krishna_homam_eng_quick_ref

Līdzīgi dokumenti
gorakña-saàhitä

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Lat Met MKD kopā

Microsoft Word - srimadbhagavadgita English script

Çré Çré Bhävanä-sära-saìgrahaù

Nevienādības starp vidējiem

The first part of chapter four appears to be mixed up with chapter five

Microsoft Word - Noteikumi_Dizaina pakalpojumi_

Microsoft PowerPoint - rektoru_padome_09_09_2011.ppt [Compatibility Mode]

Publiskā apspriešana

series_155

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

APSTIPRINĀTS: Biedrības Latvijas Aviācijas Asociācija Dalībnieku sapulcē BIEDRĪBAS LATVIJAS AVIĀCIJAS ASOCIĀCIJA STRATĒĢIJA GADA

salona izpārdošana 2013 vasara.xls

Slide 1

The first part of chapter four appears to be mixed up with chapter five

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

Deleg e s anas li gums Pielikums Cēsu novada domes sēdes lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cij

A9R1q9nsan_v63m4l_2ow.tmp

Kā noteikt savu konstitucionālo tipu-tests. Katram cilvēkam ir sava unikālā došu (konstitucionālā) harmonija. Visbiežāk harmoniju izjauc dominējošās d

K 5 ( )

LRČ Vīriešu vieninieki. Kopvērtējums. Vieta Vārds uzvārds Klubs 1. posms 2. posms Kopā 1. Edgars Silovs JRFPC UPESCIEMA WARRIORS Ivars

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

Koksnes izmantošana būvniecībā – iespējas un perspektīva

2.2/20 IEGULDĪJUMS TAVĀ NĀKOTNĒ! Eiropas Reģionālās attīstības fonds Prioritāte: 2.1. Zinātne un inovācijas Pasākums: Zinātne, pētniecība un at

Nelaimes gadījumu apdrošināšanas akcijas Ar optimismu uz skolu! noteikumi 1. Vispārīgie noteikumi 1.1. Pakalpojumu sniedzējs un akcijas organizētājs:

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode]

PPP

A LA CARTE ĒDIENKARTE

phalastabaka.dvi

Microsoft Word - Strategija _gala ministrijai_ docx

COMBO LIFE

Инструкция - Смеситель для умывальника Oras Aquita (2911F) | 2911F.pdf

Autors: Dace Copeland Andras Otto ilustrācijas Gaŗā gultā gailis guļ. Gaiļa gultā graudu grēdas. Gailis graudu grēdas ēd. Kā var gailis gultā gulēt? V

PowerPoint Presentation

Ruta_1

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Slide 1

untitled

Final Ranking. Warriors duplets cup Rank Team Nation Player Player 1. TIETAIGERI Lithuania Aridanas Jankauskas Ričardas Balčiauskis 2. SAKU Esto

SIDNEJAS EV.LUT.LATVIEŠU Draudzes Vēstnesis CHURCH MESSENGER of the Latvian Ev. Lutheran Church in Sydney. A.B.N g. aprīlis VIŅA

MRI pārbaudes saraksts MED EL CI un ABI modeļiem Mi1200 SYNCHRONY Mi1200 SYNCHRONY PIN Mi1210 SYNCHRONY ST...1 Mi1200 SYNCHRONY ABI Mi1200 SYNCHRONY P

Eiropas Parlamenta un Padomes Regula (ES) 2019/ (2019. gada 17. aprīlis) par ENISA (Eiropas Savienības Kiberdrošības aģentūra) un par informācijas un

Microsoft Word - BASS_2019_05_07_Juniorske rang liste

PANEVEZYS Cido Arena, Panevezys UCI CL2 category WOMEN JUNIOR OMNIUM I Race - Scratch START LIST Race distance 30 laps

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Packet Core Network 2018

Microsoft Word - BASS_2019_03_26_Juniorske rang liste

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Microsoft PowerPoint - 1_2_EirPol_Bol_2009 [Compatibility Mode]

Targocid Art 30 - CHMP Opinion

Rise & Tell

ALSUNGAS ZIŅAS ALSUNGAS NOVADA IZDEVUMS NR. 9 (171) GADA septembris ALSUNGAS NOVADA DOMES SĒDĒ 17.septembrī notika domes sede, darba kartība tik

WA 3D Dobele Nolikums 1. Mērķis un uzdevumi Noskaidrot WA 3D Dobele gada uzvarētājus atbilstošās loka klasēs, uzlabot personīgos rezultātus un r

NISSAN LEAF & LEAF e+ tabula, Nissan papildu pakalpojumi LV-04C-1186 NISSAN LEAF

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

943184

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Tirgus dal bnieka nosaukums: Ieguld jumu p rvaldes akciju sabiedr ba "Finasta Asset Management" Kods: 100 Invalda konservativais ieguldijumu plans 1.

Viss labs Daces Copeland teksts Andras Otto ilustrācijas Lietus līst. Lietus līst lielām, lēnām lāsēm. Labi, lai līst! Lietus ir labs. A1:12

ES struktūrfondu finanšu pārdale pēc noslēgumu pieprasījumu iesniegšanas

KURSA KODS

Milvoku Latviešu Ev. Lut. Sv. Trīsvienības Draudze 1853 N. 75th Street, Milwaukee WI Latvian Ev. Luth. Holy Trinity Church in Milwaukee Tel.: (4

Diapositiva 1

PIELIKUMS PIETEIKUMAM-LĪGUMAM. Dalības noteikumi (turpmāk Noteikumi) izstādē Pavasaris 2019 (turpmāk Izstāde). ATTACHMENT TO APPLICATION-AGREEMENT. Te

Mounting_Instruction_Owl_Class_II_High_Bay_

Transkripts:

Om Sri MahaaGanapathaye Namah Om Sri Gurubhyo Namah Om Rishibhyo Namah Sri Krishna Homam Laghu Paddhati (Short Procedure) By P.V.R. Narasimha Rao (www.vedicastrologer.org) A separate document gives a detailed description of how to perform Sri Krishna Homam. This document puts all the mantras given in that document in one place. After one reads the other document and becomes proficient in the procedure, one can perform the homam by just referring to this document. Anujnaa (Permission) om åþddhyäsma haþvyairnama sopaþsadya miþtraà deþvaà mi traþdheyaà no astu aþnüþräþdhän haþviñä vaþrdhaya ntaù çaþtaà jéve ma çaþradaùþ savé räù Aachamanam (sipping water to purify) om keçaväya svähä om näräyaëäya svähä om mädhaväya svähä Vighneswara Pooja (worshipping the remover of obstacles) çuklämbaradharaà viñëuà çaçivarëaà caturbhujaà prasannavadanaà dhyäyet sarva vighnopaçäntaye agajänana padmärkaà gajänanamaharniçaà anekadaà taà bhaktänäm ekadantam upäsmahe vakratuëòa mahäkäya koöisüryasamaprabha nirvighnaà kuru me deva sarvakäryeñu sarvadä Praanaayaamam (restraining the life force) om namo bhagavate väsudeväya om namaççiväya om gaà gaëapataye namaù Sankalpam (taking the vow) om mamopätta samasta duritakñayadvärä çré parameçvara prétyartham çré kåñëa prasäda siddhyartham adya çubhadine çubhamuhürte çré kåñëa homakarma yathäçakti kariñye Kalasa Suddhi (water purification) vaà gaìge ca yamune caiva godävari sarasvati narmade sindhu käveri jale'smin sannidhià kuru 1

amåtaà bhavatu om brahmaëe namaù om yamäya namaù om somäya namaù om rudräya namaù om viñëave namaù om indräya namaù Agni Pratishthaapana (fire installation) om bhürbhuvassuvarom kraþvyäda maþgnià prahi ëomi düþraà yaþmarä jïo gacchatu ripraväþhaù iþhaiväyamita ro jäþtave dä deþvebhyo haþvyaà va hatu prajäþnan om bhürbhuvaþssuvaþù svähä adiþte'nu manyasva anu maþte'nu manyasva sara svaþte'nu manyasva deva saviþtaù prasu va caþtväriþ çåìgäþstrayo asyaþ pädäþ dve çéþrñe saþptahastä so aþsya tridhä baþddho vå ñaþbho rora véti maþho deþvo martyäþð ävi veça eþña hi deþvaù praþdiço nuþ sarväþù pürvo hi jäþtaù sa uþ garbhe aþntaù sa viþjäya mänaù sa janiþñyamä ëaù pratyaþìmukhä stiñöhati viþçvato mukhaù präìmukho deva he agne mamäbhimukho bhava Dikpaalaka Pooja (worshipping the rulers of directions) om indräya namaù om agnaye namaù om yamäya namaù om niråtaye namaù om varuëäya namaù om väyave namaù om somäya namaù om éçänäya namaù om brahmaëe namaù om çeñäya namaù om agnaye namaù om ätmane namaù Poorvaangam (preliminary offerings) om prajäpataye svähä prajäpataya idaà na mama om indräya svähä indräyedaà na mama om agnaye svähä agnaya idaà na mama om somäya svähä somäyedaà na mama ärambhaprabhåti etatkñaëaparyantaà madhye sambhävita samasta doña präyaçcittärthaà sarva präyaçcittaà hoñyämi om bhürbhuvaþssuvaþù svähä prajäpataya idaà na mama 2

Quick Homam for Mahaganapathi om gaà gaëapataye namaù asu né teþ puna raþsmäsuþ cakñuùþ puna ù präþëamiþha no dehiþ bhogaà jyokpa çyemaþ sürya muþccara ntaþmanu mate måþÿayä naù svaþsti om çré mahägaëapati präëaçaktyai namaù atra ägaccha ävähito bhava sthäpito bhava sannihito bhava sanniruddho bhava avakuëöhito bhava praséda praséda laà påthivyätmane namaù gandhaà samarpayämi ham äkäçätmane namaù puñpaà samarpayämi yaà väyvätmane namaù dhüpam äghräpayämi ram agnyätmane namaù dépaà darçayämi vam amåtätmane namaù naivedyaà samarpayämi saà sarvätmane namaù sarvopacärän samarpayämi om gaà gaëapataye namaù svähä Praana Pratishthaapanaa (invocation of main deity) asya çré präëapratiñöhäpana mantrasya brahma viñëu maheçvarä åñayaù ågyajussämätharväëi chandäðsi çré kåñëa paramätmä devatä kläà béjaà kléà çaktiù klauà kélakaà kläm aìguñöhäbhyäà namaù kléà tarjanébhyäà namaù klüà madhyamäbhyäà namaù klaim anämikäbhyäà namaù klauà kaniñöhikäbhäà namaù klaù karatala karapåñöhäbhyäà namaù kläà hådayäya namaù kléà çirase svähä klüà çikhäyai vañaö klaià kavacäya huà klauà netratrayäya vauñaö klaù asträya phaö bhürbhuvassuvaromiti digbandhaù dhyänaà - vasudevasutaà devaà kaàsa cäëüramardanaà devaké paramänandaà kåñëaà vande jagadguruà om kläà kléà klauà yaà raà laà vaà çaà ñaà saà haà ÿaà kñaà om haàsaù so'haà so'haà haàsaù çré kåñëasya präëa iha präëaù jéva iha sthitaù sarvendriyäëi väìmanastvak cakñuù çrotra jihväghräëa präëäpänavyänodänasamänäù ihaivägatya sukhaà ciraà tiñöhantu svähä sännidhyaà kurvantu svähä asu né teþ puna raþsmäsuþ cakñuùþ puna ù präþëamiþha no dehiþ bhogaà jyokpa çyemaþ sürya muþccara ntaþmanu mate måþÿayä naù svaþsti kläà kléà klauà om çré kåñëa präëaçaktyai namaù atra ägaccha ävähito bhava sthäpito bhava sannihito bhava sanniruddho bhava avakuëöhito bhava deva praséda praséda deva sarva jagannätha yävaddhomävasänakam tävattvaà prétibhävena mürtau agnau ca sannidhià kuru Panchopachaara Pooja (worship of god) laà påthivyätmane namaù gandhaà samarpayämi 3

ham äkäçätmane namaù puñpaà samarpayämi yaà väyvätmane namaù dhüpam äghräpayämi ram agnyätmane namaù dépaà darçayämi vam amåtätmane namaù naivedyaà samarpayämi saà sarvätmane namaù sarvopacärän samarpayämi Parivaara Devata Aahutis (offerings to associates) om rädhädibhyaù çré kåñëa parivära devatäbhyaù svähä om rädhäyai svähä om rukmiëyai svähä om satyabhämäyai svähä om jämbavatyai svähä om nägnajityai svähä om mitravindäyai svähä om käÿindyai svähä om lakñmaëäyai svähä om suçéläyai svähä om devakyai svähä om vasudeväya svähä om yaçodäyai svähä om nandäya svähä om subhadräyai svähä om balabhadräya svähä om gopebhyaù svähä om gopébhyaù svähä om väsudeväya svähä om saìkarñaëäya svähä om pradyumnäya svähä om aniruddhäya svähä om çäntyai svähä om çriyai svähä om sarasvatyai svähä om ratyai svähä om arjunäya svähä om därukäya svähä om viñvaksenäya svähä om sätyakaye svähä om garuòäya svähä om näradäya svähä om parvatäya svähä Pradhaana Homam (main part) svähä vauñaö om hare kåñëa hare kåñëa kåñëa kåñëa hare hare hare räma hare räma räma räma hare hare svähä om hare räma hare räma räma räma hare hare hare kåñëa hare kåñëa kåñëa kåñëa hare hare svähä om çré räma jaya räma jaya jaya räma çré kåñëa jaya kåñëa jaya jaya kåñëa svähä om kléà kåñëäya govindäya gopéjana vallabhäya svähä om kléà kåñëäya namaù svähä om namo bhagavate väsudeväya svähä om väþsuþdeþväya viþdmahe devaké puþträya dhémahi tannaù kåñëaù pracoþdayät svähä vasudeva sutaà devaà kaàsacäëüra mardanaà devaké paramänandaà kåñëaà vande atasé puñpa saìkäçaà hära nüpura çobhitaà ratna kaìkaëa keyüram kåñëaà vande kuöilälaka saàyuktaà pürëacandra nibhänanaà vilasatkuëòaladharaà kåñëaà vande 4

mandära gandha saàyuktaà cäruhäsaà caturbhujaà barhipiïchävacüòäìgaà kåñëaà vande utphulla padma paträkñaà nélajémüta sannibhaà yädavänäà çiroratnaà kåñëaà vande rukmiëé keÿi saàyuktaà pétämbara suçobhitaà aväpta tulasé gandhaà kåñëaà vande gopikänäà kucadvandva kuìkumäìkita vakñasaà çréniketaà maheñväsaà kåñëaà vande çrévatsäìkaà mahoraskaà vanamälävibhüñitaà çaìkha cakra dharaà devaà kåñëaà vande Punah Pooja (worship again) om kléà kåñëäya namaù naivedyaà samarpayämi om kléà kåñëäya namaù néräjanaà samarpayämi Uttaraangam (vote of thanks) 1 om prajä pateþ na tvadeþtänyaþnyo viçvä jäþtäniþ pariþ tä ba bhüva yatkä mäste juhuþmastanno astu va yað syä maþ pata yo rayéþëäm svähä prajäpataya idaà na mama om bhüù svähä agnaya idaà na mama om bhuvaùþ svähä väyava idaà na mama om suvaùþ svähä süryäyedaà na mama yada syaþ karmaþëo'tyaré ricaàþ yadväþnyü namiþhäka ram agniñöaþt svi ñöaþkådvidvän sarvaà svi ñöaàþ suhu taà karotuþ svähä agnaye sviñöakåta idaà na mama om bhürbhuvaþssuvaùþ svähä prajäpataya idaà na mama anä jïätaà yadäjïä taà yaþjïasya kriþyateþ mithu agne tada sya kaþlpaþyaþ tvað hi vettha yaþthäþtatham svähä agnaya idaà na mama puru ñasammito yaþjïo yaþjïaù puru ñasammitaù agne tada sya kaþlpaþyaþ tvað hi vettha yathäþtatham svähä agnaya idaà na mama yatpä kaþträ manasä déþnada kñäþ na yaþjïasya maþnvate martä saù agniþñöaddhotä kraþtuþvidvi jäþnan yaji ñöho deþvän åþtuþço ya jätiþ svähä agnaya idaà na mama om bhüù svähä agnaya idaà na mama om bhuvaùþ svähä väyava idaà na mama om suvaùþ svähä süryäyedaà na mama 1 Skip this and go to the next section to find a shorter procedure for uttaraangam. 5

asmin homakarmaëi madhye sambhävita samasta mantralopa tantralopa kriyälopa bhaktilopa çraddhälopa niyamalopa niñöhälopa dravyalopädi samasta doña präyaçcittärthaà sarva präyaçcittähutià hoñyämi om bhürbhuvaþssuvaùþ svähä prajäpataya idaà na mama om çré viñëa veþ svähä viñëave paramätmana idaà na mama om namo ruþdräya paçuþpata yeþ svähä rudräya paçupataya idaà na mama Uttaraangam shorter version (vote of thanks) om bhüù svähä agnaya idaà na mama om bhuvaùþ svähä väyava idaà na mama om suvaùþ svähä süryäyedaà na mama om bhürbhuvaþssuvaùþ svähä prajäpataya idaà na mama om çré viñëa veþ svähä viñëave paramätmana idaà na mama om namo ruþdräya paçuþpata yeþ svähä rudräya paçupataya idaà na mama Suddhaanna Bali (sacrifice of pure rice) om pärñadebhyo namaù balià samarpayämi Vasordhaaraa (stream of excellence) om çaà ca meþ maya çca me priþyaà ca me'nukäþmaçca meþ käma çca me saumanaþsaçca me bhaþdraà ca meþ çreya çca meþ vasya çca meþ yaça çca meþ bhaga çca meþ dravi ëaà ca me yaþntä ca me dhaþrtä ca meþ kñemaçca meþ dhåti çca meþ viçvaà ca meþ maha çca me saàþvicca meþ jïätraà ca meþ süçca me praþsüçca meþ séraà ca me laþyaçca maåþtaà ca meþ'måtaà ca me'yaþkñmaà caþ me'nä mayacca me jéþvätu çca me dérghäyuþtvaà ca me'namiþtraà caþ me'bha yaà ca me suþgaà ca meþ çaya naà ca me süþñä ca me suþdinaà ca me Poornaahuti om püþrëähuþtimu ttaþmäà ju hoti sarvaàþ vai pü rëähuþtiù sarva meþväpno ti atho iþyaà vai pü rëähuþtiù aþsyämeþva prati tiñöhati om pürëaþmadaùþ pürëaþmidaàþ pürëäþtpürëaþmudaþcyate pürëaþsya pürëaþmädäþya pürëaþmevävaçiþñyate om kléà kåñëäya pürëähutià samarpayämi om brahmärpaëaà brahmahavir brahmägnau brahmaëä hutaà brahmaiva tena gantavyaà brahma karma samädhinä 6

Winding Up and Meditation saptaþ te agne saþmidhaù saþptajiþhväù sapta åña yassaþptaù dhäma priþyäëi saþpta hoträ saptaþ dhätvä yaþjaþntiþsaþptayonéþräpå ëasvä ghåþteþnaþ svähä agnaye saptavata idaà na mama adiþte'nva maàsthäù anu maþte'nva maàsthäù sara svaþte'nva maàsthäù deva savitaùþ präsä véù Udvaasana (good bye) asmädagneù çrémahägaëapatià yathästhänaà pratiñöhäpayämi asmänmürteçca agneçca çré kåñëaà yathästhänaà pratiñöhäpayämi agneþ naya supathä räþye aþsmän viçväni deva vaþyunä ni viþdvän yuþyodhya smajju huräþëamenoþ bhüyiñöhäà teþ nama uktià vidhema agnaye namaù Conclusion mantrahénaà kriyähénaà bhaktihénaà hutäçana yaddhutaà tu mayä deva paripürëaà tadastu te präyaçcittänyaçeñäëi tapaù karmätmakäni vai yäni teñämaçeñäëäà çré kåñëasmaraëaà paraà çré kåñëa kåñëa kåñëa käyena väcä manasendriyairvä buddhyätmanä vä prakåteù svabhävät karomi yadyat sakalaà parasmai näräyaëäyeti samarpayämi anena divya maìgaÿa homena bhagavän sarvätmakaù çré kåñëaù préyatäm om tatsat sarvam çré kåñëärpaëamastu om çäntiù çäntiù çäntiù 7