saundarya laharī bhumauskhalita pādānām bhūmirevā valambanam tvayī jātā parādhānām tvameva śaraṇam śive

Līdzīgi dokumenti
Microsoft Word - srimadbhagavadgita English script

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Çré Çré Bhävanä-sära-saìgrahaù

phalastabaka.dvi

gorakña-saàhitä

sundarakaandam_16.dvi

Publiskā apspriešana

Shiva Bhujangam in English

The first part of chapter four appears to be mixed up with chapter five

LSO Slēpošanas sacensības Intervāla starts Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis

ug_chapter20.dvi

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

rägänugä-vivåtiù

The first part of chapter four appears to be mixed up with chapter five

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

ug_chapter11.dvi

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

PowerPoint Presentation

भक त मर-स त त र Bhaktāmara-Stōtra आच र य श र म नत ग स व म Acharya śrī Mānatuṅgā swami पर चय : यह स प रससद ध स त त र ह क र द ध न पसत द व आच यय म नत ग क

suvenīru katalogs

Spañöädhikäraù

Daugavpils 13.pirmsskolas iestādes APU Vieta Drošība Atbildība Cieņa Sporta zālē Pastaiga ārpus iestades teritorijas. Ekskursijā Guļamistābā Klausies

Microsoft PowerPoint - tikumisk.ppt [Compatibility Mode]

paraaga.dvi

[vieta skolas emblēmai]

AKTĪVĀS METODES SKOLĒNU IZGLĪTOŠANĀ LATVIJAS BANKAS ZINĀŠANU CENTRA "NAUDAS PASAULE" APMEKLĒJUMS DARBA LAPAS PAMATSKOLAI (7. 9. KLASEI) 8 varianti Lat

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

Mūsu programmas Programmu ilgums 1 semestris 15 nodarbības 1,5 h nodarbības ilgums

1

Nakts_labirints.xlsx

IANSEO - Integrated Result System - Version ( ( )) - Release STABLE

tirumanjanakattiyam.dvi

PowerPoint Presentation

PowerPoint Presentation

Amigo_Darba-lapas_skolotajiem_1

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Ceļojumu sajūtu aģentūra Travel Biiz >>> Ziema vasarā Lietuvā ZIEMA VASARĀ Lietuvā Lietuvieši, lai arī dzīvo mums līdzās, tomēr ir atšķirīgi gan ar sa

06LV0061

Microsoft Word - Domes_lemumi_

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

Jelgavas Bērnu un jaunatnes sporta skola Pašnovērtējuma ziņojums Direktors Jānis Leitis Jelgava, 2015.gada decembris

6.pielikums APSTIPRINĀTS ar Rīgas 6. vidusskolas direktora rīkojumu Nr. VS rs Rīgas 6.vidusskolas Vispārējās vidējās izglītības hum

*Pareizā atbilde un pareizo atbilžu daudzums procentos zaļā krāsā. 3. klase 1. Ja Tu esi sadraudzējies un vēlies satikties ar kādu, ar ko esi iepazini

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

XVIII Eiropas Strādājošo sporta spēles

Result Lists|VYSLEDKY BAMU

Microsoft Word - JAL_6.kl.GRAMATA.doc

NISSAN LEAF & LEAF e+ tabula, Nissan papildu pakalpojumi LV-04C-1186 NISSAN LEAF

LRČ Vīriešu vieninieki. Kopvērtējums. Vieta Vārds uzvārds Klubs 1. posms 2. posms Kopā 1. Edgars Silovs JRFPC UPESCIEMA WARRIORS Ivars

suzuki vitara izpardošana-2

4

Latvijas ekonomikas akmeņainais ceļš pēc neatkarības atgūšanas

krishna_homam_eng_quick_ref

Velosatiksmes attīstība Rīgā Starptautiskais seminārs Praktiski soļi ceļā uz bezizmešu mobilitātes ieviešanu Rudīte Reveliņa, Rīgas domes Satiksmes de

PowerPoint Presentation

Microsoft Word - ! SkG makets 4-5. nodala.doc

Latvijas labie piemēri vietu zīmola veidošanā un popularizēšanā.

Lielkoncerts "Rīgai - 810" Dziesmas koriem MEISTARS DZIESMA LEĢENDA

TUKUMA NOVADA DOME SAIMNIECĪBAS UN UZŅĒMĒJDARBĪBAS VEICINĀŠANAS KOMITEJA ĀRKĀRTAS SĒDES DARBA KĀRTĪBA Tukumā 2018.gada 3.jūlijā Nr. 7 plkst.16:00 1. P

Kuldiga Catherine's Cup Kuldiga NR V.Ikauniece (1988) CR 7.38 L.Grinčikaite LTU (2012) Hall R 7.38 L.Grinčikaite LTU (2012) 60 m Women

LATVIJAS REPUBLIKA NAUKŠĒNU NOVADA PAŠVALDĪBA Reģ. Nr Pagasta namā, Naukšēnos, Naukšēnu pagastā, Naukšēnu novadā, LV-4244 tālr./fakss 6426

NAOS, SIA Zemitānu iela 2b, Rīga, LV 1012, Latvija Tālrunis/phone: , Fakss/Fax: E pasts/e mail:

JAUNIETES VIEGLATLĒTIKA, GADA 23. septembrī Nr.p.k Vārds Uzvārds Nr. Skola Priekšskr. Rezultāts Fināls Rezultāts Vieta Punkti 1 Krista Razgale V

Rīgas Valsts 3. ģimnāzija Mācību literatūra 2019./2020. mācību gads

PowerPoint prezentācija

LATVIJAS REPUBLIKA BURTNIEKU NOVADA PAŠVALDĪBA Reģistrācijas Nr , Jāņa Vintēna iela 7, Burtnieki, Burtnieku pagasts, Burtnieku novads, LV-

Rīgas 34. vidusskolas vasaras attīstošās atpūtas dienas nometnes Arcus APSTIPRINU: Rīgas domes Izglītības, kultūras un sporta departamenta Rīgas 34.vi

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

STELVIO CENRĀDIS ALFA ROMEO automobilių pardavimo salonai: Autobrava Motors Ozo g. 10A, Vilnius Tel. (8 5) Autobrava Motors Veiverių g. 150,

Cenu lapaBerlingo1

Ziemassvētku dziesmas Zvaniņš skan Mežus pārklāj sniegs Lāčiem ziemas miegs Gaiss tik skanīgs salts Viss tik tīrs un balts Tālu ziemeļos Pārslu puteņo

PowerPoint Presentation

Projekta nosaukums Žāvēšanas iekārtas / kaltes (projektēšana, ražošana, piegāde, uzstādīšana, apkalpošana) Klients Adrese kameru skaits Gads Žāvēšanas

1

Microsoft PowerPoint - VPP_seminārs_ _LAB

Slide 1

PowerPoint Presentation

Uponor Ecoflex rūpnieciski izolētās caurules

Absolventi

Vēstures valsts 25. olimpiādes uzaicināto dalībnieku saraksts Izraksts no valsts žūrijas komisijas gada 28. janvāra protokola Nr.2 Vidusskolas g

Transkripts:

saundarya laharī prathama bhāgaḥ - ānanda lahari bhumauskhalita pādānām bhūmirevā valambanam tvayī jātā parādhānām tvameva śaraṇam śive śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na chedevaṃ devo na khalu kuśalaḥ spanditumapi atastvām ārādhyāṃ hari-hara-virinchādibhi rapi praṇantuṃ stotuṃ vā katha-makrta puṇyaḥ prabhavati 1 tanīyāṃsuṃ pāṃsuṃ tava charaṇa paṅkeruha-bhavaṃ viriñchiḥ sañchinvan virachayati lokā-navikalam vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ haraḥ saṅkśhud-yainaṃ bhajati bhasitoddhūḻa navidhim 2 avidyānā-manta-stimira-mihira dvīpanagarī jaḍānāṃ chaitanya-stabaka makaranda śrutijharī daridrāṇāṃ chintāmaṇi guṇanikā janmajaladhau nimagnānāṃ daṃśhṭrā muraripu varāhasya bhavati 3 1

tvadanyaḥ pāṇibhayā-mabhayavarado daivatagaṇaḥ tvamekā naivāsi prakaṭita-varabhītyabhinayā bhayāt trātuṃ dātuṃ phalamapi cha vāñchāsamadhikaṃ śaraṇye lokānāṃ tava hi charaṇāveva nipuṇau 4 haristvāmāradhya praṇata-jana-saubhāgya-jananīṃ purā nārī bhūtvā puraripumapi kśhobha manayat smaroapi tvāṃ natvā ratinayana-lehyena vapuśhā munīnāmapyantaḥ prabhavati hi mohāya mahatām 5 dhanuḥ pauśhpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmanto malayamaru-dāyodhana-rathaḥ tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpāṃ apāṅgātte labdhvā jagadida-manaṅgo vijayate 6 kvaṇatkāñchī-dāmā kari kalabha kumbha-stananatā parikśhīṇā madhye pariṇata śarachchandra-vadanā dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastā dāstāṃ naḥ puramathitu rāho-puruśhikā 7 sudhāsindhormadhye suraviṭa-pivāṭī-parivṛte maṇidvīpe nīpo-pavanavati chintāmaṇi gṛhe śivakāre mañche paramaśiva-paryaṅka nilayām 2

bhajanti tvāṃ dhanyāḥ katichana chidānanda-laharīm 8 mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ sthitaṃ svadhiśhṭāne hṛdi maruta-mākāśa-mupari manoapi bhrūmadhye sakalamapi bhitvā kulapathaṃ sahasrāre padme sa harahasi patyā viharase 9 sudhādhārāsārai-ścharaṇayugalānta-rvigalitaiḥ prapañchaṃ sinñntī punarapi rasāmnāya-mahasaḥ avāpya svāṃ bhūmiṃ bhujaganibha-madhyuśhṭa-valayaṃ svamātmānaṃ kṛtvā svapiśhi kulakuṇḍe kuhariṇi 10 chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhipi prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ chatuśchatvāriṃśad-vasudala-kalāśch-trivalayatrirekhabhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ 11 tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ kavīndrāḥ kalpante kathamapi viriñchi-prabhṛtayaḥ yadālokautsukyā-damaralalanā yānti manasā tapobhirduśhprāpāmapi giriśa-sāyujya-padavīm 12 naraṃ varśhīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ 3

tavāpāṅgāloke patita-manudhāvanti śataśaḥ galadveṇībandhāḥ kuchakalaśa-vistrista-sichayā haṭāt truṭyatkāñyo vigalita-dukūlā yuvatayaḥ 13 kśhitau śhaṭpañchāśad-dvisamadhika-pañchāśa-dudake hutaśe dvāśhaśhṭi-śchaturadhika-pañchāśa-danile divi dviḥ śhaṭ triṃśan manasi cha chatuḥśhaśhṭiriti ye mayūkhā-steśhā-mapyupari tava pādāmbuja-yugam 14 śarajjyotsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām sakṛnna tvā natvā kathamiva satāṃ sannidadhate madhu-kśhīra-drākśhā-madhurima-dhurīṇāḥ phaṇitayaḥ 15 kavīndrāṇāṃ chetaḥ kamalavana-bālātapa-ruchiṃ bhajante ye santaḥ katichidaruṇāmeva bhavatīm viriñchi-preyasyā-staruṇatara-śrṛṅgara laharīgabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī 16 savitrībhi-rvāchāṃ chaśi-maṇi śilā-bhaṅga ruchibhirvaśinyadyābhi-stvāṃ saha janani sañchintayati yaḥ sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgiruchibhi- 4

rvachobhi-rvāgdevī-vadana-kamalāmoda madhuraiḥ 17 tanuchchāyābhiste taruṇa-taraṇi-śrīsaraṇibhirdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ sahorvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ 18 mukhaṃ binduṃ kṛtvā kuchayugamadha-stasya tadadho harārdhaṃ dhyāyedyo haramahiśhi te manmathakalām sa sadyaḥ saṅkśhobhaṃ nayati vanitā ityatilaghu trilokīmapyāśu bhramayati ravīndu-stanayugām 19 kirantī-maṅgebhyaḥ kiraṇa-nikurumbamṛtarasaṃ hṛdi tvā mādhatte himakaraśilā-mūrtimiva yaḥ sa sarpāṇāṃ darpaṃ śamayati śakuntadhipa iva jvarapluśhṭān dṛśhṭyā sukhayati sudhādhārasirayā 20 taṭillekhā-tanvīṃ tapana śaśi vaiśvānara mayīṃ niśhṇṇāṃ śhaṇṇāmapyupari kamalānāṃ tava kalāṃ mahāpadmātavyāṃ mṛdita-malamāyena manasā mahāntaḥ paśyanto dadhati paramāhlāda-laharīm 21 bhavāni tvaṃ dāse mayi vitara dṛśhṭiṃ sakaruṇāṃ 5

iti stotuṃ vāñchan kathayati bhavāni tvamiti yaḥ tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ mukunda-bramhendra sphuṭa makuṭa nīrājitapadām 22 tvayā hṛtvā vāmaṃ vapu-raparitṛptena manasā śarīrārdhaṃ śambho-raparamapi śaṅke hṛtamabhūt yadetat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ kuchābhyāmānamraṃ kuṭila-śaśichūḍāla-makuṭam 23 jagatsūte dhātā hariravati rudraḥ kśhapayate tiraskurva-nnetat svamapi vapu-rīśa-stirayati sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti cha śivastavāgyā malambya kśhaṇachalitayo rbhrūlatikayoḥ 24 trayāṇāṃ devānāṃ triguṇa-janitānāṃ tava śive bhavet pūjā pūjā tava charaṇayo-ryā virachitā tathā hi tvatpādodvahana-maṇipīṭhasya nikaṭe sthitā hyete-śaśvanmukulita karottaṃsa-makuṭāḥ 25 viriñchiḥ pañchatvaṃ vrajati harirāpnoti viratiṃ vināśaṃ kīnāśo bhajati dhanado yāti nidhanam vitandrī māhendrī-vitatirapi saṃmīlita-dṛśā mahāsaṃhāreasmin viharati sati tvatpati rasau 26 6

japo jalpaḥ śilpaṃ sakalamapi mudrāvirachanā gatiḥ prādakśhiṇya-kramaṇa-maśanādyā huti-vidhiḥ praṇāmaḥ saṃveśaḥ sukhamakhila-mātmārpaṇa-dṛśā saparyā paryāya-stava bhavatu yanme vilasitam 27 sudhāmapyāsvādya prati-bhaya-jaramṛtyu-hariṇīṃ vipadyante viśve vidhi-śatamakhādyā diviśhadaḥ karālaṃ yat kśhvelaṃ kabalitavataḥ kālakalanā na śambhostanmūlaṃ tava janani tāṭaṅka mahimā 28 kirīṭaṃ vairiñchaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhore koṭhīre skalasi jahi jambhāri-makuṭam praṇamreśhveteśhu prasabha-mupayātasya bhavanaṃ bhavasyabhyutthāne tava parijanokti-rvijayate 29 svadehodbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhito niśhevye nitye tvā mahamiti sadā bhāvayati yaḥ kimāścharyaṃ tasya trinayana-samṛddhiṃ tṛṇayato mahāsaṃvartāgni-rvirachayati nīrājanavidhiṃ 30 chatuḥ-śhaśhṭayā tantraiḥ sakala matisandhāya bhuvanaṃ sthitastattta-siddhi prasava paratantraiḥ paśupatiḥ 7

punastva-nnirbandhā dakhila-puruśhārthaika ghaṭanāsvatantraṃ te tantraṃ kśhititala mavātītara-didam 31 śivaḥ śaktiḥ kāmaḥ kśhiti-ratha raviḥ śītakiraṇaḥ smaro haṃsaḥ śakra-stadanu cha parā-māra-harayaḥ amī hṛllekhābhi-stisṛbhi-ravasāneśhu ghaṭitā bhajante varṇāste tava janani nāmāvayavatām 32 smaraṃ yoniṃ lakśhmīṃ tritaya-mida-mādau tava mano rnidhāyaike nitye niravadhi-mahābhoga-rasikāḥ bhajanti tvāṃ chintāmaṇi-guṇanibaddhākśha-valayāḥ śivāgnau juhvantaḥ surabhighṛta-dhārāhuti-śatai 33 śarīraṃ tvaṃ śambhoḥ śaśi-mihira-vakśhoruha-yugaṃ tavātmānaṃ manye bhagavati navātmāna-managham ataḥ śeśhaḥ śeśhītyaya-mubhaya-sādhāraṇatayā sthitaḥ sambandho vāṃ samarasa-parānanda-parayoḥ 34 manastvaṃ vyoma tvaṃ marudasi marutsārathi-rasi tvamāpa-stvaṃ bhūmi-stvayi pariṇatāyāṃ na hi param tvameva svātmānaṃ pariṇmayituṃ viśva vapuśhā chidānandākāraṃ śivayuvati bhāvena bibhṛśhe 35 8

tavāgyachakrasthaṃ tapana-śaśi koṭi-dyutidharaṃ paraṃ śambhu vande parimilita-pārśvaṃ parachitā yamārādhyan bhaktyā ravi śaśi śuchīnā-maviśhaye nirāloke 'loke nivasati hi bhāloka-bhuvane 36 viśuddhau te śuddhasphatika viśadaṃ vyoma-janakaṃ śivaṃ seve devīmapi śivasamāna-vyavasitām yayoḥ kāntyā yāntyāḥ śaśikiraṇ-sārūpyasaraṇe vidhūtānta-rdhvāntā vilasati chakorīva jagatī 37 samunmīlat saṃvitkamala-makarandaika-rasikaṃ bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacharaṃ yadālāpā-daśhṭādaśa-guṇita-vidyāpariṇatiḥ yadādatte dośhād guṇa-makhila-madbhyaḥ paya iva 38 tava svādhiśhṭhāne hutavaha-madhiśhṭhāya nirataṃ tamīḍe saṃvartaṃ janani mahatīṃ tāṃ cha samayām yadāloke lokān dahati mahasi krodha-kalite dayārdrā yā dṛśhṭiḥ śiśira-mupachāraṃ rachayati 39 taṭitvantaṃ śaktyā timira-paripanthi-sphuraṇayā sphura-nnā naratnābharaṇa-pariṇaddhendra-dhanuśham tava śyāmaṃ meghaṃ kamapi maṇipūraika-śaraṇaṃ 9

niśheve varśhantaṃ-haramihira-taptaṃ tribhuvanam 40 tavādhāre mūle saha samayayā lāsyaparayā navātmāna manye navarasa-mahātāṇḍava-naṭam ubhābhyā metābhyā-mudaya-vidhi muddiśya dayayā sanāthābhyāṃ jagye janaka jananīmat jagadidam 41 dvitīya bhāgaḥ - saundarya laharī gatai-rmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ kirīṭaṃ te haimaṃ himagirisute kītayati yaḥ sa nīḍeyachchāyā-chchuraṇa-śakalaṃ chandra-śakalaṃ dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiśhaṇāṃ 42 dhunotu dhvāntaṃ na-stulita-dalitendīvara-vanaṃ ghanasnigdha-ślakśhṇaṃ chikura nikurumbaṃ tava śive yadīyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanaso vasantyasmin manye balamathana vāṭī-viṭapinām 43 tanotu kśhemaṃ na-stava vadanasaundaryalaharī parīvāhasrotaḥ-saraṇiriva sīmantasaraṇiḥ vahantī- sindūraṃ prabalakabarī-bhāra-timira dviśhāṃ bṛndai-rvandīkṛtameva navīnārka keraṇam 44 10

arālai svābhāvyā-dalikalabha-saśrībhi ralakaiḥ parītaṃ te vaktraṃ parihasati paṅkeruharuchim darasmere yasmin daśanaruchi kiñjalka-ruchire sugandhau mādyanti smaradahana chakśhu-rmadhulihaḥ 45 lalāṭaṃ lāvaṇya dyuti vimala-mābhāti tava yat dvitīyaṃ tanmanye makuṭaghaṭitaṃ chandraśakalam viparyāsa-nyāsā dubhayamapi sambhūya cha mithaḥ sudhālepasyūtiḥ pariṇamati rākā-himakaraḥ 46 bhruvau bhugne kiñchidbhuvana-bhaya-bhaṅgavyasanini tvadīye netrābhyāṃ madhukara-ruchibhyāṃ dhṛtaguṇam dhanu rmanye savyetarakara gṛhītaṃ ratipateḥ prakośhṭe muśhṭau cha sthagayate nigūḍhāntara-mume 47 ahaḥ sūte savya tava nayana-markātmakatayā triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā tṛtīyā te dṛśhṭi-rdaradalita-hemāmbuja-ruchiḥ samādhatte sandhyāṃ divasar-niśayo-rantaracharīm 48 11

viśālā kalyāṇī sphutaruchi-rayodhyā kuvalayaiḥ kṛpādhārādhārā kimapi madhurā''bhogavatikā avantī dṛśhṭiste bahunagara-vistāra-vijayā dhruvaṃ tattannāma-vyavaharaṇa-yogyāvijayate 49 kavīnāṃ sandarbha-stabaka-makarandaika-rasikaṃ kaṭākśha-vyākśhepa-bhramarakalabhau karṇayugalam amuñchntau dṛśhṭvā tava navarasāsvāda-taralau asūyā-saṃsargā-dalikanayanaṃ kiñchidaruṇam 50 śive śaṅgārārdrā taditarajane kutsanaparā sarośhā gaṅgāyāṃ giriśacharite vismayavatī harāhibhyo bhītā sarasiruha saubhāgya-jananī sakhīśhu smerā te mayi janani dṛśhṭiḥ sakaruṇā 51 gate karṇābhyarṇaṃ garuta iva pakśhmāṇi dadhatī purāṃ bhettu-śchittapraśama-rasa-vidrāvaṇa phale ime netre gotrādharapati-kulottaṃsa-kalike tavākarṇākṛśhṭa smaraśara-vilāsaṃ kalayataḥ 52 vibhakta-traivarṇyaṃ vyatikarita-līlāñjanatayā vibhāti tvannetra tritaya mida-mīśānadayite punaḥ sraśhṭuṃ devān druhiṇa hari-rudrānuparatān 12

rajaḥ satvaṃ vebhrat tama iti guṇānāṃ trayamiva 53 pavitrīkartuṃ naḥ paśupati-parādhīna-hṛdaye dayāmitrai rnetrai-raruṇa-dhavala-śyāma ruchibhiḥ nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamum trayāṇāṃ tīrthānā-mupanayasi sambheda-managham 54 nimeśhonmeśhābhyāṃ pralayamudayaṃ yāti jagati tavetyāhuḥ santo dharaṇidhara-rājanyatanaye tvadunmeśhājjātaṃ jagadida-maśeśhaṃ pralayataḥ paretrātuṃ śaṃṅke parihṛta-nimeśhā-stava dṛśaḥ 55 tavāparṇe karṇe japanayana paiśunya chakitā nilīyante toye niyata manimeśhāḥ śapharikāḥ iyaṃ cha śrī-rbaddhachchada\emdaś puṭakavāṭaṃ kuvalayaṃ jahāti pratyūśhe niśi cha vighatayya praviśati 56 dṛśā drāghīyasyā daradalita nīlotpala ruchā davīyāṃsaṃ dīnaṃ snapā kṛpayā māmapi śive anenāyaṃ dhanyo bhavati na cha te hāniriyatā vane vā harmye vā samakara nipāto himakaraḥ 57 13

arālaṃ te pālīyugala-magarājanyatanaye na keśhā-mādhatte kusumaśara kodaṇḍa-kutukam tiraśchīno yatra śravaṇapatha-mullṅyya vilasan apāṅga vyāsaṅgo diśati śarasandhāna dhiśhaṇām 58 sphuradgaṇḍābhoga-pratiphalita tāṭṅka yugalaṃ chatuśchakraṃ manye tava mukhamidaṃ manmatharatham yamāruhya druhya tyavaniratha markenducharaṇaṃ mahāvīro māraḥ pramathapataye sajjitavate 59 sarasvatyāḥ sūktī-ramṛtalaharī kauśalaharīḥ pibnatyāḥ śarvāṇi śravaṇa-chulukābhyā-maviralam chamatkāraḥ-ślāghāchalita-śirasaḥ kuṇḍalagaṇo jhaṇatkaraistāraiḥ prativachana-māchaśhṭa iva te 60 asau nāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭi tvadīyo nedīyaḥ phalatu phala-masmākamuchitam vahatyantarmuktāḥ śiśirakara-niśvāsa-galitaṃ samṛddhyā yattāsāṃ bahirapi cha muktāmaṇidharaḥ 61 prakṛtyā''raktāyā-stava sudati dandachchadarucheḥ pravakśhye sadṛśyaṃ janayatu phalaṃ vidrumalatā 14

na bimbaṃ tadbimba-pratiphalana-rāgā-daruṇitaṃ tulāmadhrāroḍhuṃ kathamiva vilajjeta kalayā 62 smitajyotsnājālaṃ tava vadanachandrasya pibatāṃ chakorāṇā-māsī-datirasatayā chañchu-jaḍimā ataste śītāṃśo-ramṛtalaharī māmlaruchayaḥ pibantī svachchandaṃ niśi niśi bhṛśaṃ kāñji kadhiyā 63 aviśrāntaṃ patyurguṇagaṇa kathāmreḍanajapā japāpuśhpachchāyā tava janani jihvā jayati sā yadagrāsīnāyāḥ sphaṭikadṛśha-dachchachchavimayi sarasvatyā mūrtiḥ pariṇamati māṇikyavapuśhā 64 raṇe jitvā daityā napahṛta-śirastraiḥ kavachibhiḥ nivṛttai-śchaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ viśākhendropendraiḥ śaśiviśada-karpūraśakalā vilīyante mātastava vadanatāmbūla-kabalāḥ 65 vipañchyā gāyantī vividha-mapadānaṃ paśupatestvayārabdhe vaktuṃ chalitaśirasā sādhuvachane tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃ nijāṃ vīṇāṃ vāṇīṃ nichulayati cholena nibhṛtam 66 15

karagreṇa spṛśhṭaṃ tuhinagiriṇā vatsalatayā giriśeno-dastaṃ muhuradharapānākulatayā karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute kathaṅkaraṃ brūma-stava chubukamopamyarahitam 67 bhujāśleśhānnityaṃ puradamayituḥ kanṭakavatī tava grīvā dhatte mukhakamalanāla-śriyamiyam svataḥ śvetā kālā garu bahula-jambālamalinā mṛṇālīlālityaṃ vahati yadadho hāralatikā 68 gale rekhāstisro gati gamaka gītaika nipuṇe vivāha-vyānaddha-praguṇaguṇa-saṅkhyā pratibhuvaḥ virājante nānāvidha-madhura-rāgākara-bhuvāṃ trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te 69 mṛṇālī-mṛdvīnāṃ tava bhujalatānāṃ chatasṛṇāṃ chaturbhiḥ saundrayaṃ sarasijabhavaḥ stauti vadanaiḥ nakhebhyaḥ santrasyan prathama-mathanā dantakaripoḥ chaturṇāṃ śīrśhāṇāṃ sama-mabhayahastārpaṇa-dhiyā 70 nakhānā-mudyotai-rnavanalinarāgaṃ vihasatāṃ 16

karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍallakśhmī-charaṇatala-lākśhārasa-chaṇam 71 samaṃ devi skanda dvipivadana pītaṃ stanayugaṃ tavedaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham yadālokyāśaṅkākulita hṛdayo hāsajanakaḥ svakumbhau herambaḥ parimṛśati hastena jhaḍiti 72 amū te vakśhojā-vamṛtarasa-māṇikya kutupau na sandehaspando nagapati patāke manasi naḥ pibantau tau yasmā davidita vadhūsaṅga rasikau kumārāvadyāpi dviradavadana-krauñchdalanau 73 vahatyamba stmberama-danuja-kumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām kuchābhogo bimbādhara-ruchibhi-rantaḥ śabalitāṃ pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva te 74 tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ payaḥ pārāvāraḥ parivahati sārasvatamiva dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā 75 17

harakrodha-jvālāvalibhi-ravalīḍhena vapuśhā gabhīre te nābhīsarasi kṛtasaṅo manasijaḥ samuttasthau tasmā-dachalatanaye dhūmalatikā janastāṃ jānīte tava janani romāvaliriti 76 yadetatkālindī-tanutara-taraṅgākṛti śive kṛśe madhye kiñchijjanani tava yadbhāti sudhiyām vimardā-danyonyaṃ kuchakalaśayo-rantaragataṃ tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm 77 sthiro gaṅgā vartaḥ stanamukula-romāvali-latā kalāvālaṃ kuṇḍaṃ kusumaśara tejo-hutabhujaḥ rate-rlīlāgāraṃ kimapi tava nābhirgirisute beladvāraṃ siddhe-rgiriśanayanānāṃ vijayate 78 nisarga-kśhīṇasya stanataṭa-bhareṇa klamajuśho namanmūrte rnārītilaka śanakai-struṭyata iva chiraṃ te madhyasya truṭita taṭinī-tīra-taruṇā samāvasthā-sthemno bhavatu kuśalaṃ śailatanaye 79 kuchau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau kaśhantau-daurmūle kanakakalaśābhau kalayatā 18

tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā tridhā naddhm devī trivali lavalīvallibhiriva 80 gurutvaṃ vistāraṃ kśhitidharapatiḥ pārvati nijāt nitambā-dāchchidya tvayi haraṇa rūpeṇa nidadhe ataste vistīrṇo gururayamaśeśhāṃ vasumatīṃ nitamba-prāgbhāraḥ sthagayati saghutvaṃ nayati cha 81 karīndrāṇāṃ śuṇḍān-kanakakadalī-kāṇḍapaṭalīṃ ubhābhyāmūrubhyā-mubhayamapi nirjitya bhavati suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute vidhigye jānubhyāṃ vibudha karikumbha dvayamasi 82 parājetuṃ rudraṃ dviguṇaśaragarbhau girisute niśhaṅgau jaṅghe te viśhamaviśikho bāḍha-makṛta yadagre dṛsyante daśaśaraphalāḥ pādayugalī nakhāgrachchanmānaḥ sura mukuṭa-śāṇaika-niśitāḥ 83 śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā mamāpyetau mātaḥ śerasi dayayā dehi charaṇau yaya^^oḥ pādyaṃ pāthaḥ paśupati jaṭājūṭa taṭinī yayo-rlākśhā-lakśhmī-raruṇa harichūḍāmaṇi ruchiḥ 84 19

namo vākaṃ brūmo nayana-ramaṇīyāya padayoḥ tavāsmai dvandvāya sphuṭa-ruchi rasālaktakavate asūyatyatyantaṃ yadabhihananāya spṛhayate paśūnā-mīśānaḥ pramadavana-kaṅkelitarave 85 mṛśhā kṛtvā gotraskhalana-matha vailakśhyanamitaṃ lalāṭe bhartāraṃ charaṇakamale tāḍayati te chirādantaḥ śalyaṃ dahanakṛta munmūlitavatā tulākoṭikvāṇaiḥ kilikilita mīśāna ripuṇā 86 himānī hantavyaṃ himagirinivāsaika-chaturau niśāyāṃ nidrāṇaṃ niśi-charamabhāge cha viśadau varaṃ lakśhmīpātraṃ śriya-matisṛhanto samayināṃ sarojaṃ tvatpādau janani jayata-śchitramiha kim 87 padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām kathaṃ vā bāhubhyā-mupayamanakāle purabhidā yadādāya nyastaṃ dṛśhadi dayamānena manasā 88 nakhai-rnākastrīṇāṃ karakamala-saṅkocha-śaśibhiḥ tarūṇāṃ divyānāṃ hasata iva te chaṇḍi charaṇau 20

phalāni svaḥsthebhyaḥ kisalaya-karāgreṇa dadatāṃ daridrebhyo bhadrāṃ śriyamaniśa-mahnāya dadatau 89 dadāne dīnebhyaḥ śriyamaniśa-māśānusadṛśīṃ amandaṃ saundaryaṃ prakara-makarandaṃ vikirati tavāsmin mandāra-stabaka-subhage yātu charaṇe nimajjan majjīvaḥ karaṇacharaṇaḥ śhṭcharaṇatām 90 padanyāsa-krīḍā parichaya-mivārabdhu-manasaḥ skhalantaste khelaṃ bhavanakalahaṃsā na jahati atasteśhāṃ śikśhāṃ subhagamaṇi-mañjīra-raṇitachchalādāchakśhāṇaṃ charaṇakamalaṃ chārucharite 91 gatāste mañchatvaṃ druhiṇa hari rudreśvara bhṛtaḥ śivaḥ svachcha-chchāyā-ghaṭita-kapaṭa-prachchadapaṭaḥ tvadīyānāṃ bhāsāṃ pratiphalana rāgāruṇatayā śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam 92 arālā keśeśhu prakṛti saralā mandahasite śirīśhābhā chitte dṛśhadupalaśobhā kuchataṭe bhṛśaṃ tanvī madhye pṛthu-rurasijāroha viśhaye jagattratuṃ śambho-rjayati karuṇā kāchidaruṇā 93 21

kalaṅkaḥ kastūrī rajanikara bimbaṃ jalamayaṃ kalābhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam atastvadbhogena pratidinamidaṃ riktakuharaṃ vidhi-rbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte 94 purārante-rantaḥ puramasi tata-stvacharaṇayoḥ saparyā-maryādā taralakaraṇānā-masulabhā tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ tava dvāropāntaḥ sthitibhi-raṇimādyābhi-ramarāḥ 95 kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ mahādevaṃ hitvā tava sati satīnā-macharame kuchabhyā-māsaṅgaḥ kuravaka-taro-rapyasulabhaḥ 96 girāmāhu-rdevīṃ druhiṇagṛhiṇī-māgamavido hareḥ patnīṃ padmāṃ harasahacharī-madritanayām turīyā kāpi tvaṃ duradhigama-nissīma-mahimā mahāmāyā viśvaṃ bhramayasi parabrahmamahiśhi 97 kadā kāle mātaḥ kathaya kalitālaktakarasaṃ pibeyaṃ vidyārthī tava charaṇa-nirṇejanajalam prakṛtyā mūkānāmapi cha kavitā0kāraṇatayā 22

kadā dhatte vāṇīmukhakamala-tāmbūla-rasatām 98 sarasvatyā lakśhmyā vidhi hari sapatno viharate rateḥ pativratyaṃ śithilapati ramyeṇa vapuśhā chiraṃ jīvanneva kśhapita-paśupāśa-vyatikaraḥ parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān 99 pradīpa jvālābhi-rdivasakara-nīrājanavidhiḥ sudhāsūte-śchandropala-jalalavai-raghyarachanā svakīyairambhobhiḥ salila-nidhi-sauhityakaraṇaṃ tvadīyābhi-rvāgbhi-stava janani vāchāṃ stutiriyam 100 saundayalahari mukhyastotraṃ saṃvārtadāyakam bhagavadpāda sankluptaṃ paṭhen muktau bhavennaraḥ saundaryalahari stotraṃ sampūrṇaṃ Web Url: /veda/soundarya-lahari-english.html 23