUBLIKA TĒRVETES NOVADA DOME Reģ.Nr Zelmeņi, Tērvetes pagasts, Tērvetes novads, LV-3730, tālr , fakss , e-pas LATVIJAS REPUBLIKA TĒRVETES NOVADA DOME Reģ.Nr.90001465562 "Zelmeņi", Tērvetes pagasts, Tērvetes novads, LV-3730, tālr.63726012, fakss 63726012, e-pasts:tervetesnd@zemgale.lv TĒRVETES NOVADA TĒRVETES PAGASTĀ

Sīkāk

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Konservativais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Konservativais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14. Tirgus dalībnieka nosaukums: DNB Asset Management 1. pielikums Finanšu un kapitāla tirgus komisijas 14.09.2007. noteikumiem Nr. 125 līdz 15. aprīlim, 15. jūlijam, 15. oktobrim un 15. janvārim Ieguldījumu

Sīkāk

Apakšējās ekstremitātes muskuļi

Apakšējās ekstremitātes muskuļi Apakšējās ekstremitātes muskuļi LĪGA VAINORE Apakšējo ekstremitāšu muskuļus veido: iegurņa joslas, apakšējās brīvās ekstremitātes jeb kājas muskuļi Iegurņa joslas muskuļi Iegurņa joslas priekšējie muskuļi

Sīkāk

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKV610500N48729 Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaite

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKV610500N48729 Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaite AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaites izveidošanas datums: 2018-08-13 16:05:28 UTC +0300 AUTOMAŠĪNAS VECUMS

Sīkāk

Oppgåve 1 Kva slags filmar liker du å sjå? Kvar vil du helst sjå filmar heime, på kino eller ein annan stad? Skriv nokre setningar på latvisk. Oppgåve

Oppgåve 1 Kva slags filmar liker du å sjå? Kvar vil du helst sjå filmar heime, på kino eller ein annan stad? Skriv nokre setningar på latvisk. Oppgåve Oppgåve 1 Kva slags filmar liker du å sjå? Kvar vil du helst sjå filmar heime, på kino eller ein annan stad? Skriv nokre setningar på latvisk. Oppgåve 2 Del 1 Les tekstane A og B, og finn riktig svar til

Sīkāk

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas skolotāja Kuldīga, 2015 Saturs Ievads... 3 1. Putnu

Sīkāk

ES struktūrfondu finanšu pārdale pēc noslēgumu pieprasījumu iesniegšanas

ES struktūrfondu finanšu pārdale pēc noslēgumu pieprasījumu iesniegšanas ES Struktūrfondu un Kohēzijas fonda investīciju progress līdz 2013.gada 31.janvārim* * ziņojumā līdz 31.12.2012. un aptver arī EEZ un Norvēģijas un Šveices programmas Saturs 1. ES fondu ieviešanas progress

Sīkāk

Kuldīgas 2

Kuldīgas 2 Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumskolas skolotāja Kuldīga, 2015 Saturs Ievads...3 1.Putnu barošana

Sīkāk

Deleg e s anas li gums Pielikums Cēsu novada domes sēdes lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cij

Deleg e s anas li gums Pielikums Cēsu novada domes sēdes lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cij Deleg e s anas li gums Pielikums Cēsu novada domes sēdes 29.12.2016.lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cijas Nr.90000031048, juridiska adrese: Bērzaines iela

Sīkāk

Ventspils 4. vidusskolas Lavīzes avīze Nr.2 Oktobris, 2016 Lavīze ziņo 2.lpp. Lavīze intervē 4.lpp. Lavīze publicē 5.lpp. Ir jātic ceļam, ko esi izvēl

Ventspils 4. vidusskolas Lavīzes avīze Nr.2 Oktobris, 2016 Lavīze ziņo 2.lpp. Lavīze intervē 4.lpp. Lavīze publicē 5.lpp. Ir jātic ceļam, ko esi izvēl Ventspils 4. vidusskolas Lavīzes avīze Nr.2 Oktobris, 2016 Lavīze ziņo 2.lpp. Lavīze intervē 4.lpp. Lavīze publicē 5.lpp. Ir jātic ceļam, ko esi izvēlējies! Lavīzes avīzes redaktore sākumskolas skolotāja

Sīkāk

(Microsoft Word - Retransl\342cijas at\357aujas porgrammu saraksts, 2015., j\373lijs)

(Microsoft Word - Retransl\342cijas at\357aujas porgrammu saraksts, 2015., j\373lijs) Retranslācijas atļaujas Nr.RR-40 pielikums Nr.1 Retranslējamo programmu saraksts N.p.k. Programmas nosaukums Tematiskā ievirze Valoda Izplatīšanas laiks Jurisdikcija Programmas tiesību īpašnieks/tiesību

Sīkāk

4

4 4.pielikums Aizkraukles novada domes 2014.gada 24.janvāra saistošajiem noteikuminr.2014/1 AIZKRAUKLES NOVADA PASĀKUMU PLĀNS SPORTA NOZARĒ 2014.gadam UN NEPIECIEŠAMAIS FINANSĒJUMS Nr. p.k. Pasākums Laiks

Sīkāk

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125 Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas 14.09.2007. noteikumiem Nr. 125 līdz 15. aprīlim, 15. jūlijam, 15. oktobrim un 15.

Sīkāk

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m t m c alt s as a a s as v esta as 1 za 4750234101672

Sīkāk

Folie 0

Folie 0 SIA CEMEX LABAS PRAKSES PIEMĒRI PASLĪDĒŠANAS, AIZĶERŠANĀS UN PAKLUPŠANAS RISKU NOVĒRŠANA 2012-2015 Uzņēmums dibināts 1906.gadā, Meksikā Viens no lielākajiem cementa, betona un inerto materiālu ražotājiem

Sīkāk

Microsoft Word - SALACGRIVA_paskaidrojuma_raksts_ doc

Microsoft Word - SALACGRIVA_paskaidrojuma_raksts_ doc PASKAIDROJUMA RAKSTS Vispārējā informācija Salacgrīva ir pilsēta Vidzemes ziemeļos, Salacgrīvas novada centrs Salacas upes grīvā. Attālums no Salacgrīvas līdz Rīgai 103km, līdz Limbažiem 50km, līdz Valmierai

Sīkāk

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX 23 490 4x2 1.6 GDI 6DCT Automātiskā EX 26 990 4x2 1.6 GDI 6DCT Automātiskā TX

Sīkāk

Title

Title Stratēģija un koncepcija ilgtspējīgai ātraudzīgo kokaugu stādījumu ierīkošanai un izmantošanai VPR Projekts SRCplus IEE/13/574/SI2.675729 Aivars Žandeckis SIA EKODOMA Mērķi Piedāvāt stratēģiju un ieviešanas

Sīkāk

Dzejas dienas Vāks

Dzejas dienas Vāks Skolotājs Kurš datorzinības mums māca Un dzejas rindas ritmā stāsta. Kurš pasakas mums lasa Un jautrus jokus dzīt mums māca. Kurš skolas hroniku mums veido Un skaistus foto mirkļus ķer. Kurš grāmatas liek

Sīkāk

konsultaaciju_ievads_1lpp

konsultaaciju_ievads_1lpp KRISTAPA BAŅĶA NEKLĀTIENES KONSULTĀCIJU CEĻVEDIS Konsultēju tikai NEKLĀTIENĒ: on-line sarunās vai telefoniski. VIP personu un lielbiznesa jautājumos dodos pie klientiem. Svarīgākais: neklātienes zvana

Sīkāk

Mēbeļu izpārdošana 2019

Mēbeļu izpārdošana 2019 2. DC 290 dīvāns 285x103x78 cm, koks, tumši pelēks audums 13 250 EUR (26 155 EUR) 2. Star Trek klubkrēsls 65x61x109 cm, koks, āda 4 250 EUR (8 135 EUR) 2. 3. Stella galdiņš D55, H45 cm, koks, stikls 1

Sīkāk

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rībēja. Apģērbs saulē mirdzēja. Puika gāja pa ielu, bungas

Sīkāk

Kuldiga Catherine's Cup Kuldiga NR V.Ikauniece (1988) CR 7.38 L.Grinčikaite LTU (2012) Hall R 7.38 L.Grinčikaite LTU (2012) 60 m Women

Kuldiga Catherine's Cup Kuldiga NR V.Ikauniece (1988) CR 7.38 L.Grinčikaite LTU (2012) Hall R 7.38 L.Grinčikaite LTU (2012) 60 m Women Kuldiga NR 7.32 20.01.2018 V.Ikauniece (1988) CR 7.38 L.Grinčikaite LTU (2012) Hall R 7.38 L.Grinčikaite LTU (2012) 60 m Rank BIB Athlete Born Team Race Final 1 6 Sindija Bukša 1997 BJC IK Auseklis/LAT

Sīkāk

DOBELES SPORTA SKOLA

DOBELES SPORTA SKOLA DOBELES SPORTA SKOLA E.Francmaņa iela 5, Dobele, Dobeles novads sportaskola@tvnet.lv Tālr. 63700169 Mērķis Sporta profesionālās ievirzes izglītības programmu īstenošana, izglītojamo fizisko un garīgo spēju

Sīkāk

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode]

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode] Par izmaiņām normatīvajos aktos, kuri skar augstāko izglītību Tatjana Volkov a Rektoru padomes priek s d t ja Banku augstskolas rektore Zi ojums Rektoru padomes 23.05.2008. s d Saturs 2 1. PVN likums 2.

Sīkāk

UZļKA RA fzobafi 9 / 2005 (184) 25. aprīlis - 8. maijs Ceru Ls 0.99

UZļKA RA fzobafi 9 / 2005 (184) 25. aprīlis - 8. maijs Ceru Ls 0.99 UZļKA RA fzobafi 9 / 2005 (184) 25. aprīlis - 8. maijs Ceru Ls 0.99 Jauni komiksi! NEREDZAMA BLĒŅU TARBA 2 8 UZ KARA ZOBA 3 3 ASINI KNĀBI! 2 3 DONALDS DAKS VĀRDA MĀKSLA Un tā beidzās kārtējā aizraujoša

Sīkāk

APSTIPRINU: Mārupes novada Domes priekšsēdētājs Kapitāldaļu turētāja pārstāvis /M.Bojārs/ 2017.gada 15.janvārī APSTIPRINU: AS Mārupes komunālie pakalp

APSTIPRINU: Mārupes novada Domes priekšsēdētājs Kapitāldaļu turētāja pārstāvis /M.Bojārs/ 2017.gada 15.janvārī APSTIPRINU: AS Mārupes komunālie pakalp APSTIPRINU: Mārupes novada Domes priekšsēdētājs Kapitāldaļu turētāja pārstāvis /M.Bojārs/ 2017.gada 15.janvārī APSTIPRINU: AS Mārupes komunālie pakalpojumi loceklis /J.Ivanovs/ 2017.gada 15.janvārī AS

Sīkāk

Microsoft Word - PLAANS_I_sem.doc

Microsoft Word - PLAANS_I_sem.doc SEPTEMBRIS Datums Laiks Pasākums Dalībnieki Vieta Atbildīgais pedagogs 01.09.2017. 13.00 Svinīgais mācību gada sākums Skolas audzēkņi, pedagogi Ulbrokas kultūras nams Vita Pinne 02.09.2017. 03.09.2017.

Sīkāk

Korupcijas apkarošanas bilance – notiesājoši spriedumi

Korupcijas apkarošanas bilance – notiesājoši spriedumi Domnīca PROVIDUS Korupcijas iztiesāšanas statistika 2004-2016. gadā 1. tabula. Panti no Krimināllikuma 24. nodaļas Noziedzīgi nodarījumi valsts institūciju dienestā 317.pants. Dienesta pilnvaru pārsniegšana

Sīkāk

Beo4 Papildu pogu leksikons

Beo4 Papildu pogu leksikons Beo4 Papildu pogu leksikons 2 PIEZĪME! Ar * marķētas pogas ir piemērojamas vienīgi tālvadības pults Beo4 iepriekšējiem variantiem. A A.AUX (audio papildavots) Bang & Olufsen audio sistēmai pievienota papildu

Sīkāk

AD-42W_lv1.fm

AD-42W_lv1.fm Nokia bezvadu audio vàrteja AD-42W 9247811/1 PAZIÑOJUMS PAR ATBILSTÏBU Mºs, sabiedrïba ar ierobe¾otu atbildïbu NOKIA CORPORATION, ar pilnu atbildïbu paziñojam, ka izstràdàjums AD-42W atbilst Eiropas Padomes

Sīkāk

PowerPoint Presentation

PowerPoint Presentation Rīgas Tehniskās universitātes Ģeomātikas katedra LU 77. SZK sekcija «Ģeodinamika un ģeokosmiskie pētījumi 2019» Jānis Kaminskis, Mārtiņš Reiniks, Anete Kiopa 22.03.2019. 1 Atrašanās vieta 2 56 56'39.3"N

Sīkāk