Namo tassa bhagavato arahato sammāsambuddhassa. Khuddakanikāye. Suttanipāta-aṭṭhakathā. (Paṭhamo bhāgo) Ganthārambhakathā. 1.

Lielums: px
Sāciet demonstrējumu ar lapu:

Download "Namo tassa bhagavato arahato sammāsambuddhassa. Khuddakanikāye. Suttanipāta-aṭṭhakathā. (Paṭhamo bhāgo) Ganthārambhakathā. 1."

Transkripts

1 Page 1 sur 310 Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Suttanipāta-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ; Yo khuddakanikāyamhi, khuddācārappahāyinā. Desito lokanāthena, lokanissaraṇesinā; Tassa suttanipātassa, karissāmatthavaṇṇanaṃ. Ayaṃ suttanipāto ca, khuddakesveva ogadho; Yasmā tasmā imassāpi, karissāmatthavaṇṇanaṃ. Gāthāsatasamākiṇṇo, geyyabyākaraṇaṅkito; Kasmā suttanipātoti, saṅkhamesa gatoti ce. Suvuttato savanato, atthānaṃ suṭṭhu tāṇato; Sūcanā sūdanā ceva, yasmā suttaṃ pavuccati. Tathārūpāni suttāni, nipātetvā tato tato; Samūhato ayaṃ tasmā, saṅkhamevamupāgato. Sabbāni cāpi suttāni, pamāṇantena tādino; Vacanāni ayaṃ tesaṃ, nipāto ca yato tato. Aññasaṅkhānimittānaṃ, visesānamabhāvato; Saṅkhaṃ suttanipātoti, evameva samajjhagāti. 1. Uragavaggo 1. Uragasuttavaṇṇanā Evaṃ samadhigatasaṅkho ca yasmā esa vaggato uragavaggo, cūḷavaggo, mahāvaggo, aṭṭhakavaggo, pārāyanavaggoti pañca vaggā honti; tesu uragavaggo ādi. Suttato uragavagge dvādasa suttāni, cūḷavagge cuddasa, mahāvagge dvādasa, aṭṭhakavagge soḷasa, pārāyanavagge soḷasāti sattati suttāni. Tesaṃ uragasuttaṃ ādi. Pariyattipamāṇato aṭṭha bhāṇavārā. Evaṃ vaggasuttapariyattipamāṇavato panassa Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi; So bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇa nti. Ayaṃ gāthā ādi. Tasmā assā ito pabhuti atthavaṇṇanaṃ kātuṃ idaṃ vuccati

2 Page 2 sur 310 Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ; Vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇana nti. Kena panāyaṃ gāthā vuttā, kattha, kadā, kasmā ca vuttāti? Vuccate yo so bhagavā catuvīsatibuddhasantike laddhabyākaraṇo yāva vessantarajātakaṃ, tāva pāramiyo pūretvā tusitabhavane uppajji, tatopi cavitvā sakyarājakule upapattiṃ gahetvā, anupubbena katamahābhinikkhamano bodhirukkhamūle sammāsambodhiṃ abhisambujjhitvā, dhammacakkaṃ pavattetvā deva-manussānaṃ hitāya dhammaṃ desesi, tena bhagavatā sayambhunā anācariyakena sammāsambuddhena vuttā. Sā ca pana āḷaviyaṃ. Yadā ca bhūtagāmasikkhāpadaṃ paññattaṃ, tadā tattha upagatānaṃ dhammadesanatthaṃ vuttāti. Ayamettha saṅkhepavissajjanā. Vitthārato pana dūrenidānaavidūrenidānasantikenidānavasena veditabbā. Tattha dūrenidānaṃ nāma dīpaṅkarato yāva paccuppannavatthukathā, avidūrenidānaṃ nāma tusitabhavanato yāva paccuppannavatthukathā, santikenidānaṃ nāma bodhimaṇḍato yāva paccuppannavatthukathāti. Tattha yasmā avidūrenidānaṃ santikenidānañca dūrenidāneyeva samodhānaṃ gacchanti, tasmā dūrenidānavasenevettha vitthārato vissajjanā veditabbā. Sā panesā jātakaṭṭhakathāyaṃ vuttāti idha na vitthāritā. Tato tattha vitthāritanayeneva veditabbā. Ayaṃ pana viseso tattha paṭhamagāthāya sāvatthiyaṃ vatthu uppannaṃ, idha āḷaviyaṃ. Yathāha Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā rukkhaṃ chindantipi chedāpentipi. Aññataropi āḷavako bhikkhu rukkhaṃ chindati. Tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca mā, bhante, attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindī ti. So bhikkhu anādiyanto chindiyeva. Tassā ca devatāya dārakassa bāhuṃ ākoṭesi. Atha kho tassā devatāya etadahosi yaṃnūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyya nti. Atha kho tassā devatāya etadahosi na kho metaṃ patirūpaṃ, yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ, yaṃnūnāhaṃ bhagavato etamatthaṃ āroceyya nti. Atha kho sā devatā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato etamatthaṃ ārocesi. Sādhu, sādhu devate, sādhu kho tvaṃ, devate, taṃ bhikkhuṃ jīvitā na voropesi. Sacajja tvaṃ, devate, taṃ bhikkhuṃ jīvitā voropeyyāsi, bahuñca tvaṃ, devate, apuññaṃ pasaveyyāsi. Gaccha tvaṃ, devate, amukasmiṃ okāse rukkho vivitto, tasmiṃ upagacchā ti (pāci. 89). Evañca pana vatvā puna bhagavā tassā devatāya uppannakodhavinayanatthaṃ Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye ti. (dha. pa. 222) Imaṃ gāthaṃ abhāsi. Tato kathañhi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi, chedāpessantipi, ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī ti evaṃ manussānaṃ ujjhāyitaṃ sutvā bhikkhūhi ārocito bhagavā bhūtagāmapātabyatāya pācittiya nti (pāci. 90) imaṃ sikkhāpadaṃ paññāpetvā tattha upagatānaṃ dhammadesanatthaṃ Yo uppatitaṃ vineti kodhaṃ, Visaṭaṃ sappavisaṃva osadhehī ti. Imaṃ gāthaṃ abhāsi. Evamidaṃ ekaṃyeva vatthu tīsu ṭhānesu saṅgahaṃ gataṃ vinaye, dhammapade, suttanipāteti. Ettāvatā ca yā sā mātikā ṭhapitā Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ; Vidhi pakāsayitvāssā, karissāmatthavaṇṇana nti. Sā saṅkhepato vitthārato ca pakāsitā hoti ṭhapetvā atthavaṇṇanaṃ.

3 Page 3 sur Ayaṃ panettha atthavaṇṇanā. Yoti yo yādiso khattiyakulā vā pabbajito, brāhmaṇakulā vā pabbajito, navo vā majjhimo vā thero vā. Uppatitanti uddhamuddhaṃ patitaṃ gataṃ, pavattanti attho, uppannanti vuttaṃ hoti. Uppannañca nāmetaṃ vattamānabhutvāpagatokāsakatabhūmiladdhavasena anekappabhedaṃ. Tattha sabbampi saṅkhataṃ uppādādisamaṅgi vattamānuppannaṃ nāma, yaṃ sandhāya uppannā dhammā, anuppannā dhammā, uppādino dhammā ti (dha. sa. tikamātikā 17) vuttaṃ. Ārammaṇarasamanubhavitvā niruddhaṃ anubhutvāpagatasaṅkhātaṃ kusalākusalaṃ, uppādādittayamanuppatvā niruddhaṃ bhutvāpagatasaṅkhātaṃ sesasaṅkhatañca bhutvāpagatuppannaṃ nāma. Tadetaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hotī ti (ma. ni ; pāci. 417) ca, yathā ca uppannassa satisambojjhaṅgassa bhāvanāpāripūrī hotī ti ca evamādīsu suttantesu daṭṭhabbaṃ. Yānissa tāni pubbe katāni kammānī ti evamādinā (ma. ni ; netti. 120) nayena vuttaṃ kammaṃ atītampi samānaṃ aññassa vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathā katokāsañca vipākaṃ anuppannampi evaṃ kate okāse avassamuppattito okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhatamakusalaṃ bhūmiladdhuppannaṃ nāma. Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ. Seyyathidaṃ bhūmi nāma vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu uppattārahaṃ kilesajātaṃ. Tena hi sā bhūmiladdhā nāma hotīti. Tasmā bhūmiladdha nti vuccati. Tañca pana na ārammaṇavasena. Ārammaṇavasena hi sabbepi atītādibhede pariññātepi ca khīṇāsavānaṃ khandhe ārabbha kilesā uppajjanti mahākaccāyanauppalavaṇṇādīnaṃ khandhe ārabbha soreyyaseṭṭhiputtanandamāṇavakādīnaṃ viya. Yadi cetaṃ bhūmiladdhaṃ nāma siyā, tassa appaheyyato na koci bhavamūlaṃ jaheyya. Vatthuvasena pana bhūmiladdhaṃ nāma veditabbaṃ. Yattha yattha hi vipassanāya apariññātā khandhā uppajjanti, tattha tattha uppādato pabhuti tesu vaṭṭamūlaṃ kilesajātaṃ anuseti. Taṃ appahīnaṭṭhena bhūmiladdhuppannaṃ nāmāti veditabbaṃ. Tattha ca yassa khandhesu appahīnānusayitā kilesā, tassa te eva khandhā tesaṃ kilesānaṃ vatthu, na itare khandhā. Atītakkhandhesu cassa appahīnānusayitānaṃ kilesānaṃ atītakkhandhā eva vatthu, na itare. Eseva nayo anāgatādīsu. Tathā kāmāvacarakkhandhesu appahīnānusayitānaṃ kilesānaṃ kāmāvacarakkhandhā eva vatthu, na itare. Esa nayo rūpārūpāvacaresu. Sotāpannādīnaṃ pana yassa yassa ariyapuggalassa khandhesu taṃ taṃ vaṭṭamūlaṃ kilesajātaṃ tena tena maggena pahīnaṃ, tassa tassa te te khandhā pahīnānaṃ tesaṃ tesaṃ vaṭṭamūlakilesānaṃ avatthuto bhūmīti saṅkhaṃ na labhanti. Puthujjanassa pana sabbaso vaṭṭamūlānaṃ kilesānaṃ appahīnattā yaṃ kiñci kariyamānaṃ kammaṃ kusalaṃ vā akusalaṃ vā hoti, iccassa kilesappaccayā vaṭṭaṃ vaḍḍhati. Tassetaṃ vaṭṭamūlaṃ rūpakkhandhe eva, na vedanākkhandhādīsu pe viññāṇakkhandhe eva vā, na rūpakkhandhādīsūti na vattabbaṃ. Kasmā? Avisesena pañcasu khandhesu anusayitattā. Kathaṃ? Pathavīrasādimiva rukkhe. Yathā hi mahārukkhe pathavītalaṃ adhiṭṭhāya pathavīrasañca āporasañca nissāya tappaccayā mūlakhandhasākhapasākhapattapallavapalāsapupphaphalehi vaḍḍhitvā nabhaṃ pūretvā yāvakappāvasānaṃ bījaparamparāya rukkhapaveṇīsantāne ṭhite taṃ pathavīrasādi mūle eva, na khandhādīsu, phale eva vā, na mūlādīsū ti na vattabbaṃ. Kasmā? Avisesena sabbesveva mūlādīsu anugatattā, evaṃ. Yathā pana tasseva rukkhassa pupphaphalādīsu nibbinno koci puriso catūsu disāsu maṇḍūkakaṇṭakaṃ nāma rukkhe visaṃ payojeyya, atha so rukkho tena visasamphassena phuṭṭho pathavīrasaāporasapariyādinnena appasavanadhammataṃ āgamma puna santānaṃ nibbattetuṃ samattho na bhaveyya, evamevaṃ khandhappavattiyaṃ nibbinno kulaputto tassa purisassa catūsu disāsu rukkhe visappayojanaṃ viya attano santāne catumaggabhāvanaṃ ārabhati. Athassa so khandhasantāno tena catumaggavisasamphassena sabbaso vaṭṭamūlakilesānaṃ pariyādinnattā kiriyabhāvamattamupagatakāyakammādi sabbakammappabhedo āyatiṃ punabbhavābhinibbattadhammatamāgamma bhavantarasantānaṃ nibbattetuṃ samattho na hoti. Kevalaṃ pana carimaviññāṇanirodhena nirindhano viya jātavedo anupādāno parinibbāti. Evaṃ bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ. Apica aparampi samudācārārammaṇādhiggahitāvikkhambhitāsamūhatavasena catubbidhamuppannaṃ. Tattha vattamānuppannameva samudācāruppannaṃ. Cakkhādīnaṃ pana

4 Page 4 sur 310 āpāthagate ārammaṇe pubbabhāge anuppajjamānampi kilesajātaṃ ārammaṇassa adhiggahitattā eva aparabhāge avassamuppattito ārammaṇādhiggahituppannanti vuccati. Kalyāṇigāme piṇḍāya carato mahātissattherassa visabhāgarūpadassanena uppannakilesajātañcettha nidassanaṃ. Tassa uppannaṃ kāmavitakka ntiādīsu (ma. ni. 1.26; a. ni. 6.58) payogo daṭṭhabbo. Samathavipassanānaṃ aññataravasena avikkhambhitakilesajātaṃ cittasantatimanārūḷhaṃ uppattinivārakassa hetuno abhāvā avikkhambhituppannaṃ nāma. Taṃ ayampi kho, bhikkhave, ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpetī tiādīsu (pārā. 165) daṭṭhabbaṃ. Samathavipassanāvasena vikkhambhitampi kilesajātaṃ ariyamaggena asamūhatattā uppattidhammataṃ anatītanti katvā asamūhatuppannanti vuccati. Ākāsena gacchantassa aṭṭhasamāpattilābhino therassa kusumitarukkhe upavane pupphāni ocinantassa madhurassarena gāyato mātugāmassa gītassaraṃ sutavato uppannakilesajātañcettha nidassanaṃ. Tassa ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpetī tiādīsu (saṃ. ni ) payogo daṭṭhabbo. Tividhampi cetaṃ ārammaṇādhiggahitāvikkhambhitāsamūhatuppannaṃ bhūmiladdheneva saṅgahaṃ gacchatīti veditabbaṃ. Evametasmiṃ yathāvuttappabhede uppanne bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamūhatuppannavasenāyaṃ kodho uppannoti veditabbo. Kasmā? Evaṃvidhassa vinetabbato. Evaṃvidhameva hi uppannaṃ yena kenaci vinayena vinetuṃ sakkā hoti. Yaṃ panetaṃ vattamānabhutvāpagatokāsakatasamudācārasaṅkhātaṃ uppannaṃ, ettha aphalo ca asakyo ca vāyāmo. Aphalo hi bhutvāpagate vāyāmo vāyāmantarenāpi tassa niruddhattā. Tathā okāsakate. Asakyo ca vattamānasamudācāruppanne kilesavodānānaṃ ekajjhamanuppattitoti. Vinetīti ettha pana Duvidho vinayo nāma, ekamekettha pañcadhā; Tesu aṭṭhavidhenesa, vinetīti pavuccati. Ayañhi saṃvaravinayo, pahānavinayoti duvidho vinayo. Ettha ca duvidhe vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidho. Tattha iminā pātimokkhasaṃvarena upeto hoti samupeto tiādīsu (vibha. 511) sīlasaṃvaro, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī tiādīsu (dī. ni ; ma. ni ; saṃ. ni ; a. ni. 3.16) satisaṃvaro. Yāni sotāni lokasmiṃ, (ajitāti bhagavā) Sati tesaṃ nivāraṇaṃ; Sotānaṃ saṃvaraṃ brūmi, Paññāyete pidhīyare ti. (su. ni. 1041) Ādīsu ñāṇasaṃvaro, khamo hoti sītassa uṇhassā tiādīsu (ma. ni. 1.24; a. ni ) khantisaṃvaro, uppannaṃ kāmavitakkaṃ nādhivāseti, pajahati, vinodetī tiādīsu (ma. ni. 1.26; a. ni ) vīriyasaṃvaro veditabbo. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyavacīduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo. Tathā yaṃ nāmarūpaparicchedādīsu vipassanaṅgesu yāva attano aparihānavasena pavatti, tāva tena tena ñāṇena tassa tassa anatthasantānassa pahānaṃ. Seyyathidaṃ nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena

5 Page 5 sur 310 kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ahaṃ mamā ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhayesu abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma. Yaṃ pana upacārappanābhedassa samādhino yāva attano aparihānipavatti, tāva tenābhihatānaṃ nīvaraṇānaṃ yathāsakaṃ vitakkādipaccanīkadhammānañca anuppattisaṅkhātaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ pana catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne yathāsakaṃ diṭṭhigatānaṃ pahānāyā tiādinā (dha. sa. 277) nayena vuttassa samudayapakkhikassa kilesagahanassa puna accantaappavattibhāvena samucchedasaṅkhātaṃ pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ pahānaṃ, idaṃ paṭippassaddhippahānaṃ nāma. Yaṃ pana sabbasaṅkhatanissaraṇattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā pahānavinayo ti vuccati, taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ pahānavinayo ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. Evamekekassa pañcadhā bhinnattā dasete vinayā honti. Tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā avasesena aṭṭhavidhena vinayenesa tena tena pariyāyena vinetīti pavuccati. Kathaṃ? Sīlasaṃvarena kāyavacīduccaritāni vinentopi hi taṃsampayuttaṃ kodhaṃ vineti, satipaññāsaṃvarehi abhijjhādomanassādīni vinentopi domanassasampayuttaṃ kodhaṃ vineti, khantisaṃvarena sītādīni khamantopi taṃtaṃāghātavatthusambhavaṃ kodhaṃ vineti, vīriyasaṃvarena byāpādavitakkaṃ vinentopi taṃsampayuttaṃ kodhaṃ vineti. Yehi dhammehi tadaṅgavikkhambhanasamucchedappahānāni honti, tesaṃ dhammānaṃ attani nibbattanena te te dhamme pajahantopi tadaṅgappahātabbaṃ vikkhambhetabbaṃ samucchinditabbañca kodhaṃ vineti. Kāmañcettha pahānavinayena vinayo na sambhavati. Yehi pana dhammehi pahānaṃ hoti, tehi vinentopi pariyāyato pahānavinayena vinetī ti vuccati. Paṭippassaddhippahānakāle pana vinetabbābhāvato nissaraṇappahānassa ca anuppādetabbato na tehi kiñci vinetīti vuccati. Evaṃ tesu paṭippassaddhivinayaṃ nissaraṇavinayañca ṭhapetvā avasesena aṭṭhavidhena vinayenesa tena tena pariyāyena vinetīti pavuccatīti. Ye vā Pañcime, bhikkhave, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā pe karuṇā upekkhā asati-amanasikāro tasmiṃ puggale āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Kammassakatā eva vā tasmiṃ puggale adhiṭṭhātabbā kammassako ayamāyasmā pe dāyādo bhavissatī ti (a. ni ) Evaṃ pañca āghātapaṭivinayā vuttā. Ye ca Pañcime, āvuso, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Idhāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti, parisuddhavacīsamācāro, evarūpepi, āvuso, puggale āghāto paṭivinetabbo ti (a. ni ) Evamādināpi nayena pañca āghātapaṭivinayā vuttā. Tesu yena kenaci āghātapaṭivinayena vinentopesa vinetīti pavuccati. Apica yasmā Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ, tatrāpi yo mano padoseyya, na me so tena sāsanakaro ti (ma. ni ) - Evaṃ satthu ovādaṃ,

6 Page 6 sur 310 Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati; Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ. Ubhinnamatthaṃ carati, attano ca parassa ca; Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati. (saṃ. ni ); Sattime, bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta? Idha, bhikkhave, sapatto sapattassa evaṃ icchati aho, vatāyaṃ dubbaṇṇo assā ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanāyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ, bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā (a. ni. 7.64). Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati aho, vatāyaṃ dukkhaṃ sayeyyā ti pe na pacurattho assā ti pe na bhogavā assā ti pe na yasavā assā ti pe na mittavā assā ti pe kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyā ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sugatigamanena nandati. Kodhanāyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā pe vācāya pe manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā pe nirayaṃ upapajjati kodhābhibhūto ti (a. ni. 7.64). Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati pe. (a. ni. 7.64; mahāni. 5); Yena kodhena kuddhāse, sattā gacchanti duggatiṃ; Taṃ kodhaṃ sammadaññāya, pajahanti vipassino. (itivu. 4); Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya. (dha. pa. 221); Anatthajanano kodho, kodho cittappakopano. (a. ni. 7.64; itivu. 88); Ekāparādhaṃ khama bhūripañña, na paṇḍitā kodhabalā bhavantī ti. (jā ) Evamādinā nayena kodhe ādīnavañca paccavekkhatopi kodho vinayaṃ upeti. Tasmā evaṃ paccavekkhitvā kodhaṃ vinentopi esa vinetīti vuccati. Kodhanti anatthaṃ me acarīti āghāto jāyatī tiādinā (dī. ni ; a. ni. 9.29) nayena sutte vuttānaṃ navannaṃ, atthaṃ me na carī ti ādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ, khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā āghātavatthūnaṃ aññatarāghātavatthusambhavaṃ āghātaṃ. Visaṭanti vitthataṃ. Sappavisanti sappassa visaṃ. Ivāti opammavacanaṃ, i-kāra lopaṃ katvā va-icceva vuttaṃ. Osadhehīti agadehi. Idaṃ vuttaṃ hoti yathā visatikicchako vejjo sappena daṭṭhaṃ sabbaṃ kāyaṃ pharitvā ṭhitaṃ visaṭaṃ sappavisaṃ mūlakhandhatacapattapupphādīnaṃ aññatarehi nānābhesajjehi payojetvā katehi vā osadhehi khippameva vineyya, evamevaṃ yo yathāvuttenatthena uppatitaṃ cittasantānaṃ byāpetvā ṭhitaṃ kodhaṃ yathāvuttesu vinayanūpāyesu yena kenaci upāyena vineti nādhivāseti pajahati vinodeti byantīkarotīti. So bhikkhu jahāti orapāranti so evaṃ kodhaṃ vinento bhikkhu yasmā kodho tatiyamaggena sabbaso pahīyati, tasmā orapārasaññitāni pañcorambhāgiyasaṃyojanāni jahātīti veditabbo. Avisesena hi pāranti tīrassa nāmaṃ, tasmā orāni ca tāni saṃsārasāgarassa pārabhūtāni cāti katvā orapāra nti vuccati. Atha vā yo uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osadhehi, so tatiyamaggena

7 Page 7 sur 310 sabbaso kodhaṃ vinetvā anāgāmiphale ṭhito bhikkhu jahāti orapāraṃ. Tattha oranti sakattabhāvo, pāranti parattabhāvo. Oraṃ vā cha ajjhattikāni āyatanāni, pāraṃ cha bāhirāyatanāni. Tathā oraṃ manussaloko, pāraṃ devaloko. Oraṃ kāmadhātu, pāraṃ rūpārūpadhātu. Oraṃ kāmarūpabhavo, pāraṃ arūpabhavo. Oraṃ attabhāvo, pāraṃ attabhāvasukhūpakaraṇāni. Evametasmiṃ orapāre catutthamaggena chandarāgaṃ pajahanto jahāti orapāra nti vuccati. Ettha ca kiñcāpi anāgāmino kāmarāgassa pahīnattā idhattabhāvādīsu chandarāgo eva natthi; apica kho panassa tatiyamaggādīnaṃ viya vaṇṇappakāsanatthaṃ sabbametaṃ orapārabhedaṃ saṅgahetvā tattha chandarāgappahānena jahāti orapāra nti vuttaṃ. Idāni tassatthassa vibhāvanatthāya upamaṃ āha urago jiṇṇamiva tacaṃ purāṇa nti. Tattha urena gacchatīti urago, sappassetaṃ adhivacanaṃ. So duvidho kāmarūpī ca akāmarūpī ca. Kāmarūpīpi duvidho jalajo thalajo ca. Jalajo jale eva kāmarūpaṃ labhati, na thale, saṅkhapālajātake saṅkhapālanāgarājā viya. Thalajo thale eva, na jale. So jajjarabhāvena jiṇṇaṃ, cirakālatāya purāṇañcāti saṅkhaṃ gataṃ. Tacaṃ jahanto catubbidhena jahāti sajātiyaṃ ṭhito, jigucchanto, nissāya, thāmenāti. Sajāti nāma sappajāti dīghattabhāvo. Uragā hi pañcasu ṭhānesu sajātiṃ nātivattanti upapattiyaṃ, cutiyaṃ, vissaṭṭhaniddokkamane, samānajātiyā methunapaṭisevane, jiṇṇatacāpanayane cāti. Sappo hi yadā tacaṃ jahāti, tadā sajātiyaṃyeva ṭhatvā jahāti. Sajātiyaṃ ṭhitopi ca jigucchanto jahāti. Jigucchanto nāma yadā upaḍḍhaṭṭhāne mutto hoti, upaḍḍhaṭṭhāne amutto olambati, tadā naṃ aṭṭīyanto jahāti. Evaṃ jigucchantopi ca daṇḍantaraṃ vā mūlantaraṃ vā pāsāṇantaraṃ vā nissāya jahāti. Nissāya jahantopi ca thāmaṃ janetvā, ussāhaṃ katvā, vīriyena vaṅkaṃ naṅguṭṭhaṃ katvā, passasantova phaṇaṃ karitvā jahāti. Evaṃ jahitvā yenakāmaṃ pakkamati. Evamevaṃ ayampi bhikkhu orapāraṃ jahitukāmo catubbidhena jahāti sajātiyaṃ ṭhito, jigucchanto, nissāya, thāmenāti. Sajāti nāma bhikkhuno ariyāya jātiyā jāto ti (ma. ni ) vacanato sīlaṃ. Tenevāha sīle patiṭṭhāya naro sappañño ti (saṃ. ni. 1.23; peṭako. 22). Evametissaṃ sajātiyaṃ ṭhito bhikkhu taṃ sakattabhāvādibhedaṃ orapāraṃ jiṇṇapurāṇatacamiva dukkhaṃ janentaṃ tattha tattha ādīnavadassanena jigucchanto kalyāṇamitte nissāya adhimattavāyāmasaṅkhātaṃ thāmaṃ janetvā divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī ti (a. ni. 3.16; vibha. 519) vuttanayena rattindivaṃ chadhā vibhajitvā ghaṭento vāyamanto urago viya, vaṅkaṃ naṅguṭṭhaṃ pallaṅkaṃ ābhujitvā urago viya passasanto, ayampi asithilaparakkamatāya vāyamanto urago viya phaṇaṃ karitvā, ayampi ñāṇavipphāraṃ janetvā uragova tacaṃ orapāraṃ jahāti. Jahitvā ca urago viya ohitataco yenakāmaṃ ayampi ohitabhāro anupādisesanibbānadhātudisaṃ pakkamatīti. Tenāha bhagavā Yo uppatitaṃ vineti kodhaṃ, visaṭaṃ sappavisaṃva osadhehi; So bhikkhu jahāti orapāraṃ, urago jiṇṇamiva tacaṃ purāṇa nti. Evamesā bhagavatā arahattanikūṭena paṭhamagāthā desitāti. 2. Idāni dutiyagāthāya atthavaṇṇanākkamo anuppatto. Tatrāpi Yena yattha yadā yasmā, vuttā gāthā ayaṃ imaṃ; Vidhiṃ pakāsayitvāssā, karissāmatthavaṇṇana nti. Ayameva mātikā. Tato parañca sabbagāthāsu. Ativitthārabhayena pana ito pabhuti mātikaṃ anikkhipitvā uppattidassananayeneva tassā tassā atthaṃ dassento atthavaṇṇanaṃ karissāmi. Seyyathidaṃ yo rāgamudacchidā asesanti ayaṃ dutiyagāthā. Tassuppatti ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtattherassa upaṭṭhāko aññataro suvaṇṇakāraputto therassa santike pabbajito. Thero tassa daharānaṃ asubhaṃ sappāya nti mantvā rāgavighātatthaṃ asubhakammaṭṭhānaṃ adāsi. Tassa tasmiṃ āsevanamattampi cittaṃ na labhati. So anupakāraṃ mameta nti therassa ārocesi. Thero daharānametaṃ sappāya nti mantvā punapi tadevācikkhi. Evaṃ

8 Page 8 sur 310 cattāro māsā atītā, so kiñcimattampi visesaṃ na labhati. Tato naṃ thero bhagavato santikaṃ nesi. Bhagavā avisayo, sāriputta, tuyhetassa sappāyaṃ jānituṃ, buddhaveneyyo eso ti vatvā pabhassaravaṇṇaṃ padumaṃ iddhiyā nimminitvā tassa hatthe pādāsi handa, bhikkhu, imaṃ vihārapacchāyāyaṃ vālikātale nāḷena vijjhitvā ṭhapehi, abhimukhañcassa pallaṅkena nisīda lohitaṃ lohita nti āvajjento ti. Ayaṃ kira pañca jātisatāni suvaṇṇakārova ahosi. Tenassa lohitakanimittaṃ sappāya nti ñatvā bhagavā lohitakakammaṭṭhānaṃ adāsi. So tathā katvā muhutteneva yathākkamaṃ tattha cattāripi jhānāni adhigantvā anulomapaṭilomādinā nayena jhānakīḷaṃ ārabhi. Atha bhagavā taṃ padumaṃ milāyatū ti adhiṭṭhāsi. So jhānā vuṭṭhito taṃ milātaṃ kāḷavaṇṇaṃ disvā pabhassararūpaṃ jarāya parimaddita nti aniccasaññaṃ paṭilabhi. Tato naṃ ajjhattampi upasaṃhari. Tato yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā ti tayopi bhave āditte viya passi. Evaṃ passato cassāvidūre padumassaro atthi. Tattha dārakā orohitvā padumāni bhañjitvā bhañjitvā rāsiṃ karonti. Tassa tāni udake padumāni naḷavane aggijālā viya khāyiṃsu, pattāni patantāni papātaṃ pavisantāni viya khāyiṃsu, thale nikkhittapadumānaṃ aggāni milātāni aggiḍaḍḍhāni viya khāyiṃsu. Athassa tadanusārena sabbadhamme upanijjhāyato bhiyyosomattāya tayo bhavā ādittamiva agāraṃ appaṭisaraṇā hutvā upaṭṭhahiṃsu. Tato bhagavā gandhakuṭiyaṃ nisinnova tassa bhikkhuno upari sarīrābhaṃ muñci. Sā cassa mukhaṃyeva ajjhotthari. Tato so kimeta nti āvajjento bhagavantaṃ āgantvā samīpe ṭhitamiva disvā uṭṭhāyāsanā añjaliṃ paṇāmesi. Athassa bhagavā sappāyaṃ viditvā dhammaṃ desento imaṃ obhāsagāthaṃ abhāsi yo rāgamudacchidā asesa nti. Tattha rañjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Udacchidāti ucchindati, bhañjati, vināseti. Atītakālikānampi hi chandasi vattamānavacanaṃ akkharacintakā icchanti. Asesanti sānusayaṃ. Bhisapupphaṃva saroruhanti sare virūḷhaṃ padumapupphaṃ viya. Vigayhāti ogayha, pavisitvāti attho. Sesaṃ pubbasadisameva. Kiṃ vuttaṃ hoti? Yathā nāma ete dārakā saraṃ oruyha bhisapupphaṃ saroruhaṃ chindanti, evamevaṃ yo bhikkhu imaṃ tedhātukalokasannivāsaṃ ogayha Natthi rāgasamo aggi ; (Dha. pa. 202); Kāmarāgena dayhāmi, cittaṃ me paridayhati ; (Saṃ. ni ); Ye rāgarattānupatanti sotaṃ, sayaṃ kataṃ makkaṭakova jālaṃ. (dha. pa. 347); Ratto kho, āvuso, rāgena abhibhūto pariyādinnacitto pāṇampi hanatī ti (a. ni. 3.56, 72) Evamādinayamanugantvā rāgādīnavapaccavekkhaṇena yathāvuttappakārehi sīlasaṃvarādīhi saṃvarehi saviññāṇakāviññāṇakesu vatthūsu asubhasaññāya ca thokaṃ thokaṃ rāgaṃ samucchindanto anāgāmimaggena avasesaṃ arahattamaggena ca tato anavasesampi ucchindati pubbe vuttappakāreneva so bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti. Evamesā bhagavatā arahattanikūṭena gāthā desitā. Desanāpariyosāne ca so bhikkhu arahatte patiṭṭhitoti. 3. Yo taṇhamudacchidāti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaggarāya pokkharaṇiyā tīre viharanto taṇhāvasena akusalavitakkaṃ vitakketi. Bhagavā tassajjhāsayaṃ viditvā imaṃ obhāsagāthamabhāsi. Tattha tassatīti taṇhā. Visayehi tittiṃ na upetīti attho. Kāmabhavavibhavataṇhānametaṃ adhivacanaṃ. Saritanti gataṃ pavattaṃ, yāva bhavaggā ajjhottharitvā ṭhitanti vuttaṃ hoti. Sīghasaranti sīghagāminiṃ, sandiṭṭhikasamparāyikaṃ ādīnavaṃ agaṇetvā muhutteneva paracakkavāḷampi bhavaggampi sampāpuṇituṃ samatthanti vuttaṃ hoti. Evametaṃ saritaṃ sīghasaraṃ sabbappakārampi taṇhaṃ Uparivisālā duppūrā, icchā visaṭagāminī; Ye ca taṃ anugijjhanti, te honti cakkadhārino ti.

9 Page 9 sur 310 Taṇhādutiyo puriso, dīghamaddhānasaṃsaraṃ; Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatī ti. (itivu. 15, 105; mahāni. 191; cūḷani. pārāyanānugītigāthāniddesa 107); Ūno loko atitto taṇhādāsoti kho, mahārājā ti (ma. ni ) ca Evamādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ visosayitvā arahattamaggena asesaṃ ucchijjati, so bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti. 4. Yo mānamudabbadhīti kā uppatti? Bhagavā sāvatthiyaṃ viharati. Aññataro bhikkhu gaṅgāya tīre viharanto gimhakāle appodake sote kataṃ naḷasetuṃ pacchā āgatena mahoghena vuyhamānaṃ disvā aniccā saṅkhārā ti saṃviggo aṭṭhāsi. Tassajjhāsayaṃ viditvā bhagavā imaṃ obhāsagāthaṃ abhāsi. Tattha mānoti jātiādivatthuko cetaso uṇṇāmo. So seyyohamasmī ti māno, sadisohamasmī ti māno, hīnohamasmī ti mānoti evaṃ tividho hoti. Puna seyyassa seyyohamasmīti, seyyassa sadiso, seyyassa hīno, sadisassa seyyo, sadisassa sadiso, sadisassa hīno, hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmī ti mānoti evaṃ navavidho hoti. Taṃ sabbappakārampi mānaṃ Yena mānena mattāse, sattā gacchanti duggati nti. (itivu. 6) Ādinā nayena tattha ādīnavapaccavekkhaṇena vuttappakārehi sīlasaṃvarādīhi ca yo thokaṃ thokaṃ vadhento kilesānaṃ abaladubbalattā naḷasetusadisaṃ lokuttaradhammānaṃ atibalattā mahoghasadisena arahattamaggena asesaṃ udabbadhi, anavasesappahānavasena ucchindanto vadhetīti vuttaṃ hoti. So bhikkhu tasmiṃyeva khaṇe sabbappakārampi jahāti orapāranti. Desanāpariyosāne so bhikkhu arahatte patiṭṭhitoti. 5. Ti kā uppatti? Imissā gāthāya ito parānañca dvādasannaṃ ekāyeva uppatti. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tena kho pana samayena aññataro brāhmaṇo attano dhītuyā vāreyye paccupaṭṭhite cintesi kenaci vasalena aparibhuttapubbehi pupphehi dārikaṃ alaṅkaritvā patikulaṃ pesessāmī ti. So santarabāhiraṃ sāvatthiṃ vicinanto kiñci tiṇapupphampi aparibhuttapubbaṃ nāddasa. Atha sambahule dhuttakajātike brāhmaṇadārake sannipatite disvā ete pucchissāmi, avassaṃ sambahulesu koci jānissatī ti upasaṅkamitvā pucchi. Te taṃ brāhmaṇaṃ uppaṇḍentā āhaṃsu udumbarapupphaṃ nāma, brāhmaṇa, loke na kenaci paribhuttapubbaṃ. Tena dhītaraṃ alaṅkaritvā dehī ti. So dutiyadivase kālasseva vuṭṭhāya bhattavissaggaṃ katvā aciravatiyā nadiyā tīre udumbaravanaṃ gantvā ekamekaṃ rukkhaṃ vicinanto pupphassa vaṇṭamattampi nāddasa. Atha vītivatte majjhanhike dutiyatīraṃ agamāsi. Tattha ca aññataro bhikkhu aññatarasmiṃ manuññe rukkhamūle divāvihāraṃ nisinno kammaṭṭhānaṃ manasi karoti. So tattha upasaṅkamitvā amanasikaritvā, sakiṃ nisīditvā, sakiṃ ukkuṭiko hutvā, sakiṃ ṭhatvā, taṃ rukkhaṃ sabbasākhāviṭapapattantaresu vicinanto kilamati. Tato naṃ so bhikkhu āha brāhmaṇa, kiṃ maggasī ti? Udumbarapupphaṃ, bho ti. Udumbarapupphaṃ nāma, brāhmaṇa, loke natthi, musā etaṃ vacanaṃ, mā kilamā ti. Atha bhagavā tassa bhikkhuno ajjhāsayaṃ viditvā obhāsaṃ muñcitvā samuppannasamannāhārabahumānassa imā obhāsagāthāyo abhāsi yo nājjhagamā bhavesu sāra nti sabbā vattabbā. Tattha paṭhamagāthāya tāva nājjhagamāti nādhigacchi, nādhigacchati vā. Bhavesūti kāmarūpārūpasaññīasaññīnevasaññīnāsaññīekavokāracatuvokārapañcavokārabhavesu. Sāranti niccabhāvaṃ attabhāvaṃ vā. Vicinanti paññāya gavesanto. Pupphamiva udumbaresūti yathā udumbararukkhesu pupphaṃ vicinanto esa brāhmaṇo nājjhagamā, evaṃ yo yogāvacaropi paññāya vicinanto sabbabhavesu kiñci sāraṃ nājjhagamā. So asārakaṭṭhena te dhamme aniccato anattato ca vipassanto anupubbena lokuttaradhamme adhigacchanto jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇanti ayamattho yojanā ca. Avasesagāthāsu panassa yojanaṃ avatvā visesatthamattameva

10 Page 10 sur 310 vakkhāma. 6. Yassantarato na santi kopā, Itibhavābhavatañca vītivatto ti. (udā. 20) Ettha tāva ayaṃ antarasaddo Nadītīresu saṇṭhāne, sabhāsu rathiyāsu ca; Janā saṅgamma mantenti, mañca tañca kimantara nti. (saṃ. ni ); Appamattakena visesādhigamena antarā vosānamāpādi (a. ni ); Anatthajanano kodho, kodho cittappakopano; Bhayamantarato jātaṃ, taṃ jano nāvabujjhatī ti. (a. ni. 7.64; itivu. 88) Evaṃ kāraṇavemajjhacittādīsu sambahulesu atthesu dissati. Idha pana citte. Tato yassantarato na santi kopāti tatiyamaggena samūhatattā yassa citte na santi kopāti attho. Yasmā pana bhavoti sampatti, vibhavoti vipatti. Tathā bhavoti vuddhi, vibhavoti hāni. Bhavoti sassato, vibhavoti ucchedo. Bhavoti puññaṃ, vibhavoti pāpaṃ. Vibhavo abhavoti ca atthato ekameva. Tasmā itibhavābhavatañca vītivattoti ettha yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati. Catūhipi maggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivattoti evamattho ñātabbo. 7. Yassa vitakkāti ettha pana yassa bhikkhuno tayo kāmabyāpādavihiṃsāvitakkā, tayo ñātijanapadāmaravitakkā, tayo parānuddayatāpaṭisaṃyuttalābhasakkārasilokaanavaññattipaṭisaṃyuttavitakkāti ete nava vitakkā samantabhaddake vuttanayena tattha tattha ādīnavaṃ paccavekkhitvā paṭipakkhavavatthānena tassa tassa pahānasamatthehi tīhi heṭṭhimamaggehi ca vidhūpitā bhusaṃ dhūpitā santāpitā daḍḍhāti attho. Evaṃ vidhūpetvā ca ajjhattaṃ suvikappitā asesā, niyakajjhattabhūte attano khandhasantāne ajjhattajjhattabhūte citte ca yathā na puna sambhavanti, evaṃ arahattamaggena asesā chinnā. Chinnañhi kappitanti vuccati. Yathāha kappitakesamassū ti (saṃ. ni ; 4.365). Evamettha attho daṭṭhabbo. 8. Idāni yo nāccasārīti ettha yo nāccasārīti yo nātidhāvi. Na paccasārīti na ohīyi. Kiṃ vuttaṃ hoti? Accāraddhavīriyena hi uddhacce patanto accāsarati, atisithilena kosajje patanto paccāsarati. Tathā bhavataṇhāya attānaṃ kilamento accāsarati, kāmataṇhāya kāmasukhamanuyuñjanto paccāsarati. Sassatadiṭṭhiyā accāsarati, ucchedadiṭṭhiyā paccāsarati. Atītaṃ anusocanto accāsarati, anāgata paṭikaṅkhanto paccāsarati. Pubbantānudiṭṭhiyā accāsarati, aparantānudiṭṭhiyā paccāsarati. Tasmā yo ete ubho ante vajjetvā majjhimaṃ paṭipadaṃ paṭipajjanto nāccasārī na paccasārīti evaṃ vuttaṃ hoti. Sabbaṃ accagamā imaṃ papañcanti tāya ca pana arahattamaggavosānāya majjhimāya paṭipadāya sabbaṃ imaṃ vedanāsaññāvitakkappabhavaṃ taṇhāmānadiṭṭhisaṅkhātaṃ tividhaṃ papañcaṃ accagamā atikkanto, samatikkantoti attho. 9. Tadanantaragāthāya pana sabbaṃ vitathamidanti ñatvā loketi ayameva viseso. Tassattho sabbanti anavasesaṃ, sakalamanūnanti vuttaṃ hoti. Evaṃ santepi pana vipassanupagaṃ lokiyakhandhāyatanadhātuppabhedaṃ saṅkhatameva idhādhippetaṃ. Vitathanti vigatatathabhāvaṃ. Niccanti vā sukhanti vā subhanti vā attāti vā yathā yathā kilesavasena bālajanehi gayhati, tathātathābhāvato vitathanti vuttaṃ hoti. Idanti tameva sabbaṃ paccakkhabhāvena dassento āha. Ñatvāti maggapaññāya jānitvā, tañca pana asammohato, na visayato. Loketi okāsaloke sabbaṃ khandhādibhedaṃ dhammajātaṃ vitathamida nti ñatvāti sambandho Idāni ito parāsu catūsu gāthāsu vītalobho vītarāgo vītadoso vītamohoti ete visesā. Ettha lubbhanavasena lobho. Sabbasaṅgāhikametaṃ paṭhamassa akusalamūlassa adhivacanaṃ,

11 Page 11 sur 310 visamalobhassa vā. Yo so appekadā mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti, dhītumattīsupi lobhadhammā uppajjantī ti (saṃ. ni ) evaṃ vutto. Rajjanavasena rāgo, pañcakāmaguṇarāgassetaṃ adhivacanaṃ. Dussanavasena doso, pubbe vuttakodhassetaṃ adhivacanaṃ. Muyhanavasena moho, catūsu ariyasaccesu aññāṇassetaṃ adhivacanaṃ. Tattha yasmā ayaṃ bhikkhu lobhaṃ jigucchanto vipassanaṃ ārabhi kudāssu nāmāhaṃ lobhaṃ vinetvā vigatalobho vihareyya nti, tasmā tassa lobhappahānūpāyaṃ sabbasaṅkhārānaṃ vitathabhāvadassanaṃ lobhappahānānisaṃsañca orapārappahānaṃ dassento imaṃ gāthamāha. Esa nayo ito parāsupi. Keci panāhu yathāvutteneva nayena ete dhamme jigucchitvā vipassanamāraddhassa tassa tassa bhikkhuno ekamekāva ettha gāthā vuttā ti. Yaṃ ruccati, taṃ gahetabbaṃ. Esa nayo ito parāsu catūsu gāthāsu. 14. Ayaṃ panettha atthavaṇṇanā appahīnaṭṭhena santāne sayantīti anusayā kāmarāgapaṭighamānadiṭṭhivicikicchābhavarāgāvijjānaṃ etaṃ adhivacanaṃ. Sampayuttadhammānaṃ attano ākārānuvidhānaṭṭhena mūlā; akhemaṭṭhena akusalā; dhammānaṃ patiṭṭhābhūtātipi mūlā; sāvajjadukkhavipākaṭṭhena akusalā; ubhayampetaṃ lobhadosamohānaṃ adhivacanaṃ. Te hi lobho, bhikkhave, akusalañca akusalamūlañcā tiādinā nayena evaṃ niddiṭṭhā. Evamete anusayā tena tena maggena pahīnattā yassa keci na santi, ete ca akusalamūlā tatheva samūhatāse, samūhatā icceva attho. Paccattabahuvacanassa hi se-kārāgamaṃ icchanti saddalakkhaṇakovidā. Aṭṭhakathācariyā pana seti nipāto ti vaṇṇayanti. Yaṃ ruccati, taṃ gahetabbaṃ. Ettha pana kiñcāpi so evaṃvidho bhikkhu khīṇāsavo hoti, khīṇāsavo ca neva ādiyati, na pajahati, pajahitvā ṭhito ti vutto. Tathāpi vattamānasamīpe vattamānavacanalakkhaṇena jahāti orapāra nti vuccati. Atha vā anupādisesāya ca nibbānadhātuyā parinibbāyanto attano ajjhattikabāhirāyatanasaṅkhātaṃ jahāti orapāranti veditabbo. Tattha kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā anusayānaṃ abhāvo veditabbo. Kilesapaṭipāṭiyā hi kāmarāgānusayapaṭighānusayānaṃ tatiyamaggena abhāvo hoti, mānānusayassa catutthamaggena, diṭṭhānusayavicikicchānusayānaṃ paṭhamamaggena, bhavarāgānusayāvijjānusayānaṃ catutthamaggeneva. Maggapaṭipāṭiyā pana paṭhamamaggena diṭṭhānusayavicikicchānusayānaṃ abhāvo hoti. Dutiyamaggena kāmarāgānusayapaṭighānusayānaṃ tanubhāvo, tatiyamaggena sabbaso abhāvo, catutthamaggena mānānusayabhavarāgānusayāvijjānusayānaṃ abhāvo hoti. Tattha yasmā na sabbe anusayā akusalamūlā; kāmarāgabhavarāgānusayā eva hi lobhākusalamūlena saṅgahaṃ gacchanti. Paṭighānusayāvijjānusayā ca doso akusalamūlaṃ, moho akusalamūlaṃ icceva saṅkhaṃ gacchanti, diṭṭhimānavicikicchānusayā pana na kiñci akusalamūlaṃ honti, yasmā vā anusayābhāvavasena ca akusalamūlasamugghātavasena ca kilesappahānaṃ paṭṭhapesi, tasmā Iti bhagavā āha. Yassānusayā na santi keci, mūlā ca akusalā samūhatāse. 15. Yassa darathajāti ettha pana paṭhamuppannā kilesā pariḷāhaṭṭhena darathā nāma, aparāparuppannā pana tehi darathehi jātattā darathajā nāma. Oranti sakkāyo vuccati. Yathāha orimaṃ tīranti kho, bhikkhu, sakkāyassetaṃ adhivacana nti (saṃ. ni ). Āgamanāyāti uppattiyā. Paccayāseti paccayā eva. Kiṃ vuttaṃ hoti? Yassa pana upādānakkhandhaggahaṇāya paccayabhūtā ariyamaggena pahīnattā, keci darathajavevacanā kilesā na santi, pubbe vuttanayeneva so bhikkhu jahāti orapāranti. 16. Yassa vanathajāti etthapi darathajā viya vanathajā veditabbā. Vacanatthe pana ayaṃ viseso vanute, vanotīti vā vanaṃ yācati sevati bhajatīti attho. Taṇhāyetaṃ adhivacanaṃ. Sā hi visayānaṃ patthanato sevanato ca vana nti vuccati. Taṃ pariyuṭṭhānavasena vanaṃ tharati tanotīti vanatho, taṇhānusayassetaṃ adhivacanaṃ. Vanathā jātāti vanathajāti. Keci panāhu sabbepi kilesā gahanaṭṭhena vanathoti vuccanti, aparāparuppannā pana vanathajā ti. Ayameva cettha uragasutte attho adhippeto, itaro pana dhammapadagāthāyaṃ. Vinibandhāya bhavāyāti bhavavinibandhāya. Atha vā cittassa

12 Page 12 sur 310 visayesu vinibandhāya āyatiṃ uppattiyā cāti attho. Hetuyeva hetukappā. 17. Yo nīvaraṇeti ettha nīvaraṇāti cittaṃ, hitapaṭipattiṃ vā nīvarantīti nīvaraṇā, paṭicchādentīti attho. Pahāyāti chaḍḍetvā. Pañcāti tesaṃ saṅkhyāparicchedo. Īghābhāvato anīgho. Kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho. Vigatasallattā visallo. Kiṃ vuttaṃ hoti? Yo bhikkhu kāmacchandādīni pañca nīvaraṇāni samantabhaddake vuttanayena sāmaññato visesato ca nīvaraṇesu ādīnavaṃ disvā tena tena maggena pahāya tesañca pahīnattā eva kilesadukkhasaṅkhātassa īghassābhāvena anīgho, ahosiṃ nu kho ahaṃ atītamaddhāna ntiādinā (ma. ni. 1.18; saṃ. ni. 2.20) nayena pavattāya kathaṃkathāya tiṇṇattā tiṇṇakathaṃkatho, tattha katame pañca sallā? Rāgasallo, dosasallo, mohasallo, mānasallo, diṭṭhisallo ti vuttānaṃ pañcannaṃ sallānaṃ vigatattā visallo. So bhikkhu pubbe vuttanayeneva jahāti orapāranti. Atrāpi ca kilesapaṭipāṭiyā maggapaṭipāṭiyā cāti dvidhā eva nīvaraṇappahānaṃ veditabbaṃ. Kilesapaṭipāṭiyā hi kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca tatiyamaggena pahānaṃ hoti, thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena. Akataṃ vata me kusala ntiādinā (ma. ni ; netti. 120) nayena pavattassa vippaṭisārasaṅkhātassa kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena. Maggapaṭipāṭiyā pana kukkuccanīvaraṇassa vicikicchānīvaraṇassa ca paṭhamamaggena pahānaṃ hoti, kāmacchandanīvaraṇassa byāpādanīvaraṇassa ca dutiyamaggena tanubhāvo hoti, tatiyena anavasesappahānaṃ. Thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca catutthamaggena pahānaṃ hotīti. Evaṃ Yo nīvaraṇe pahāya pañca, anīgho tiṇṇakathaṃkatho visallo; So bhikkhu jahāti orapāraṃ, urago jiṇṇamivattacaṃ purāṇa nti. Arahattanikūṭeneva bhagavā desanaṃ niṭṭhāpesi. Desanāpariyosāne so bhikkhu arahatte patiṭṭhito. Ekacce yena yena tesaṃ bhikkhūnaṃ yā yā gāthā desitā, tena tena tassā tassā gāthāya pariyosāne so so bhikkhu arahatte patiṭṭhito ti vadanti. Paramatthajotikāya khuddaka-aṭṭhakathāya Suttanipāta-aṭṭhakathāya uragasuttavaṇṇanā niṭṭhitā. 2. Dhaniyasuttavaṇṇanā 18. Pakkodanoti dhaniyasuttaṃ. Kā uppatti? Bhagavā sāvatthiyaṃ viharati. Tena samayena dhaniyo gopo mahītīre paṭivasati. Tassāyaṃ pubbayogo kassapassa bhagavato pāvacane dibbamāne vīsati vassasahassāni divase divase saṅghassa vīsati salākabhattāni adāsi. So tato cuto devesu uppanno. Evaṃ devaloke ekaṃ buddhantaraṃ khepetvā amhākaṃ bhagavato kāle videharaṭṭhamajjhe pabbataraṭṭhaṃ nāma atthi tattha dhammakoraṇḍaṃ nāma nagaraṃ, tasmiṃ nagare seṭṭhiputto hutvā abhinibbatto, goyūthaṃ nissāya jīvati. Tassa hi tiṃsamattāni gosahassāni honti, sattavīsasahassā gāvo khīraṃ duyhanti. Gopā nāma nibaddhavāsino na honti. Vassike cattāromāse thale vasanti, avasese aṭṭhamāse yattha tiṇodakaṃ sukhaṃ labbhati, tattha vasanti. Tañca nadītīraṃ vā jātassaratīraṃ vā hoti. Athāyampi vassakāle attano vasitagāmato nikkhamitvā gunnaṃ phāsuvihāratthāya okāsaṃ gavesanto mahāmahī bhijjitvā ekato kālamahī ekato mahāmahicceva saṅkhaṃ gantvā sandamānā puna samuddasamīpe samāgantvā pavattā. Yaṃ okāsaṃ antaradīpaṃ akāsi, taṃ pavisitvā vacchānaṃ sālaṃ attano ca nivesanaṃ māpetvā vāsaṃ kappesi. Tassa satta puttā, satta dhītaro, satta suṇisā, aneke ca kammakārā honti. Gopā nāma vassanimittaṃ jānanti. Yadā sakuṇikā kulāvakāni rukkhagge karonti, kakkaṭakā udakasamīpe dvāraṃ pidahitvā thalasamīpadvārena vaḷañjenti, tadā suvuṭṭhikā bhavissatīti gaṇhanti. Yadā pana sakuṇikā kulāvakāni nīcaṭṭhāne udakapiṭṭhe karonti, kakkaṭakā thalasamīpe dvāraṃ pidahitvā udakasamīpadvārena vaḷañjenti, tadā dubbuṭṭhikā bhavissatīti gaṇhanti.

13 Page 13 sur 310 Atha so dhaniyo suvuṭṭhikanimittāni upasallakkhetvā upakaṭṭhe vassakāle antaradīpā nikkhamitvā mahāmahiyā paratīre sattasattāhampi deve vassante udakena anajjhottharaṇokāse attano vasanokāsaṃ katvā samantā parikkhipitvā, vacchasālāyo māpetvā, tattha nivāsaṃ kappesi. Athassa dārutiṇādisaṅgahe kate sabbesu puttadārakammakaraporisesu samāniyesu jātesu nānappakāre khajjabhojje paṭiyatte samantā catuddisā meghamaṇḍalāni uṭṭhahiṃsu. So dhenuyo duhāpetvā, vacchasālāsu vacche saṇṭhāpetvā, gunnaṃ catuddisā dhūmaṃ kārāpetvā, sabbaparijanaṃ bhojāpetvā, sabbakiccāni kārāpetvā tattha tattha dīpe ujjālāpetvā, sayaṃ khīrena bhattaṃ bhuñjitvā, mahāsayane sayanto attano sirisampattiṃ disvā, tuṭṭhacitto hutvā, aparadisāya meghatthanitasaddaṃ sutvā nipanno imaṃ udānaṃ udānesi pakkodano duddhakhīrohamasmī ti. Tatrāyaṃ atthavaṇṇanā pakkodanoti siddhabhatto. Duddhakhīroti gāvo duhitvā gahitakhīro. Ahanti attānaṃ nidasseti, asmīti attano tathābhāvaṃ. Pakkodano duddhakhīro ca ahamasmi bhavāmīti attho. Itīti evamāhāti attho. Niddese pana itīti padasandhi, padasaṃsaggo, padapāripūri, akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmeta nti (cūḷani. ajitamāṇavapucchāniddesa 1) evamassa attho vaṇṇito. Sopi idameva sandhāyāti veditabbo. Yaṃ yaṃ hi padaṃ pubbapadena vuttaṃ, tassa tassa evamāhāti etamatthaṃ pakāsentoyeva itisaddo pacchimena padena metteyyo iti vā bhagavā iti vā evamādinā padasandhi hoti, nāññathā. Dhaniyo gopoti tassa seṭṭhiputtassa nāmasamodhānaṃ. So hi yānimāni thāvarādīni pañca dhanāni, tesu ṭhapetvā dānasīlādianugāmikadhanaṃ, khettavatthu-ārāmādito thāvaradhanatopi, gavassādito jaṅgamadhanatopi hiraññasuvaṇṇādito saṃhārimadhanatopi, sippāyatanādito aṅgasamadhanatopi yaṃ taṃ lokassa pañcagorasānuppadānena bahūpakāraṃ taṃ sandhāya natthi gosamitaṃ dhana nti (saṃ. ni. 1.13; netti. 123) evaṃ visesitaṃ godhanaṃ, tena samannāgatattā dhaniyo, gunnaṃ pālanato gopo. Yo hi attano gāvo pāleti, so gopo ti vuccati. Yo paresaṃ vetanena bhaṭo hutvā, so gopālako. Ayaṃ pana attanoyeva, tena gopoti vutto. Anutīreti tīrassa samīpe. Mahiyāti mahāmahīnāmikāya nadiyā. Samānena anukūlavattinā parijanena saddhiṃ vāso yassa so samānavāso, ayañca tathāvidho. Tenāha samānavāso ti. Channāti tiṇapaṇṇacchadanehi anovassakā katā. Kuṭīti vasanagharassetaṃ adhivacanaṃ. Āhitoti ābhato, jālito vā. Ginīti aggi. Tesu tesu ṭhānesu aggi ginī ti voharīyati. Atha ce patthayasīti idāni yadi icchasīti vuttaṃ hoti. Pavassāti siñca, pagghara, udakaṃ muñcāti attho. Devāti meghaṃ ālapati. Ayaṃ tāvettha padavaṇṇanā. Ayaṃ pana atthavaṇṇanā evamayaṃ dhaniyo gopo attano sayanaghare mahāsayane nipanno meghatthanitaṃ sutvā pakkodanohamasmī ti bhaṇanto kāyadukkhavūpasamūpāyaṃ kāyasukhahetuñca attano sannihitaṃ dīpeti. Duddhakhīrohamasmī ti bhaṇanto cittadukkhavūpasamūpāyaṃ cittasukhahetuñca. Anutīre mahiyā ti nivāsaṭṭhānasampattiṃ, samānavāso ti tādise kāle piyavippayogapadaṭṭhānassa sokassābhāvaṃ. Channā kuṭī ti kāyadukkhāpagamapaṭighātaṃ. Āhito ginī ti yasmā gopālakā parikkhepadhūmadāruaggivasena tayo aggī karonti. Te ca tassa gehe sabbe katā, tasmā sabbadisāsu parikkhepaggiṃ sandhāya āhito ginī ti bhaṇanto vāḷamigāgamananivāraṇaṃ dīpeti, gunnaṃ majjhe gomayādīhi dhūmaggiṃ sandhāya ḍaṃsamakasādīhi gunnaṃ anābādhaṃ, gopālakānaṃ sayanaṭṭhāne dāruaggiṃ sandhāya gopālakānaṃ sītābādhapaṭighātaṃ. So evaṃ dīpento attano vā gunnaṃ vā parijanassa vā vuṭṭhipaccayassa kassaci ābādhassa abhāvato pītisomanassajāto āha atha ce patthayasī pavassa devā ti. 19. Evaṃ dhaniyassa imaṃ gāthaṃ bhāsamānassa assosi bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya jetavanamahāvihāre gandhakuṭiyaṃ viharanto. Sutvā ca pana buddhacakkhunā lokaṃ volokento addasa dhaniyañca pajāpatiñcassa ime ubhopi hetusampannā. Sace ahaṃ gantvā dhammaṃ desessāmi, ubhopi pabbajitvā arahattaṃ pāpuṇissanti. No ce gamissāmi, sve udakoghena vinassissantī ti taṃ khaṇeyeva sāvatthito satta yojanasatāni dhaniyassa nivāsaṭṭhānaṃ ākāsena gantvā tassa kuṭiyā upari aṭṭhāsi. Dhaniyo taṃ gāthaṃ punappunaṃ bhāsatiyeva, na niṭṭhāpeti, bhagavati gatepi

14 Page 14 sur 310 bhāsati. Bhagavā ca taṃ sutvā na ettakena santuṭṭhā vā vissatthā vā honti, evaṃ pana hontī ti dassetuṃ Akkodhano vigatakhilohamasmi, anutīre mahiyekarattivāso; Vivaṭā kuṭi nibbuto gini, atha ce patthayasī pavassa devā ti. Imaṃ paṭigāthaṃ abhāsi byañjanasabhāgaṃ no atthasabhāgaṃ. Na hi pakkodano ti, akkodhano ti ca ādīni padāni atthato samenti mahāsamuddassa orimapārimatīrāni viya, byañjanaṃ panettha kiñci kiñci sametīti byañjanasabhāgāni honti. Tattha purimagāthāya sadisapadānaṃ vuttanayeneva attho veditabbo. Visesapadānaṃ panāyaṃ padato atthato ca vaṇṇanā akkodhanoti akujjhanasabhāvo. Yo hi so pubbe vuttappakāraāghātavatthusambhavo kodho ekaccassa suparittopi uppajjamāno hadayaṃ santāpetvā vūpasammati, yena ca tato balavataruppannena ekacco mukhavikuṇanamattaṃ karoti, tato balavatarena ekacco pharusaṃ vattukāmo hanusañcalanamattaṃ karoti, aparo tato balavatarena pharusaṃ bhaṇati, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā gavesanto disā viloketi, aparo tato balavatarena daṇḍaṃ vā satthaṃ vā āmasati, aparo tato balavatarena daṇḍādīni gahetvā upadhāvati, aparo tato balavatarena ekaṃ vā dve vā pahāre deti, aparo tato balavatarena api ñātisālohitaṃ jīvitā voropeti, ekacco tato balavatarena pacchā vippaṭisārī attānampi jīvitā voropeti sīhaḷadīpe kālagāmavāsī amacco viya. Ettāvatā ca kodho paramavepullappatto hoti. So bhagavatā bodhimaṇḍeyeva sabbaso pahīno ucchinnamūlo tālāvatthukato, tasmā bhagavā akkodhanohamasmī ti āha. Vigatakhiloti apagatakhilo. Ye hi te cittabandhabhāvena pañca cetokhilā vuttā, ye hi ca khilabhūte citte seyyathāpi nāma khile bhūmibhāge cattāro māse vassantepi deve sassāni na ruhanti, evamevaṃ saddhammassavanādikusalahetuvasse vassantepi kusalaṃ na ruhati te ca bhagavatā bodhimaṇḍeyeva sabbaso pahīnā, tasmā bhagavā vigatakhilohamasmī ti āha. Ekarattiṃ vāso assāti ekarattivāso. Yathā hi dhaniyo tattha cattāro vassike māse nibaddhavāsaṃ upagato, na tathā bhagavā. Bhagavā hi taṃyeva rattiṃ tassa atthakāmatāya tattha vāsaṃ upagato. Tasmā ekarattivāso ti āha. Vivaṭāti apanītacchadanā. Kuṭīti attabhāvo. Attabhāvo hi taṃ taṃ atthavasaṃ paṭicca kāyotipi guhātipi dehotipi sandehotipi nāvātipi rathotipi vaṇotipi dhajotipi vammikotipi kuṭītipi kuṭikātipi vuccati. Idha pana kaṭṭhādīni paṭicca gehanāmikā kuṭi viya aṭṭhiādīni paṭicca saṅkhyaṃ gatattā kuṭī ti vutto. Yathāha Seyyathāpi, āvuso, kaṭṭhañca paṭicca, valliñca paṭicca, mattikañca paṭicca, tiṇañca paṭicca, ākāso parivārito agāraṃtveva saṅkhaṃ gacchati; evameva kho, āvuso, aṭṭhiñca paṭicca, nhāruñca paṭicca, maṃsañca paṭicca, cammañca paṭicca, ākāso parivārito rūpantveva saṅkhaṃ gacchatī ti (ma. ni ). Cittamakkaṭassa nivāsato vā kuṭi. Yathāha Aṭṭhikaṅkalakuṭi ce sā, makkaṭāvasatho iti; Makkaṭo pañcadvārāya, kuṭikāya pasakkiya; Dvārena anupariyāti, ghaṭṭayanto punappuna nti. (theragā. 125); Sā kuṭi yena taṇhāmānadiṭṭhichadanena sattānaṃ channattā punappunaṃ rāgādikilesavassaṃ ativassati. Yathāha Channamativassati, vivaṭaṃ nātivassati; Tasmā channaṃ vivaretha, evaṃ taṃ nātivassatī ti. (udā. 45; theragā. 447; pari. 339);

15 Page 15 sur 310 Ayaṃ gāthā dvīsu ṭhānesu vuttā khandhake theragāthāyañca. Khandhake hi yo āpattiṃ paṭicchādeti, tassa kilesā ca punappunaṃ āpattiyo ca ativassanti, yo pana na paṭicchādeti, tassa nātivassantī ti imaṃ atthaṃ paṭicca vuttā. Theragāthāyaṃ yassa rāgādicchadanaṃ atthi, tassa puna iṭṭhārammaṇādīsu rāgādisambhavato channamativassati. Yo vā uppanne kilese adhivāseti, tasseva adhivāsitakilesacchadanacchannā attabhāvakuṭi punappunaṃ kilesavassaṃ ativassati. Yassa pana arahattamaggañāṇavātena kilesacchadanassa viddhaṃsitattā vivaṭā, tassa nātivassatī ti. Ayamattho idha adhippeto. Bhagavatā hi yathāvuttaṃ chadanaṃ yathāvutteneva nayena viddhaṃsitaṃ, tasmā vivaṭā kuṭī ti āha. Nibbutoti upasanto. Ginīti aggi. Yena hi ekādasavidhena agginā sabbamidaṃ ādittaṃ. Yathāha ādittaṃ rāgagginā ti vitthāro. So aggi bhagavato bodhimūleyeva ariyamaggasalilasekena nibbuto, tasmā nibbuto ginī ti āha. Evaṃ vadanto ca dhaniyaṃ atuṭṭhabbena tussamānaṃ aññāpadeseneva paribhāsati, ovadati, anusāsati. Kathaṃ? Akkodhano ti hi vadamāno, dhaniya, tvaṃ pakkodanohamasmī ti tuṭṭho, odanapāko ca yāvajīvaṃ dhanaparikkhayena kattabbo, dhanaparikkhayo ca ārakkhādidukkhapadaṭṭhāno, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana akkodhanohamasmī ti tussanto sandiṭṭhikasamparāyikadukkhābhāvena tuṭṭho homīti dīpeti. Vigatakhilo ti vadamāno tvaṃ duddhakhīrohamasmī ti tussanto akatakiccova katakiccohamasmī ti mantvā tuṭṭho, ahaṃ pana vigatakhilohamasmī ti tussanto katakiccova tuṭṭho homīti dīpeti. Anutīre mahiyekarattivāso ti vadamāno tvaṃ anutīre mahiyā samānavāsoti tussanto catumāsanibaddhavāsena tuṭṭho. Nibaddhavāso ca āvāsasaṅgena hoti, so ca dukkho, evaṃ sante dukkheneva tuṭṭho hosi. Ahaṃ pana ekarattivāsoti tussanto anibaddhavāsena tuṭṭho, anibaddhavāso ca āvāsasaṅgābhāvena hoti, āvāsasaṅgābhāvo ca sukhoti sukheneva tuṭṭho homīti dīpeti. Vivaṭā kuṭī ti vadamāno tvaṃ channā kuṭīti tussanto channagehatāya tuṭṭho, gehe ca te channepi attabhāvakuṭikaṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyāsi, evaṃ sante atuṭṭhabbeneva tuṭṭho hosi. Ahaṃ pana vivaṭā kuṭī ti tussanto attabhāvakuṭiyā kilesacchadanābhāvena tuṭṭho. Evañca me vivaṭāya kuṭiyā na taṃ kilesavassaṃ ativassati, yena sañjanitehi catūhi mahoghehi vuyhamāno anayabyasanaṃ pāpuṇeyyaṃ, evaṃ sante tuṭṭhabbeneva tuṭṭho homīti dīpeti. Nibbuto ginī ti vadamāno tvaṃ āhito ginīti tussanto akatūpaddavanivāraṇova katūpaddavanivāraṇosmīti mantvā tuṭṭho. Ahaṃ pana nibbuto ginīti tussanto ekādasaggipariḷāhābhāvato katūpaddavanivāraṇatāyeva tuṭṭhoti dīpeti. Atha ce patthayasī pavassa devā ti vadamāno evaṃ vigatadukkhānaṃ anuppattasukhānaṃ katasabbakiccānaṃ amhādisānaṃ etaṃ vacanaṃ sobhati, atha ce patthayasi, pavassa deva, na no tayi vassante vā avassante vā vuḍḍhi vā hāni vā atthi, tvaṃ pana kasmā evaṃ vadasīti dīpeti. Tasmā yaṃ vuttaṃ evaṃ vadanto ca dhaniya atuṭṭhabbeneva tussamānaṃ aññāpadeseneva paribhāsati ovadati, anusāsatī ti, taṃ sammadeva vuttanti. 20. Evamimaṃ bhagavatā vuttaṃ gāthaṃ sutvāpi dhaniyo gopo ko ayaṃ gāthaṃ bhāsatī ti avatvā tena subhāsitena parituṭṭho punapi tathārūpaṃ sotukāmo aparampi gāthamāha andhakamakasā ti. Tattha andhakāti kāḷamakkhikānaṃ adhivacanaṃ, piṅgalamakkhikānantipi eke. Makasāti makasāyeva. Na vijjareti natthi. Kaccheti dve kacchā nadīkaccho ca pabbatakaccho ca. Idha nadīkaccho. Ruḷhatiṇeti sañjātatiṇe. Carantīti bhattakiccaṃ karonti. Vuṭṭhimpīti vātavuṭṭhiādikā anekā vuṭṭhiyo, tā āḷavakasutte pakāsayissāma. Idha pana vassavuṭṭhiṃ sandhāya vuttaṃ. Saheyyunti khameyyuṃ. Sesaṃ pākaṭameva. Ettha dhaniyo ye andhakamakasā sannipatitvā rudhire pivantā muhutteneva gāvo anayabyasanaṃ pāpenti, tasmā vuṭṭhitamatteyeva te gopālakā paṃsunā ca sākhāhi ca mārenti, tesaṃ abhāvena gunnaṃ khemataṃ, kacche ruḷhatiṇacaraṇena addhānagamanaparissamābhāvaṃ vatvā khudākilamathābhāvañca dīpento yathā aññesaṃ gāvo andhakamakasasamphassehi dissamānā addhānagamanena kilantā khudāya milāyamānā ekavuṭṭhinipātampi na saheyyuṃ, na me tathā gāvo, mayhaṃ pana gāvo vuttappakārābhāvā dvikkhattuṃ vā tikkhatuṃ vā vuṭṭhimpi saheyyu nti dīpeti. 21. Tato bhagavā yasmā dhaniyo antaradīpe vasanto bhayaṃ disvā, kullaṃ bandhitvā, mahāmahiṃ

Vandana ~ Homage

Vandana ~ Homage Weekday Puja, Monks Only Namo tassa bhagavato arahato sammāsambuddhassa Namo tassa bhagavato arahato sammāsambuddhassa Namo tassa bhagavato arahato sammāsambuddhassa Buddham saranam gacchāmi. Dhammam saranam

Sīkāk

《雜阿含經》與《相應部》對照表 The comparative catalog of Saṁyukta-āgama & Saṁyuttanikāya

《雜阿含經》與《相應部》對照表 The comparative catalog of Saṁyukta-āgama & Saṁyuttanikāya 雜阿含經 與 相應部 對照表 * 雜阿含經 : 乾隆大藏經 大正大藏經之經號相同 / 相應部 Saṁyutta Nikāya, P.T.S. 版 * 對照表的 相應部 部份也有相關經典 ( 以 No. 表示大正藏本經典編號 ) 及少數梵 藏之對照 雜阿含經 相應部 雜阿含經 相應部 卷一 1 S.22.51. Nandikkhaya (1) 26 S.12.16., S.22.115-116.Kathika

Sīkāk

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dhā me vi dh attām śriyam kopi kaly ā ṇamūrtiḥ 1 na j

Sīkāk

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇānidhi illalo (8) tōḍi ādi (tiśragati) telugu PAC1-2

Sīkāk

Microsoft Word - srimadbhagavadgita English script

Microsoft Word - srimadbhagavadgita English script Śrīmad Bhagavad Gītā Chapter 1 atha prathamōdhyāyaḥ - arjuna viṣāda yōgaḥ dhṛtarāṣṭra uvāca dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya 1.1 sañjaya uvāca dṛṣṭvā

Sīkāk

K 5 ( )

K 5 ( ) Detaļu saraksts (1.180-633.0) K 5 27.01.2016 www.kaercher.com LV Lapa 2 / 66 Lapa 3 / 66 Lapa 4 / 66 Satura rādītājs Pasūtīšanas norādījumi K 5 (1.180-633.0) Short spare parts list 201 Spare parts list

Sīkāk

Nevienādības starp vidējiem

Nevienādības starp vidējiem Nevienādības starp vidējiem Mārtin, š Kokainis Latvijas Universitāte, NMS Rīga, 07 Ievads Atrisināt nevienādību nozīmē atrast visus tās atrisinājumus un pierādīt, ka citu atrisinājumu nav. Pierādīt nevienādību

Sīkāk

phalastabaka.dvi

phalastabaka.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī ý vedāntācāryavaryo me sannidhattāṃ sadā hṛdi ý ý śrīmadveṅkaṭādhvari viracitam ý ý ý ý ý ý ý ý This document has been

Sīkāk

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five atha kñetra-kñetrajïa-yogo näma trayodaço dhyäyaù (çré-çaìkaräcärya-bhagavat-päda-kåta-bhäñyam) saptame dhyäye sücite dve prakåté éçvarasya triguëätmikäñöadhä bhinnäparä saàsära-hetutvät, parä cänyä jéva-bhütä

Sīkāk

1

1 SAISTOŠIE NOTEIKUMI Ādažu novadā A P S T I P R I N Ā T I ar Ādažu novada domes 2019.gada 25.jūnija sēdes lēmumu (protokols Nr.14 22) 2019.gada 25.jūnijā Nr. 14/2019 Grozījumi Ādažu novada domes saistošajos

Sīkāk

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada iedzīvotāji aktīvi talkoja gan pilsētā, gan pagastos.

Sīkāk

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n 7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.): Prove that if n is a positive integer such that the equation x xy 2 + y = n has a solution in integers x, y, then it has at least three

Sīkāk

Shiva Bhujangam in English

Shiva Bhujangam in English Shiva Bhujangam in English Shiva Bhujangam English Lyrics (Text) Shiva Bhujangam English Script galaddānagaṇaṃ miladbhṛṅgaṣaṇaṃ calaccāruśuṇaṃ jagattrāṇaśauṇam kanaddantakāṇaṃ vipadbhaṅgacaṇaṃ śivapremapiṇaṃ

Sīkāk

LSO Slēpošanas sacensības Intervāla starts Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis

LSO Slēpošanas sacensības Intervāla starts Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis 1996 Lielplatones internātpamatskol 9:45.4 2 7 NIKOLAJEVS Kristaps 2001 Gaismas internātpamatskola

Sīkāk

Çré Çré Bhävanä-sära-saìgrahaù

Çré Çré Bhävanä-sära-saìgrahaù Çré Çré Bhävanä-sära-saìgrahaù Niçänta-lélä and Prätar-lélä Compiled by Çré Çré Siddha Kåñëadäsa Tätapäda (1) ajïäna-timirändhasya jïänäïjana-çaläkayä cakñur unmélitaà yena tasmai çré-gurave namaù (2)

Sīkāk

Opel Insignia Cenas

Opel Insignia Cenas Cenas 01.01.2019 GS GS Insignia Grand Sport B D B D Enjoy Piezīme Pārnesumkārba kw ZS CO 2 izmeši (g/km) WLTP 1.5 Turbo 0JM68Hi61 M6 103 140 147 23,998 1.5 Turbo 0JM68HK61 M6 121 165 149 24,704 1.5 Turbo

Sīkāk

PowerPoint Presentation

PowerPoint Presentation VAS Starptautiskās lidostas Rīga vidēja termiņa darbības stratēģija 2017.-2023. gadam un ilgtermiņa stratēģija 2017.-2036. gadam Apstiprināts 2018.gada 14.decembra VAS Starptautiskā lidosta Rīga padomes

Sīkāk

Slide 1

Slide 1 transporta plūsmas monitorēšanai Roberts Kadiķis Kārlis Freivalds Multifunkcionāla inteliģenta transporta sistēmas punkta tehnoloģija Nr.2DP/2.1.1.1.0/10/APIA/VIAA/086 Motivācija Nepieciešamība efektīvāk

Sīkāk

OPEL INSIGNIA

OPEL INSIGNIA OPEL INSIGNIA Grand Sport GS GS Insignia Grand Sport Piezīme Pārnesumkārba kw ZS CO 2 izmeši (g/km) WLTP Enjoy 1.5 Turbo 0JM68Hi61 M6 103 140 147 B 1.5 Turbo 0JM68HK61 M6 121 165 149 1.5 Turbo 0JM68HBF1

Sīkāk

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस त आर इ स भव-भ न-ह त भगत प ह ह सह र इ १ ॐ ह र श र स

Sīkāk

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m t m c alt s as a a s as v esta as 1 za 4750234101672

Sīkāk

RF PRO.pdf

RF PRO.pdf CIVILS LANDSCAPING AQUA SPORT RECYFIX PRO NEW INOVATĪVA DRENĀŽAS SISTĒMA IZGATAVOTA NO PE-PP UN PA-GF MĀJAS UN KOMERCIĀLO PLATĪBU TERITORIJĀS LĪDZ C250 SLODZES KLASEI Tagad arī ar FIBRETEC resti CIVILS

Sīkāk

Autobusu kustības saraksts reģionālajā vietējās nozīmes maršrutā Nr No g Rīga - Valdlauči - Pļavniekkalns - Ķekava Visi reisi k

Autobusu kustības saraksts reģionālajā vietējās nozīmes maršrutā Nr No g Rīga - Valdlauči - Pļavniekkalns - Ķekava Visi reisi k 6844 Rīga - Valdlauči - Pļavniekkalns - Ķekava Visi reisi kursē pa,,dienvidu tiltu'' Pieturvietas nosaukums darba dienās - Rīga (MTS) - 05:15 05:40 06:00 06:15 06:30 06:45 07:00 07:10 07:20 07:35 07:50

Sīkāk

Cenu lapaBerlingo1

Cenu lapaBerlingo1 CITROËN erlingo ideāls ceļojumu auto Cenrādis odelis Transmisija Jauda (kw/zs) egviela Vidējais patēriņš CO2 EUR ar atlaidi Līzinga maksājums VTi 100 Live 72/98 6,4 148 13 900 11 900 110 PureTech 110 Live

Sīkāk

Dual TEMP PRO

Dual TEMP PRO Dual TEMP PRO 1 Darbības instrukcija Rezultāta nolasījums 5 Ievietotas zondes nolasījums HACCP pārbaudes gaismas diods (LED) SCAN poga (infrasarkanā) Režīma poga Zondes poga (zondes ievietošanas) Ievads

Sīkāk

Packet Core Network 2018

Packet Core Network 2018 Packet Core Network 2018 Training Program Core Learning Levels & Areas Packet Core Fundamentals Operation, Configuration and Troubleshooting Delta Training Solution Training 5G EPC 5G Core 494/22109-FAP130506

Sīkāk

Ēkas energosertifikāts REĢISTRĀCIJAS NUMURS a311 DERĪGS LĪDZ - 1. Ēkas veids daudzdzīvokļu māja 2.1 Adrese Kokneses nov., Kokneses p

Ēkas energosertifikāts REĢISTRĀCIJAS NUMURS a311 DERĪGS LĪDZ - 1. Ēkas veids daudzdzīvokļu māja 2.1 Adrese Kokneses nov., Kokneses p Ēkas energosertifikāts REĢISTRĀCIJAS NUMURS 017018-19-7a311 DERĪGS LĪDZ - 1. Ēkas veids daudzdzīvokļu māja.1 Adrese Kokneses nov., Kokneses pag., Koknese, Indrānu iela 3.1 Ēkas daļa -.1 Ēkas vai tās daļas

Sīkāk

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star Salaspils novada domes bezmaksas izdevums 5.12.2008. Nr.23 (453) 5.12.2008. Nr.23 (453) Šajā numurā: Vai starp bo jā gā ju ša jiem arī ir vien līdz īgie un vien līdz īgā kie? 2. lpp. Valsts svēt ki Sa

Sīkāk

Korupcijas apkarošanas bilance – notiesājoši spriedumi

Korupcijas apkarošanas bilance – notiesājoši spriedumi Domnīca PROVIDUS Korupcijas iztiesāšanas statistika 2004-2016. gadā 1. tabula. Panti no Krimināllikuma 24. nodaļas Noziedzīgi nodarījumi valsts institūciju dienestā 317.pants. Dienesta pilnvaru pārsniegšana

Sīkāk

PowerPoint Presentation

PowerPoint Presentation Darbības programmas Izaugsme un nodarbinātība PROJEKTA SAM 8.2.1. ĪSTENOŠANA DAUGAVPILS UNIVERSITĀTĒ Starpdisciplinārais seminārs Daugavpils Universitātē, 06.11.2018. Eiropas Sociālā fonda projekta Daugavpils

Sīkāk

OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA

OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA 28.03.2019 Par mani Agris Krusts, SIA IT Centrs dibinātājs, drošības konsultants Drošības audi= un tes=,

Sīkāk

2017.gada 30.augustā SAISTOŠIE NOTEIKUMI Saulkrastos Nr. SN 14 APSTIPRINĀTI ar Saulkrastu novada domes 2017.gada 30.augusta lēmumu (prot. Nr.13/2017 2

2017.gada 30.augustā SAISTOŠIE NOTEIKUMI Saulkrastos Nr. SN 14 APSTIPRINĀTI ar Saulkrastu novada domes 2017.gada 30.augusta lēmumu (prot. Nr.13/2017 2 2017.gada 30.augustā SAISTOŠIE NOTEIKUMI Saulkrastos Nr. SN 14 APSTIPRINĀTI ar Saulkrastu novada domes 2017.gada 30.augusta lēmumu (prot. Nr.13/2017 28) Par nekustamā īpašuma nodokli un nekustamā īpašuma

Sīkāk

Opel Grandland X

Opel Grandland X Pārnesumkārba kw ZS CO 2 izmeši (g/km) WLTP CUV CUV ENJOY 1.2 Turbo Start/Stop 02D75Ei61 M6 96 130 155 B 1.2 Turbo Start/Stop 02D75EC81 A8 96 130 158 1.5 CDTI Start/Stop 02D75HG61 M6 96 130 140 D 1.5 CDTI

Sīkāk

LĪDZPĀRVALDES STRUKTŪRA PREZIDENTS VADOŠAIS PEDAGOGS PREZIDENTA VIETNIEKS SĀKUMSKOLAS KULTŪRAS KOMISIJA KULTŪRAS KOMISIJA MEDIJU UN IZZIŅAS KOMISIJA P

LĪDZPĀRVALDES STRUKTŪRA PREZIDENTS VADOŠAIS PEDAGOGS PREZIDENTA VIETNIEKS SĀKUMSKOLAS KULTŪRAS KOMISIJA KULTŪRAS KOMISIJA MEDIJU UN IZZIŅAS KOMISIJA P LĪDZPĀRVALDES STRUKTŪRA PREZIDENTS VADOŠAIS PEDAGOGS PREZIDENTA VIETNIEKS SĀKUMSKOLAS KULTŪRAS KULTŪRAS MEDIJU UN IZZIŅAS PĒTĪJUMU FORMĀLIE PASĀKUMI IZKLAIDES PASĀKUMI Komisijas vadītāja pienākumi: Dokumentēt

Sīkāk

ug_chapter20.dvi

ug_chapter20.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi - This document has been prepared by Sunder Kidambi with the blessings of

Sīkāk

PowerPoint Presentation

PowerPoint Presentation Tālizpētes datu izmantošana ESRI programmatūrā Harijs Ijabs Rīga, 2017 Lauku atbalsta dienests Lauku atbalsta dienests (LAD) ir Zemkopības ministrijas padotībā esoša valsts tiešās pārvaldes iestāde, kas

Sīkāk

OPEL Astra 4-durvju

OPEL Astra 4-durvju OPEL Astra Opel Astra 1 Benzīns Dzinējs 1.6 ECOTEC 85 kw/115 Z 1.6 ECOTEC 85 kw/115 Z tart/top LPG Pārnesumkārba 5-pakāpju mehāniskā 15 42 12 975 16 411 13 824 16 18 13 569 16 73 14 71 17 117 14 419 17

Sīkāk

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastra apzīmē jums Kop platība m2 Zemes lieto šanas veids

Sīkāk

Publiskā apspriešana

Publiskā apspriešana BŪVNIECĪBS IECERES PUBLISKĀ PSPRIEŠN JUNS TRMVJU INFRSTRUKTŪRS POSM IZBŪVE UN ESOŠS TRMVJU LĪNIJS PĀRBŪVE. BŪVNIECĪBS IEROSINĀTĀJS: Rīgas Pašvaldības SI Rīgas satiksme Reģ.Nr.40003619950, Kleistu 28, Rīga,

Sīkāk

OPEL Astra 4-durvju

OPEL Astra 4-durvju OPEL Astra Opel Astra 1 Benzīns Dzinējs 1.6 85 kw/115 Z 1.6 85 kw/115 Z 1.4 Turbo 1.4 Turbo tart/top 1.4 Turbo 1.4 LPG ECOTEC Pārnesumkārba 5-pakāpju mehāniskā 15 573 13 119 16 582 13 969 16 279 13 714

Sīkāk

Dalībnieku saraksts pa grupām I.Cgr Zālītes speciālā internātpamatskola Sveķu speciālā internātpamatskola Upesgrīvas speciālā sākumskola Lielplatones

Dalībnieku saraksts pa grupām I.Cgr Zālītes speciālā internātpamatskola Sveķu speciālā internātpamatskola Upesgrīvas speciālā sākumskola Lielplatones I.Cgr Zālītes speciālā internātpamatskola I.Cgr 300m Santa Sujeta 0:01:05 1 Džūlija Sudare 0:01:06 2 Kristīne Rateniece 0:01:08 3 Raisa Mantula 0:01:22 4 Liene Skuja 0:01:27 5 Krista Būčiņa 0:01:30 6 Jana

Sīkāk

untitled

untitled IEDVESMA AVASARA MINIKATALOGS IEDĀVĀJUMS SĒKĀ 7..-0.03.03. iedalies pavasara pārvērtībās! IEROBEŽOTĀ DAUDZUMĀ Kamēr produkti būs noliktavā. Mīli AVASARI, MĪLI SEVI avasaris ir pārmaiņu laiks mainās gadalaiki,

Sīkāk

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five atha caturtho dhyäyaù (çaìkara-bhäñyaù) yo yaà yogo dhyäya-dvayenokto jïäna-niñöhä-lakñaëaù sa sannyäsaù karma-yogopäyaù yasmin vedärthaù parisamäptaù pravåtti-lakñaëo nivåtti-lakñaëaç ca gétäsu ca sarväsv

Sīkāk

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200 Stāvoklis uz 31.03.2019. AKTĪVI Finanšu ieguldījumi 0100 7 492 217 8 144 604 Debitoru parādi 0200 Nākamo periodu izdevumi un uzkrātie ienākumi 0300 Pārējie aktīvi 0400 KOPĀ AKTĪVI (0100+0200+0300+0400)

Sīkāk

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200 Stāvoklis uz 30.06.2019. AKTĪVI Finanšu ieguldījumi 0100 7 492 217 8 486 410 Debitoru parādi 0200 Nākamo periodu izdevumi un uzkrātie ienākumi 0300 Pārējie aktīvi 0400 KOPĀ AKTĪVI (0100+0200+0300+0400)

Sīkāk

PowerPoint prezentācija

PowerPoint prezentācija Paldies par paveikto! 1. semestris 2015. / 16. Sekmīgākie 7.b Raiļana Viktorija 7.b Kaļva Ketija Lorēna 7.b Ozola Austra 7.b Jakovļeva Liāna 7.c Linkums Oskars 7.c Sarksņa Marta 7.c Kravale Katrīna Paula

Sīkāk

Energijas paterina vadibas sistemas ieviešana Rigas pašvaldibas eka s Jānis Šipkovs energodata.lv

Energijas paterina vadibas sistemas ieviešana Rigas pašvaldibas eka s Jānis Šipkovs energodata.lv Energijas paterina vadibas sistemas ieviešana Rigas pašvaldibas eka s Jānis Šipkovs energodata.lv Jānis Šipkovs (energodata.lv) = SIA Zedra valdes loceklis, RTU BF SGŪTI M.sc.ing Pieredze BMS jomā no 2002.g.

Sīkāk

IEVADS

IEVADS SIA Estonian, Latvian & Lithuanian Environment Kūdras izstrādes procesa Kalnasalas (Beržovkas) purvā radītā trokšņa novērtējums Rīga, 2017. gada marts SATURS IEVADS... 3 1. PROGRAMMATŪRA UN APRĒĶINU METODES...

Sīkāk

Microsoft Word - lv-COM674.doc

Microsoft Word - lv-COM674.doc EIROPAS KOPIENU KOMISIJA Briselē, 10.11.2006 KOM(2006)674 galīgais redakcija KOMISIJAS ZIŅOJUMS Gada ziņojums par pirmspievienošanās struktūrpolitikas instrumentu (ISPA) 2005 SEK(2006)1430 LV LV SATURS

Sīkāk

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārval

Tirgus dalībnieka nosaukums: Parex Asset Management Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Valsts fondēto pensiju shēmas līdzekļu pārval Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārvaldīšanas pārskatu sagatavošanas noteikumu" 1. Pielikums

Sīkāk

gorakña-saàhitä

gorakña-saàhitä gorakña-çatakam This is the version of the text found in Briggs Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). Another, quite different version of this

Sīkāk

Microsoft Word - Noteikumi_Dizaina pakalpojumi_

Microsoft Word - Noteikumi_Dizaina pakalpojumi_ VAS STARPTAUTISKĀ LIDOSTA RĪGA Tirgus izpētes Dizaina pakalpojumu sniegšana VAS Starptautiskā lidosta Rīgā (Identifikācijas Nr. TI-13/60) NOTEIKUMI M rupes novad 1. VISPĀRĪGĀ INFORMĀCIJA 1.1. Pasūtītājs

Sīkāk

grusniba

grusniba Grūsnības noteikšana laboratorijā piena un asins paraugos Dita Krastiņa SIA Piensaimnieku laboratorija, Ulbrokā Kā sauc šo laboratorijā izmantojamo grūsnības noteikšanas metodi? ELISA (enzyme-linked immunosorbent

Sīkāk

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Devi Mahatmyam Durga Saptasati Chapter 8 in English Devi Mahatmyam Durga Saptasati Chapter 8 in English Devi Mahatmyam Durga Saptasati Chapter 8 English Lyrics (Text) Author: ṛṣi mārkaṇeya Devi Mahatmyam Durga Saptasati Chapter 8 English Script raktabījavadho

Sīkāk

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva

Sīkāk

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva

Sīkāk

Palyginamasis ekspertinis vertinimas (PEV). Vertinami vienoje mokslo srityje veikiantys institucijos vertinamieji vienetai (VV). Kriterijai MTEP kokyb

Palyginamasis ekspertinis vertinimas (PEV). Vertinami vienoje mokslo srityje veikiantys institucijos vertinamieji vienetai (VV). Kriterijai MTEP kokyb Palyginamasis ekspertinis vertinimas (PEV). Vertinami vienoje mokslo srityje veikiantys institucijos vertinamieji vienetai (VV). Kriterijai MTEP kokybė (svoris,65), MTEP socio-ekonominis poveikis (,2),

Sīkāk

APSTIPRINĀTS ar Medumu internātpamatskolas direktores 2015.gada 15.septembra rīkojumu Nr.4 1/74 Medumu internāpamatskolas pamatizglītības programma (2

APSTIPRINĀTS ar Medumu internātpamatskolas direktores 2015.gada 15.septembra rīkojumu Nr.4 1/74 Medumu internāpamatskolas pamatizglītības programma (2 Medumu internāpamatskolas pamatizglītības programma (21015921) LAIKS 1. -3. klase 5. -7. klase 8. klase 9. klase 9.1-9.2 klase 1.11.00-11.30 Krievu val. Mājt. un tehn. Krievu val. Vizuālā m. Mājt. un tehn.

Sīkāk

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami AdazuVe

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami   AdazuVe Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums 2019. gada 15. jūlijs Saistošie noteikumi pieejami www.adazi.lv AdazuVestis_pielikums_2019_julijs_217.indd 1 11.07.19 11:57

Sīkāk

/Logo/ UAB GEOBALTIC Savanoriu 11A-76, LT Viļņa, Lietuva, tel: , web: KARJERĀ TŪRKALNE

/Logo/ UAB GEOBALTIC Savanoriu 11A-76, LT Viļņa, Lietuva, tel: ,   web:   KARJERĀ TŪRKALNE /Logo/ UAB GEOBALTIC Savanoriu 11A-76, LT-03116 Viļņa, Lietuva, tel: +370 699 54953, e-mail: info@geobaltic.lt, web: www.geobaltic.lt KARJERĀ TŪRKALNE DOLOMĪTA SPRIDZINĀŠANAS LAIKĀ IZRAISĪTO SVĀRSTĪBU

Sīkāk

ESIF finanšu instrumenti attīstībai Eiropas Lauksaimniecības fonds lauku attīstībai Finanšu instrumenti

ESIF finanšu instrumenti attīstībai Eiropas Lauksaimniecības fonds lauku attīstībai Finanšu instrumenti ESIF finanšu instrumenti attīstībai Eiropas Lauksaimniecības fonds lauku attīstībai Eiropas Lauksaimniecības fonda lauku attīstībai līdzfinansētie finanšu instrumenti ir ilgtspējīgs un efektīvs veids,

Sīkāk

[Type here] Būvniecības ieceres 2016.gadā. Paskaidrojuma raksti un apliecinājuma kartes Nr. p.p. Iesnieguma datums Lietas Nr /01-

[Type here] Būvniecības ieceres 2016.gadā. Paskaidrojuma raksti un apliecinājuma kartes Nr. p.p. Iesnieguma datums Lietas Nr /01- Būvniecības ieceres 2016.gadā. Paskaidrojuma raksti un apliecinājuma kartes Nr. p.p. esnieguma datums Lietas Nr. 1. 15.01.2016 3.5.10/01-PR2016 BS-955-6 2. 19.01.2016 3.5.11/01-AK2016 BS-1041-7 3. 09.02.2016

Sīkāk

06LV0061

06LV0061 Kabeļu kanāli darbam un mājai Grīdlīstes kanāli perfekta elektroinstalācija Papildus info mūsu mājas lapā Modernas elektroinstalācijas ierīkošana bieži vien saistīta ar lieliem ieguldījumiem. Vadu un kabeļu

Sīkāk

AMV 655/658 SU / 658 SD / 659 SD

AMV 655/658 SU / 658 SD / 659 SD Datu lapa Izpildmehānismi trīs punktu vadībai bez drošības funkcijas SU, SD ar drošības funkciju (atspere uz augšu/uz leju) Apraksts Izpildmehānismus bez jebkāda adaptera var izmantot kopā ar: - Vārstu

Sīkāk

Eiropas Savienības Padome Briselē, gada 8. februārī (OR. en) 5974/1/17 REV 1 OJ CRP2 5 PAGAIDU DARBA KĀRTĪBA Temats: PASTĀVĪGO PĀRSTĀVJU KOMITEJ

Eiropas Savienības Padome Briselē, gada 8. februārī (OR. en) 5974/1/17 REV 1 OJ CRP2 5 PAGAIDU DARBA KĀRTĪBA Temats: PASTĀVĪGO PĀRSTĀVJU KOMITEJ Eiropas Savienības Padome Briselē, 2017. gada 8. februārī (OR. en) 5974/1/17 REV 1 OJ CRP2 5 PAGAIDU DARBA KĀRTĪBA Temats: PASTĀVĪGO PĀRSTĀVJU KOMITEJAS (II) 2615. sanāksme Datums: 2017. gada 9. februāris

Sīkāk

HP Deskjet 3840 series

HP Deskjet 3840 series 1. izdevums, 09/2004 Autorties bas 2004 Hewlett-Packard Company Pazi ojums 2004 Copyright Hewlett-Packard Development Company, L.P. Pavairošana, piem rošana vai tulkošana bez iepriekš jas rakstiskas at

Sīkāk

Latvijas 43. astronomijas atklātās olimpiādes neklātienes kārta gada 16. aprīlī 1. TESTS Izvēlies tikai vienu atbildi 1. Kurš no šiem zvaigznāji

Latvijas 43. astronomijas atklātās olimpiādes neklātienes kārta gada 16. aprīlī 1. TESTS Izvēlies tikai vienu atbildi 1. Kurš no šiem zvaigznāji Latvijas 43. astronomijas atklātās olimpiādes neklātienes kārta 2015. gada 16. aprīlī 1. TESTS Izvēlies tikai vienu atbildi 1. Kurš no šiem zvaigznājiem Latvijā nekad nenoriet? (1 p) Kasiopeja Ērglis Vēršu

Sīkāk

PowerPoint Presentation

PowerPoint Presentation IEGULDĪJUMS TAVĀ NĀKOTNĒ Sociālās rehabilitācijas un institūcijām alternatīvu sociālās aprūpes pakalpojumu attīstība reģionos otrās kārtas otrā apakškārta 2011.gada maijs Nodarbinātības valsts aģentūras

Sīkāk

ICC-02/05-01/09-1-tLAV /10 VW PT Oriģināls : angļu Nr. : ICC 02/05 01/09 Datums : gada 4. marts PIRMSTIESAS PALĀTA I Šādā sastāvā: T

ICC-02/05-01/09-1-tLAV /10 VW PT Oriģināls : angļu Nr. : ICC 02/05 01/09 Datums : gada 4. marts PIRMSTIESAS PALĀTA I Šādā sastāvā: T ICC-02/05-01/09-1-tLAV 16-03-2009 1/10 VW PT Oriģināls : angļu Nr. : ICC 02/05 01/09 Datums : PIRMSTIESAS PALĀTA I Šādā sastāvā: Tiesnese Akua Kuenjeja [Akua Kuenyehia], prezidējošā tiesnese Tiesnese Anita

Sīkāk

Inga Borg Ziema pie Plupa

Inga Borg Ziema pie Plupa Inga Borg Ziema pie Plupa Plups ir maziņš neredzamais, kas var sarunāties ar dzīvniekiem. Cilvēki viņu neredz, izņemot tevi un mani. Plups dzīvo tālu tālu starp augstajiem kalniem. Viņš dzīvo maziņā kūdras

Sīkāk

BIBLIOTĒKU NEDĒĻA PREIĻU REĢIONA PAGASTU BIBLIOTĒKĀS ATTIECĪBAS. SADARBĪBA. KOPIENA NOVADS BIBLIOTĒKA PASĀKUMI NORISES LAIKS PREIĻU SAU

BIBLIOTĒKU NEDĒĻA PREIĻU REĢIONA PAGASTU BIBLIOTĒKĀS ATTIECĪBAS. SADARBĪBA. KOPIENA NOVADS BIBLIOTĒKA PASĀKUMI NORISES LAIKS PREIĻU SAU BIBLIOTĒKU NEDĒĻA PREIĻU REĢIONA PAGASTU BIBLIOTĒKĀS ATTIECĪBAS. SADARBĪBA. KOPIENA 24.04.2016 NOVADS BIBLIOTĒKA PASĀKUMI NORISES LAIKS PREIĻU SAUNAS Novadpētniecības materiālu izstādes: Bibliotēka toreiz

Sīkāk

rägänugä-vivåtiù

rägänugä-vivåtiù rägänugä-vivåtiù needs careful proofreading. difficult text with many errors in the original. çré-kåñëa-caitanya-candräya namaù ädadänas tåëaà dantair idaà yäce punaù punaù çrémad-rüpa-padämbhoja-dhüliù

Sīkāk

Speckurss materiālu pretestībā 10. lekcija

Speckurss materiālu pretestībā 10. lekcija Speckurss materiālu pretestībā 10. lekcija Balstu reakciju un piepūļu aprēķins izmantojot ietekmes līnijas Ietekmes līnijas dod iespēju aprēķināt balstu reakcijas un iekšējās piepūles šķēlumā, kuram tās

Sīkāk

VALSTS SEKCIJA Panama Zvejniecības produkti Apstiprināšanas datums 24/06/2019 Publicēšanas datums 11/06/ Spēkā esošs sarkasts Atzīšanas numu

VALSTS SEKCIJA Panama Zvejniecības produkti Apstiprināšanas datums 24/06/2019 Publicēšanas datums 11/06/ Spēkā esošs sarkasts Atzīšanas numu VALSTS SEKCIJA Panama Zvejniecības produkti Apstiprināšanas 24/06/2019 Publicēšanas 11/06/2019 00422 1004 Syota Maru Panama Panama [lv] RV 19/06/2016 1005-FV Tuna Princess Panama Panama FV 22/10/2015 1006-FV

Sīkāk

ROKASGRĀMATA. SATIKSMES INTENSITĀTES UZSKAITES SISTĒMA Rīgā, gads

ROKASGRĀMATA. SATIKSMES INTENSITĀTES UZSKAITES SISTĒMA Rīgā, gads ROKASGRĀMATA. SATIKSMES INTENSITĀTES UZSKAITES SISTĒMA Rīgā, 2018. gads Rokasgrāmata par satiksmes intensitātes uzskaites sistēmu. Rokas grāmatas izstrādi veica SIA,,PROJEKTS EAE Rokasgrāmatu izstrādāja:

Sīkāk