भक त मर-स त त र Bhaktāmara-Stōtra आच र य श र म नत ग स व म Acharya śrī Mānatuṅgā swami पर चय : यह स प रससद ध स त त र ह क र द ध न पसत द व आच यय म नत ग क

Līdzīgi dokumenti
श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

Microsoft Word - srimadbhagavadgita English script

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

gorakña-saàhitä

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five

Çré Çré Bhävanä-sära-saìgrahaù

suvenīru katalogs

Nevienādības starp vidējiem

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

phalastabaka.dvi

AGV / Apaļie gaisa vadi Izmērs AL90 / Apaļo gaisa vadu līkums 90 o Izmērs

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

C instructions Kit 1430 NISSAN Frontier, 4-dr Crew Cab Pickup, 05 NISSAN Frontier, 4-dr King Cab Pickup, 05 NISSAN King Cab, 4-dr

C instructions Kit 1461 CHEVROLET Colorado, 4-dr Double Cab, 04 CHEVROLET Colorado, 4-dr Extended Cab, 04 CHEVROLET Colorado, 4-d

ug_chapter20.dvi

krishna_homam_eng_quick_ref

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

LATVIJAS REPUBLIKA NAUKŠĒNU NOVADA PAŠVALDĪBA Reģ. Nr Pagasta namā, Naukšēnos, Naukšēnu pagastā, Naukšēnu novadā, LV-4244 tālr./fakss 6426

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

ISKU ekspozīcijas izpārdošana

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Preču loterijas Garnier dienas noteikumi. 1. PRECES IZPLATĪTĀJS: SIA L'Oréal Baltic, uzņēmuma reģistrācijas Nr , juridiskā adrese: Citadel

rägänugä-vivåtiù

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

PowerPoint Presentation

ZINĀTNISKIE RAKSTI 5 Valdis Bērziņš, Normunds Grasis, Andrejs Vasks, Egita Ziediņa JAUNI 14 C DATĒJUMI ARHEOLOĢISKIEM PIEMINEKĻIEM RIETUMLATVIJĀ Pēdēj

IMPRESSA Xs95/ Xs90 Īsa lietošanas pamācība

Inga Borg Ziema pie Plupa

JAUNUMI

Kas ir birža un kā tā strādā?

Publiskā apspriešana

Interjera_tendences_2019

Result Lists|VYSLEDKY BAMU

PowerPoint Presentation

Folie 0

Microsoft Word - du_4_2005.doc

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

Daugavpils 13.pirmsskolas iestādes APU Vieta Drošība Atbildība Cieņa Sporta zālē Pastaiga ārpus iestades teritorijas. Ekskursijā Guļamistābā Klausies

PowerPoint Presentation

Oppgåve 1 Kva slags filmar liker du å sjå? Kvar vil du helst sjå filmar heime, på kino eller ein annan stad? Skriv nokre setningar på latvisk. Oppgåve

PANEVEZYS Cido Arena, Panevezys UCI CL2 category WOMEN JUNIOR OMNIUM I Race - Scratch START LIST Race distance 30 laps

“Apstiprinu “ LJA prorektors J

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

K 5 ( )

VOLLEYBALL Match players ranking Men's World Olympic Qualification Tournament Round robin Match: 27 Date: Spectators: 5'800 City: Hall: Tok

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

salona izpārdošana 2013 vasara.xls

PRIME NEW PIE SIENAS STIPRINĀMS GĀZES KONDENSĀCIJAS KATLS

Speckurss materiālu pretestībā 10. lekcija

2017.gada 8.jūnijā Dzīvojamās ēkas vizuālās apsekošanas AKTS Pārvaldnieks: SIA "Talsu namsaimnieks" Komisijas locekļi: Sigita Mazzariņa, Normunds Arti

[Type here] Būvniecības ieceres 2016.gadā. Paskaidrojuma raksti un apliecinājuma kartes Nr. p.p. Iesnieguma datums Lietas Nr /01-

Eiropas Savienības Padome Briselē, gada 8. februārī (OR. en) 5974/1/17 REV 1 OJ CRP2 5 PAGAIDU DARBA KĀRTĪBA Temats: PASTĀVĪGO PĀRSTĀVJU KOMITEJ

PowerPoint prezentācija

PowerPoint prezentācija

Stundas tēma: Draudzīgas un cieņpilnas vides veicināšana klasē un skolā. 40 min + 40 min Klase: 4. Mērķis: Skolēns apzinās savu rīcību un spēj par to

APSTIPRINU

RF PRO.pdf

NAOS, SIA Zemitānu iela 2b, Rīga, LV 1012, Latvija Tālrunis/phone: , Fakss/Fax: E pasts/e mail:

Microsoft Word - WORD ULCNVersion FullDiss 10June08.doc

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

APSTIPRINU

Final Ranking. Warriors duplets cup Rank Team Nation Player Player 1. TIETAIGERI Lithuania Aridanas Jankauskas Ričardas Balčiauskis 2. SAKU Esto

RĪGAS DOMES 63. SĒDES DARBA KĀRTĪBA Nr. Nosaukums Dok.Nr. Ziņotājs 1. Grozījumi Rīgas domes 2015.gada 27.janvāra saistošajos noteiku

gradska B liga statistika 1718.xlsm

Mobila Satura pakalpojumu kodeksa projekts

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

Apgaismes produktu izpārdošanas cenas 2019

C instructions Kit 754 Rapid System 480R Rapid Traverse (North America) 480 Traverse (North America) ISO E 1522 CHEVROLET S

Transkripts:

भक त मर-स त त र Bhaktāmara-Stōtra आच र य श र म नत ग स व म Acharya śrī Mānatuṅgā swami पर चय : यह स प रससद ध स त त र ह क र द ध न पसत द व आच यय म नत ग क बलप र यक पकड र क 48 त ल क अ द ब द क र ददय गय थ उस समय धमय क क ष औ प रभ र न ह त आच ययश र न भगर न आददन थ क इस भस -स त सत क चन क थ, स स स 48 त ल स र य ट ट गय थ औ न क षम म गक उनक प रसत बड भस प रदर शयत क थ भ म -स त त र क प ठ समस त सर घ न-ब ध ओ क न शक औ सब प रक म गलक क म न त ह इसक प रत य क श ल क म त र म नक उसक आ धन भ क त ह Paricaya: Yaha suprasid'dha stōtra hai. Krud'dha nr pati dvārā ācārya mānatuṅga kō balapūrvaka pakaṛavā kara 48 tālōṁ kē andara banda karavā diyā gayā thā. Usa samaya dharma kī rakṣā aura prabhāvanā hētu ācāryaśrī nē bhagavān ādinātha kī isa stuti kī racanā kī thī, jisasē 48 tālē svayaṁ ṭ ūṭ a gayē thē aura rājā nē kṣamā mām gakara unakē prati baṛī bhakti pradarśita kī thī. Bhaktāmarastōtra kā pāṭha samasta vighna-bādhā'ōṁ kā nāśaka aura saba prakāra maṅgalakāraka mānā jātā hai. Isakā pratyēka ślōka mantra mānakara usakī ārādhanā bhī kī jātī hai (असधक नक क सलए हम यह स प रक सशत भ म -स त त रम द ख ) (Adhika jānakārī kē li'ē hamārē yahām sē prakāśita bhaktāmara-stōtram dēkhēṁ ) (वस त-ततलक छ द) (Vasanta-tilakā chhanda) भक त मर-प रणत-म लल-मणण-प रभ ण - म द र तक दललत-प प-तम -ववत नम सम र क प रणम र ज न-प द-र ग र ग द - व लम बन भव- ल पतत न न म १ Bhaktāmara-praṇata-mauli-maṇi-prabhāṇā Mudyōtakaṁ dalita-pāpa-tamō-vitānam Samyak praṇamya jina-pāda-yugaṁ yugādāvālambanaṁ bhava-jalē patatāṁ janānām 1 All copyrights reserved 2Alotus version: 1/2014 Page 1 of 14

र : स स त त: सकल-व ड़ मर -तत त व-ब ध - दद भ त-ब द धध-पट लभ: स र-ल कन थ : स त त र यगत - त रत रतर - धचत त - हर र द र :, स त ष र ककल हमवप त प रथम ज न न द रम २ Ya: Sanstuta: Sakala-vāngmaya-tattva-bōdhādudbhūta-bud'dhi-paṭubhi: Sura-lōkanāthai: Stōtrairjagat - tritaya - citta - harairudārai:, Stōṣyē kilāhamapi taṁ prathamaṁ jinēndram 2 ब द धर ववन वप ववब ध धचयत-प द-प ठ स त त सम द र त-मततववयगत-त रप ऽहम ब ल ववह र ल-स जस थतलमन द द -त रबम ब- मन द र : क इच छतत न: सहस ग रह त म ३ Bud'dhayā vināpi vibudhārcita-pāda-pīṭha Stōtuṁ samudyata-matirvigata-trapō ham Bālaṁ vihāya jala-sansthitamindu-bimba- Man'ya: Ka icchati jana: Sahasā grahītum 3 वक त गण न द गण-सम र शश क-क न द त न, कस त क षम: स र-गर -प रततम ऽवप ब द र कल प न द त-क ल-पवन द धत-नक र-चक रम, क व तर त मलमम ब तनधध भ भ र म 4 Vaktuṁ guṇān'guṇa-samudra śaśāṅka-kāntān, Kastē kṣama: Sura-guru-pratimō pi bud'dhyā Kalpānta-kāla-pavanōd'dhata-nakra-cakram, Kō vā tarītumalamambunidhiṁ bhujābhyām 4 All copyrights reserved 2Alotus version: 1/2014 Page 2 of 14

स ऽह तथ वप तव भजक त-वश न द म न श! कत स तव ववगत-शजक तरवप प रव त त: प र त र त म-व र यमववच र य म ग म ग न द रम, न भ र तत कक तन -लशश : पररप लन थयम ५ Sō haṁ tathāpi tava bhakti-vaśānmunīśa! Kartuṁ stavaṁ vigata-śaktirapi pravr tta: Prītyātma-vīryamavicārya mr gī mr gēndram, Nābhyēti kiṁ nija-śiśō: Paripālanārtham 5 अल प-श रत श रतवत पररह स-ध म! त वद भजक तर व म खर कर त बल न द म म र त क ककल: ककल मध मधर ववर तत, तच च म र-च र -कललक -तनकर क-ह त : ६ Alpa-śrutaṁ śrutavatāṁ parihāsa-dhāma! Tvadbhaktirēva mukharīkurutē balānmām Yatkōkila: Kila madhau madhuraṁ virauti, Taccāmra-cāru-kalikā-nikaraika-hētu: 6 त वत स स तव न भव-सन द ततत-सजन द नबद धम, प प क षण त क षर म प तत शर रभ म आक र न द त-ल कमलल-न लमश षम श, स र श -लभन द नलमव श वयरमन द धक रम ७ Tvatsanstavēna bhava-santati -sannibad dham, Pāpaṁ kṣaṇātkṣayamupaiti arīrabhājām Ākrānta-lōkamali-nīlamaśēṣamāśu, Sūryānśu-bhitnnamiva śārvaramandhakāram 7 मत त व तत न थ! तव स स तवन मर द- म रभ र त तन -धधर वप तव प रभ व त च त हररष र तत सत नललन -दल ष, म क त -फलद र ततम प तत नन द-त रबन द द : ८ Mattvēti nātha! Tava sanstavanaṁ mayēda- Mārabhyatē tanu-dhiyāpi tava prabhāvāt Cētō hariṣyati satāṁ nalinī-dalēṣu, Muktā-phaladyutimupaiti nanūda-bindu: 8 All copyrights reserved 2Alotus version: 1/2014 Page 3 of 14

आस त तव स तवनमस त-समस त-द षम, त वत स कथ ऽवप गत दररत तन हजन द त द र सहस रककरण: कर त प रभ व, पद म कर ष ल तन ववक सभ जज ९ Āstāṁ tava stavanamasta-samasta-dōṣam, Tvatsaṅkathā pi jagatāṁ duritāni hanti Dūrē sahasrakiraṇa: Kurutē prabhaiva, Padmākarēṣu jalajāni vikāsabhāñji 9 न त र द भ त भ वन-भ षण भ त-न थ! भ त ग यण भ यवव भवन द तमलभष ट वन द त: त ल र भवजन द त भवत नन त न कक व, भ त र धश रत र इह न त मसम कर तत १० Nātyadbhutaṁ bhuvana-bhūṣaṇa bhūta-nātha! Bhūtairguṇairbhuvi bhavantamabhiṣṭuvanta: Tulyā bhavanti bhavatō nanu tēna kiṁ vā, Bhūtyāśritaṁ ya iha nātmasamaṁ karōti 10 द ष व भवन द तमतनम ष-ववल कन र म, न न द र त र त षम पर तत नस र चक ष : प त व पर : शलशकर-द र तत-दग ध-लसन द ध :, क ष र ल ल-तनध रलसत क: इच छ त ११ Dr ṣṭvā bhavantamanimēṣa-vilōkanīyam, Nān'yatra tōṣamupayāti janasya cakṣu: Pītvā paya: Śaśikara-dyuti-dugdha-sindhō:, Kṣāraṁ jalaṁ jala-nidhē rasituṁ ka: Icchēt 11 र : श न द त-र ग-र धचलभ: परम ण लभस त वम, तनम यवपतजस त रभ वन क - लल म भ त! त वन द त एव खल त ऽप र णव: प धथव र म, र त त सम नमपर न हह र पमजस त १२ Yai: Śānta-rāga-rucibhi: Paramāṇubhistvam, Nirmāpitastribhuvanaika - lalāma bhūta! Tāvanta ēva khalu tē pyaṇava: Pr thivyām, Yattē samānamaparaṁ na hi rūpamasti 12 All copyrights reserved 2Alotus version: 1/2014 Page 4 of 14

वक त र क व त स र-नर रग-न त र-ह रर, तन:श ष-तनज यत- गजत त रतर पम नम त रबम ब कल क-मललन क व तनश करस र, र द व सर भवतत प ड -पल श-कल पम १३ Vaktraṁ kva tē sura-narōraga-nētra-hāri, Ni:Śēṣa-nirjita-jagattritayōpamānam Bimbaṁ kalaṅka-malinaṁ kva niśākarasya, Yadvāsarē bhavati pāṇḍu-palāśa-kalpam 13 सम प णय-म डल-शश क-कल -कल प- श भ र गण जस त रभ वन तव ल घर जन द त र स धश रत जस त र गद श वर-न थम कम, कस त जन द नव रर तत स चरत र थ ष टम १४ Sampūrṇa-maṇḍala-śaśāṅka-kalā-kalāpa- Subhrā guṇāstribhuvanaṁ tava laṅghayanti Yē sanśritāstrijagadīśvara-nāthamēkam, Kastānnivārayati san caratō yathēṣṭam 14 धचत र ककमत र र हद त त रत रदश गन लभ- न त मन गवप मन न ववक र-म गयम कल प न द त-क ल-मर त चललत चल न, कक मन द दर हर-लशखर चललत कद धचत १५ Citraṁ kimatra yadi tē tridaśāṅganābhir- Nītaṁ manāgapi manō na vikāra-mārgam Kalpānta-kāla-marutā calitācalēna, Kiṁ mandarādri-śikharaṁ calitaṁ kadācit 15 तनध यम - वततयरपवज यत - त ल - प र:, क त स न गत त रर लमद प रकट कर वष गम र न त मर त चललत चल न म, द प ऽपरस त वमलस न थ गत प रक श: १६ Nirdhūma - vartirapavarjita - taila - pūra:, Kr tsnaṁ jagattrayamidaṁ prakaṭīkarōṣi Gamyō na jātu marutāṁ calitācalānām, Dīpō parastvamasi nātha jagatprakāśa: 16 All copyrights reserved 2Alotus version: 1/2014 Page 5 of 14

न स त कद धचदपर लस न र ह -गम र :, स पष ट कर वष सहस र गपज गजन द त न म भ धर दर-तनर द ध-मह -प रभ व:, स र यततश तर -महहम लस म न न द र! ल क १७ Nāstaṁ kadācidupayāsi na rāhu-gamya:, Spaṣṭīkarōṣi sahasā yugapajjaganti Nāmbhōdharōdara-nirud'dha-mahāprabhāva:, Sūryātiśāyi-mahimāsi munīndra! Lōkē 17 तनत र दर दललत-म ह-मह न द धक रम, गम र न र ह -वदनस र न व ररद न म ववभ र त तव म ख ब मनल पक जन द त, ववद र तर ज गदप वय-शश न द क-त रबम बम १८ Nityōdayaṁ dalita-mōha-mahāndhakāram, Gamyaṁ na rāhu-vadanasya na vāridānām Vibhrājatē tava mukhābjamanalpakānti, Vidyōtayajjagadapūrva-śaśānk-bimbam 18 कक शवयर ष शलशन ऽजनन वववस वत व, र ष मन द म ख न द द -दललत ष तम:स न थ तनष पन द न-श लल-वन-श ललतन व-ल क, क र ककर ज लधर यल-भ र-नम र : १९ Kiṁ śarvarīṣu śaśinā ahnī vivasvatā vā, Yuṣmanmukhēndu-dalitēṣu tama:su nātha Niṣpatra-śāli-vana-śālini jīva-lōkē, Kāryaṁ kiyajjaladharairjala-bhāra-namrai: 19 ज ञ न र थ त वतर ववभ तत क त वक शम, न व तथ हररहर हदष न र क ष त : स फरन द मणणष र तत र थ महत त वम, न व त क च-शकल ककरण कल ऽवप २० Jñānaṁ yathā tvayi vibhāti kr tāvakāśam, Naivaṁ tathā hariharādiṣu nāyakēṣu Tēja: Sphuranmaṇiṣu yāti yathā mahattvam, Naivaṁ tu kāca-śakalē kiraṇākulē pi 20 All copyrights reserved 2Alotus version: 1/2014 Page 6 of 14

मन द र वर हररहर दर एव द ष ट, द ष ट ष र ष ह दर त वतर त षम तत कक व क षक षत न भवत भ वव र न न न द र :, कजश चन द मन हरतत न थ! भव न द तर ऽवप २१ Man'yē varaṁ hariharādaya ēva dr ṣṭā, Dr ṣṭēṣu yēṣu hr dayaṁ tvayi tōṣamēti Kiṁ vīkṣitēna bhavatā bhuvi yēna nān'ya:, Kaścinmanō harati nātha! Bhavāntarē pi 21 स त र ण शत तन शतश नर जन द त प त र न, न न द र स त त वदपम नन प रस त सव य हदश दधतत भ तन सहस र-रजश मम, प र च र व हदग नर तत स फरद श लम २२ Strīṇāṁ śatāni śataśō janayanti putrān, Nān'yā sutaṁ tvadupamaṁ jananī prasūtā Sarvā diśō dadhati bhāni sahasra-raśmim, Prācyēva digjanayati sphuradanśujālam 22 त व म मनजन द त म नर : परम प म स- म हदत र -वणयममल तमस: प रस त त त व म व सम र गपलभ र र जन द त म त र म, न न द र : लशव: लशवपदस र म न न द र! पन द थ : २३ Tvāmāmananti munaya: Paramaṁ pumānsa- Māditya-varṇamamalaṁ tamasa: Purastāt Tvāmēva samyagupalabhya jayanti mr tyum, Nān'ya: Śiva: Śivapadasya munīndra! Panthā: 23 त व मव र र ववभ मधचन द त र मस ख र म द र म, ब रनम ण-म श वर-मनन द त-मन गक त म र ग श वर ववहदतर गमन कम कम, ज ञ नस वर पममल प रवदजन द त सन द त: २४ Tvāmavyayaṁ vibhumacintyamasaṅkhyamādyam, Brahmāṇa-mīśvara-mananta-manangakētum Yōgīśvaraṁ viditayōgamanēkamēkam, Jñānasvarūpamamalaṁ pravadanti santa: 24 All copyrights reserved 2Alotus version: 1/2014 Page 7 of 14

ब द धस त वम व ववब ध धचयत-ब द धध-ब ध त, त व श कर ऽलस भ वन-त रर -श करत व त ध त लस ध र! लशवम गय-ववध ववयध न त, व र क त त वम व भगवन! प र ष त तम ऽलस २५ Bud'dhastvamēva vibudhārcita-bud'dhi-bōdhāt, Tvaṁ śankarō asi bhuvana-traya-śankaratvāt Dhātāsi dhīra! Śivamārga-vidhērvidhānāt, Vyaktaṁ tvamēva bhagavan! Puruṣōttamō asi 25 त भ र नमजस त रभ वन ततय-हर र न थ! त भ र नम: क षक षतत-तल मल-भ षण र त भ र नमजस त र गत: परम श वर र, त भ र नम ज न! भव दधध-श षण र २६ Tubhyaṁ namastribhuvanārti-harāya nātha! Tubhyaṁ nama: Kṣiti-talāmala-bhūṣaṇāya Tubhyaṁ namastrijagata: Paramēśvarāya, Tubhyaṁ namō jina! Bhavōdadhi-śōṣaṇāya 26 क ववस मर ऽत र र हद न म गण रश ष - स त व स धश रत तनरवक शतर म न श! द ष र प त त-ववववध श रर - त गवव स वप न न द तर ऽवप न कद धचदप क षक षत ऽलस २७ Kō vismayō atra yadi nāma guṇairaśēṣai- Stvaṁ sanśritō niravakāśatayā munīśa! Dōṣairupātta-vividhāśraya - jāta garvaiḥ Svapnāntarēapi na kadācidapīkṣitōasi 27 उच च रश क - तर - स धश रतम न द मर ख- म भ तत र पममल भवत तनत न द तम स पष ट ल लसजत करणमस त-तम -ववत नम, त रबम ब रव ररव पर धर-प श र ववततय २८ Uccairaśōka - taru - sanśritamunmayūkha- Mābhāti rūpamamalaṁ bhavatō nitāntam Spaṣṭōllasatkiraṇamasta-tamō-vitānam, Bimbaṁ ravēriva payōdhara-pāśrvavarti 28 All copyrights reserved 2Alotus version: 1/2014 Page 8 of 14

लस ह सन मणण-मर ख-लशख -ववधचत र, ववभ र त तव वप : कनक वद तम त रबम ब ववर द ववलसद श लत -ववत नम, त ग दर हर-लशरस व सहस र-रश म : २९ Simhāsanē maṇi-mayūkha-śikhā-vicitrē, Vibhrājatē tava vapu: Kanakāvadātam Bimbaṁ viyadvilasadanśulatā-vitānam, Tungōdayādri-śirasīva sahasra-raśmē: 29 कन द द वद त-चल-च मर-च र -श भम, ववभ र त तव वप : कलध त-क न द तम उद र च छश क श धच-तनर यर-व रर-ध र- म च च स तट स रधगर ररव श तक म भम ३० Kundāvadāta-cala-cāmara-cāru-śōbham, Vibhrājatē tava vapu: Kaladhauta-kāntam Udyacchaśānk-śuci-nirjhara-vāri-dhāra- Muccaistaṭaṁ suragirēriva śātakaumbham 30 छत र-त रर तव ववभ तत शश कक न द त- म च च : जस थत स थधगत-भ न -कर-प रत पम म क त -फल-प रकर- ल-ववव द ध-श भम, प रख र पर जत त र गत: परम श वरत वम ३१ Chatra-trayaṁ tava vibhāti śaśāghaï-kānta- Muccai: Sthitaṁ sthagita-bhānu-kara-pratāpam Muktā-phala-prakara-jāla-vivr d'dha-śōbham, Prakhyāpayattrijagata: Paramēśvaratvam 31 गम भ र-त र-रव-प ररत-हदजग वभ ग- स त र ल क र -ल क-श भ-स गमभ ततदक ष: सद धमयर - र -घ षण-घ षक: सन, ख दन द दलभ वयनतत त र शस: प रव द ३२ Gambhīra-tāra-rava-pūrita-digvibhāga- Strailōkya-lōka-śubha-sangamabhūtidakṣa: Sad'dharmarāja-jaya-ghōṣaṇa-ghōṣaka: San, Khē dundubhirdhvanati tē yaśasa: Pravādī 32 All copyrights reserved 2Alotus version: 1/2014 Page 9 of 14

मन द द र - स न द दर - नम र - स प रर त- सन द त नक हद-कस म त कर-व जष टर द ध गन द ध द-त रबन द द -श भ-मन द द-मर त प रर त, हदव र हदव: पततत त वचस तततव य ३३ Mandāra - sundara - namēru - supārijāta- Santānakādi-kusumōtkara-vr ṣṭirud'dhā Gandhōda-bindu-śubha-manda-marutprayātā, Divyā diva: Patati tē vacasāṁ tatirvā 33 श म भत प रभ -वलर -भ रर-ववभ ववभ स त, ल कत रर द र ततमत द र ततम क षक षपजन द त प र द र द हदव कर-तनरन द तर-भ रर - स ख र, द प त र र त र वप तनश मवप स म-स म र म ३४ Śumbhatprabhā - valaya-bhūri-vibhāvibhōstē, Lōkatrayē dyutimatāṁ dyutimākṣipanti Prōdyaddivākara-nirantara-bhūri -saṅkhyā, Dīptyā jayatyapi niśāmapi sōma-saumyām 34 स वग यपवगय-गम-म गय-ववम गयण ष ट:, सद धमय-तत त व-कथन क-पट जस त रल क र : हदव र - वतनभयवतत त ववशद थय-सवय- भ ष -स वभ व-पररण म-गण : प रर ज र : ३५ Svargāpavarga-gama-mārga-vimārgaṇēṣṭa:, Sad'dharma-tattva-kathanaika-paṭustrilōkyā: Divya-dhvanirbhavati tē viśadārtha-sarva- Bhāṣā-svabhāva-pariṇāma-guṇai: Prayōjya: 35 उजन द नर-ह म-नव-प क -प ज -क न द त, पर यल लसन द नख-मर ख-लशख लभर म प द पद तन तव र त र ज न न द र! धत त:, पद म तन तत र ववब ध : पररकल पर जन द त ३६ Unnidra-hēma-nava-paṅkaja-puñja-kāntī, paryullasannakha-mayūkha-śikhābhirāmau Pādau padāni tava yatra jinēndra! Dhatta:, Padmāni tatra vibudhā: Parikalpayanti 36 All copyrights reserved 2Alotus version: 1/2014 Page 10 of 14

इत थ र थ तव ववभ ततरभ जज न न द र! धम पद शन - ववध न तथ परस र र द क प रभ हदनक त: प रहत न द धक र, त द क कत ग रह-गणस र ववक लशन ऽवप ३७ It'thaṁ yathā tava vibhūtirabhūjjinēndra! Dharmōpadēśana - vidhau na tathā parasya Yādr kprabhā dinakr ta: Prahatāndhakārā, Tādr kkutō graha-gaṇasya vikāśinō pi 37 श च र तन द मद ववल-ववल ल-कप ल-म ल- मत त-भ रमद -भ रमर-न द-ववव द ध-क पम ऐर वत भलमभ म द धतम पतन द तम, द ष व भर भवतत न भवद धश रत न म ३८ Ścyōtanmadāvila-vilōla-kapōla-mūla- Matta-bhramad-bhramara-nāda-vivr d'dha-kōpam Airāvatābhamibha mud'dhatamāpatantam, Dr ṣṭvā bhayaṁ bhavati nō bhavadāśritānām 38 लभन द न भ-कम भ-गलदज ज वल-श णणत क त- म क त -फल-प रकर-भ वषत-भ लम-भ ग: बद ध-क रम: क रम-गत हररण धधप ऽवप, न क र मतत क रम-र ग चल-स धश रत त ३९ Bhinnēbha-kumbha-galadujjvala-śōṇitākta- Muktā-phala-prakara-bhūṣita-bhūmi-bhāga: Bad'dha-krama: Krama-gataṁ hariṇādhipō pi, Nākrāmati krama-yugācala-sanśritaṁ tē 39 कल प न द त-क ल-पवन द धत-वजनन-कल पम, द व नल ज वललतम ज ज वलम त स फलल गम ववश व ज घत स लमव सम म खम पतन द तम, त वन द न म-क तयन- ल शमर त र श षम ४० Kalpānta-kāla-pavanōd'dhata-vahni-kalpam, Dāvānalaṁ jvalitamujjvalamutsphulingam Viśvaṁ jighatsumiva sammukhamāpatantam, Tvannāma-kīrtana-jalaṁ śamayatyaśēṣam 40 All copyrights reserved 2Alotus version: 1/2014 Page 11 of 14

रक त क षण समद-क ककल-कण ठ-न लम, क र ध द धत फणणनम त फणम पतन द तम आक र मतत क रम-र ग ण तनरस त-श क- स त वन द न म-न गदमन ह हद र स र प स: ४१ Raktēkṣaṇaṁ samada-kōkila-kaṇṭha-nīlam, Krōdhōd'dhataṁ phaṇinamutphaṇamāpatantam Ākrāmati krama-yugēṇa nirasta-śanka- Stvannāma-nāgadamanī hr di yasya punsa: 41 वल गत त र गग -गज यत-भ मन द- म बल बलवत मवप भ पत न म उद र द हदव कर-मर ख-लशख पववद धम, त वत क तयन त तम इव श लभद म प तत ४२ \ Valgatturang-gaja-garjita-bhīmanāda- Mājau balaṁ balavatāmapi bhūpatīnām Udyaddivākara-mayūkha-śikhāpavid'dham, Tvatkīrtanāttama ivāśu bhidāmupaiti 42 कन द त ग र-लभन द न-ग -श णणत-व ररव ह- व ग वत र - तरण त र - र ध भ म र द ध र ववज त-द यर - र -पक ष - स त वत प द-प क -वन श रतर ण लभन द त ४३ Kuntāgra-bhinna-gaja-śōṇita-vārivāha- Vēgāvatāra - taraṇātura - yōdha bhīmē Yud'dhē jayaṁ vijita-durjaya-jēya-pakṣā- Stvatpāda-paṅkaja-vanāśrayiṇō labhantē 43 अम भ तनध क ष लभत-भ षण-नक र-चक र- प ठ न-प ठ-भर -द ल वण व ड़व ग न र गत तर ग-लशखर-जस थत-र न-प त र स - त र स ववह र भवत: स मरण द व र जन द त ४४ Ambhōnidhaukṣubhita-bhīṣaṇa-nakra-cakra- Pāṭhīna-pīṭha-bhaya-dōlvaṇa vāḍavāgnau Rangattarang-śikhara-sthita-yāna-pātrās- Trāsaṁ vihāya bhavata: Smaraṇād vrajanti 44 All copyrights reserved 2Alotus version: 1/2014 Page 12 of 14

उद भ त-भ षण- ल दर-भ र-भग न :, श च र दश म पगत श च र त- ववत श : त वत प द-प क -र ऽम त-हदग ध-द ह, मत र य भवजन द त मकर व -त ल र र प : ४५ Udbhūta-bhīṣaṇa-jalōdara-bhāra-bhugnā:, Śōcyāṁ daśāmupagatāścyuta-jīvitāśā: Tvatpāda-paṅkaja-rajō mr ta-digdha-dēhā, Martya bhavanti makaradhvaja-tulyarūpā: 45 आप द-कण ठम र -श र खल-व जष टत ग :, ग ढ व हजन द नगड-क हट-तनघ ष ट- घ : त वन द न म-मन द त रमतनश मन : स मरन द त:, सद र : स वर ववगत-बन द ध-भर भवजन द त ४६ Āpāda-kaṇṭhamuru-śraṅkhala-vēṣṭitāṅgā:, Gāḍhaṁ vr hannigaḍa-kōṭi-nighr ṣṭa-jaṅghā: Tvannāma-mantramaniśaṁ manujā: Smaranta:, Sadya: Svayaṁ vigata-bandha-bhayā bhavanti 46 मत तद ववप न द र - म गर -दव नल हह- स ग र म-व ररधध-मह दर-बन द धन त थम तस र श न शम पर तत भर लभर व, र स त वक स तवलमम मततम न ध त ४७ Mattadvipēndra - mr garāja - davānalāhi- Saṅgrāma-vāridhi-mahōdara-bandhanōt'tham Tasyāśu nāśamupayāti bhayaṁ bhiyēva, Yastāvakaṁ stavamimaṁ matimāna dhī tē 47 स त त र-स र तव ज न न द र! गण तनयबद ध म, भक त र मर र धचर-वणय-ववधचत र-प ष प म धत त न र इह कण ठ-गत म स रम, त म नत ग मवश सम प तत लक ष म : ४८ Stōtra-srajaṁ tava jinēndra! Guṇairnibad'dhām, Bhaktyā mayā rucira-varṇa-vicitra-puṣpām Dhattē janō ya iha kaṇṭha-gatāmajasram, Taṁ mānatuṅga mavaśā samupaiti lakṣmī: 48 All copyrights reserved 2Alotus version: 1/2014 Page 13 of 14

इसत श र म नत ङ ग च यय-सर सचत आददन थ-स त त र सम प तम Iti śrīmānatungācārya-viracitam ādinātha-stōtram samāptam * * * A * * * All copyrights reserved 2Alotus version: 1/2014 Page 14 of 14