Devi Mahatmyam Durga Saptasati Chapter 8 in English

Līdzīgi dokumenti
Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Microsoft Word - srimadbhagavadgita English script

The first part of chapter four appears to be mixed up with chapter five

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

krishna_homam_eng_quick_ref

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

The first part of chapter four appears to be mixed up with chapter five

Çré Çré Bhävanä-sära-saìgrahaù

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

gorakña-saàhitä

Noraksts

rägänugä-vivåtiù

Nevienādības starp vidējiem

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

phalastabaka.dvi

PowerPoint Presentation

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

APSTIPRINU

EIROPAS KOMISIJA INFORMĀTIKAS ĢENERĀLDIREKTORĀTS WiFi4EU politikas īstenošanas komponents Piemērošanas rokasgrāmata v1.0 Saturs 1. Ievads Pārl

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

saraksts_ligo_nissan_izstades_13_05

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Result Lists|VYSLEDKY BAMU

DATORMĀCĪBA

Sabiedrība ar ierobežotu atbildību “Biznesa augstskola Turība”

studentuaptaujaLV2016

Microsoft Word - WORD ULCNVersion FullDiss 10June08.doc

Kuldīgas 2.vidusskola Celtnieks Pētnieciskais darbs Darba autors: Artis Vidiņš 6aklases skolnieks Darba vadītāja: Daiga Žentiņa klases audzinātāja Kul

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode]

LATVIJAS UNIVERSITĀTE

Saglabāt ar Metodiskās komisijas nosaukumu, piemēram, Mac_gram_2012_13_latvval

Pirmās instances tiesas statistika Pirmās instances tiesa C Pirmās instances tiesas darbības statistika Pirmās instances tiesas vispārējā darbība 1. I

Preču loterijas Garnier dienas noteikumi. 1. PRECES IZPLATĪTĀJS: SIA L'Oréal Baltic, uzņēmuma reģistrācijas Nr , juridiskā adrese: Citadel

JELGAVAS PILSĒTAS DOME JELGAVAS TEHNOLOĢIJU VIDUSSKOLA Reģ. Nr Meiju ceļš 9, Jelgava, LV- 3007, tālruņi: , , , e-p

Speckurss materiālu pretestībā 10. lekcija

Studiju virziena Ekonomika 1. līmeņa profesionālās augstākās izglītības studiju programmas Mārketings un tā inovācijas pašnovērtējuma ziņojums par 201

RF PRO.pdf

2019. GADS LATVIJAS RALLIJKROSA ČEMPIONĀTS LADA RX 1.posms posms posms posms Rīga, BKSB Birži, Bar

NORAKSTS

Kvalifikācijas darba titullapas paraugs

Pašreizējās situācijas raksturojums

Microsoft Word - List of Works.docx

ZINĀTNISKIE RAKSTI 5 Valdis Bērziņš, Normunds Grasis, Andrejs Vasks, Egita Ziediņa JAUNI 14 C DATĒJUMI ARHEOLOĢISKIEM PIEMINEKĻIEM RIETUMLATVIJĀ Pēdēj

Microsoft Word - Limbazu_sākumskola_3a_labie darbi.docx

04.AR.12_11LV.fm

MILUPA_RIMI_noteikumi_2019_LV

Dziesma pretī pavasarim…

University of Latvia Faculty of Physics and Mathematics Department of Mathematics Dissertation Fuzzy matrices and generalized aggregation operators: t

Ticejumi par akmeņiem

Grozījumi darbības programmas „Uzņēmējdarbība un inovācijas” papildinājumā

OGRES NOVADA PAŠVALDĪBA OGRES 1.VIDUSSKOLA Reģ.Nr , Zinību iela 3, Ogre, Ogres nov., LV-5001 Tālr , fakss , e-pasts: ogres1v

Slide 1

PowerPoint prezentācija

Microsoft Word - Kartiba_Cemex_ RTUAF-341.doc

Mēbeļu piedāvājums / Office furniture offer

Preču loterijas Actimel Santa kampaņa! noteikumi 1. Loterijas preču izplatītājs ir SIA Danone, reģ. nr , juridiskā adrese: Skanstes hela 2

Saturs Priekšvārds... 3 Piebilde... 4 Akmeņu lietošanas veidi... 4 Akmeņu izvēle... 5 Akmeņu attīrīšana... 5 Elementa norāde pie akmeņu aprakstiem...

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas

Kuldīgas 2

Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 Aktivais ieguldijumu plans DnB NORD 3 1. pielikums Finanšu un kapitāla tirgus komisijas 1

INOVATĪVI RISINĀJUMI, JAUNI PRODUKTI UN PATĒRĒTĀJU IZVĒLE ZIVJU PRODUKTU KLĀSTĀ Aina Afanasjeva Direktore, Starptautiskā organizācija Eurofish Konfere

Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 Sabalansetais ieguldijumu plans DnB NORD 2 1. pielikums Finanšu un kapitāla tirgus komisi

Produkcijas katalogs

Klase: 1. klase Mēnesis: septembris Tēma: Skola, krāsu nosaukumi Mana skola un ģimene Latviešu valoda: Runāšana: Rodas cieņa pret latviešu valodu. Att

Microsoft Word - VacuValodaBFa003.doc

Ceļojumu sajūtu aģentūra Travel Biiz >>> Ziema vasarā Lietuvā ZIEMA VASARĀ Lietuvā Lietuvieši, lai arī dzīvo mums līdzās, tomēr ir atšķirīgi gan ar sa

2017.gada 8.jūnijā Dzīvojamās ēkas vizuālās apsekošanas AKTS Pārvaldnieks: SIA "Talsu namsaimnieks" Komisijas locekļi: Sigita Mazzariņa, Normunds Arti

VALMIERAS PĀRGAUJAS ĢIMNĀZIJA

МОДУЛЬ «МЕНЕДЖМЕНТ»

Frequently Asked Questions

LATVIJAS UNIVERSITĀTE AGNESE RUSAKOVA Promocijas darbs Recognition of Prior Learning within Higher Education in the Context of Lifelong Learning Iepri

points for judo

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

[vieta skolas emblēmai]

LATVIJAS JAUNATNES OLIMPIĀDE 2013 Distance m AIRĒŠANĀ Jūrmalā, Priedaines distancē, 2013.gada jūnijā SACENSĪBU REZULTĀTI 1.diena 1.brauc

SATURS ANOTĀCIJA... 2 АННОТАЦИЯ... 4 ANOTATION... 6 IEVADS GRUNTS HIDROĢEOLOĢISKIE DATI ARHITEKTŪRA OBJEKTA VISPĀRTEHNISK

Transkripts:

Devi Mahatmyam Durga Saptasati Chapter 8 in English Devi Mahatmyam Durga Saptasati Chapter 8 English Lyrics (Text) Author: ṛṣi mārkaṇeya Devi Mahatmyam Durga Saptasati Chapter 8 English Script raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ṛṣiruvāca 1 caṇe ca nihate daitye muṇe ca vinipātite bahuḷeṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ 2 tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān udyogaṃ sarva sainyānāṃ daityānāmādideśa ha 3 adya sarva balairdaityāḥ ṣaaśītirudāyudhāḥ kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ 4 koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamāṅñayā 5 kālakā daurhṛdā maurvāḥ kāḷikeyāstathāsurāḥ yuddhāya sajjā niryāntu āṅñayā tvaritā mama 6 ityāṅñāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ 7 āyāntaṃ caṇikā dṛṣṭvā tatsainyamatibhīṣaṇam jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram 8 tataḥsiṃho mahānādamatīva kṛtavānnṛpa ghaṇṭāsvanena tānnādānambikā copabṛṃhayat 9 dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā ninādairbhīṣaṇaiḥ kāḷī jigye vistāritānanā 10 taṃ ninādamupaśrutya daitya sainyaiścaturdiśam devī siṃhastathā kāḷī saroṣaiḥ parivāritāḥ 11

etasminnantare bhūpa vināśāya suradviṣām bhavāyāmarasiṃhanāmativīryabalānvitāḥ 12 brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ śarīrebhyoviniṣkramya tadrūpaiścaṇikāṃ yayuḥ 13 yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam tadvadeva hi taccaktirasurānyoddhumāyamau 14 haṃsayuktavimānāgre sākṣasūtraka maṇaluḥ āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate 15 maheśvarī vṛṣārūhā triśūlavaradhāriṇī mahāhivalayā prāptācandrarekhāvibhūṣaṇā 16 kaumārī śaktihastā ca mayūravaravāhanā yoddhumabhyāyayau daityānambikā guharūpiṇī 17 tathaiva vaiṣṇavī śaktirgaruopari saṃsthitā śaṅkhacakragadhāśāṅkhar khagahastābhyupāyayau 18 yaṅñavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum 19 nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ prāptā tatra saṭākṣepakṣiptanakṣatra saṃhatiḥ 20 vajra hastā tathaivaindrī gajarājo paristhitā prāptā sahasra nayanā yathā śakrastathaiva sā 21 tataḥ parivṛttastābhirīśāno deva śaktibhiḥ hanyantāmasurāḥ śīghraṃ mama prītyāha caṇikāṃ 22 tato devī śarīrāttu viniṣkrāntātibhīṣaṇā caṇikā śaktiratyugrā śivāśataninādinī 23 sā cāha dhūmrajaṭilam īśānamaparājitā dūtatvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ 24 brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau ye cānye dānavāstatra yuddhāya samupasthitāḥ 25 trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ yūyaṃ prayāta pātāḷaṃ yadi jīvitumicchatha 26

balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ tadā gacchata tṛpyantu macchivāḥ piśitena vaḥ 27 yato niyukto dautyena tayā devyā śivaḥ svayam śivadūtīti lokesmiṃstataḥ sā khyāti māgatā 28 tepi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ amarṣāpūritā jagmuryatra kātyāyanī sthitā 29 tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ vavarṣuruddhatāmarṣāḥ stāṃ devīmamarārayaḥ 30 sā ca tān prahitān bāṇān ñchūlaśaktiparaśvadhān ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ 31 tasyāgratastathā kāḷī śūlapātavidāritān khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā 32 kamaṇalujalākṣepahatavīryān hataujasaḥ brahmāṇī cākarocchatrūnyena yena sma dhāvati 33 māheśvarī triśūlena tathā cakreṇa vaiṣṇavī daityāṅjaghāna kaumārī tathā śatyāti kopanā 34 aindrī kuliśapātena śataśo daityadānavāḥ peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ 35 tuṇaprahāravidhvastā daṃṣṭrā grakṣata vakṣasaḥ vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ 36 nakhairvidāritāṃścānyān bhakṣayantī mahāsurān nārasiṃhī cacārājau nādā pūrṇadigambarā 37 caṇāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā 38 iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ 39 palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ 40 raktabinduryadā bhūmau patatyasya śarīrataḥ

samutpatati medinyāṃ tatpramāṇo mahāsuraḥ 41 yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ tataścaindrī svavajreṇa raktabījamatāayat 42 kuliśenāhatasyāśu bahu susrāva śoṇitam samuttasthustato yodhāstadrapāstatparākramāḥ 43 yāvantaḥ patitāstasya śarīrādraktabindavaḥ tāvantaḥ puruṣā jātāḥ stadvīryabalavikramāḥ 44 te cāpi yuyudhustatra puruṣā rakta sambhavāḥ samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇaṃ 45 punaśca vajra pātena kṣata maśya śiro yadā vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ 46 vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha gadayā tāayāmāsa aindrī tamasureśvaram 47 vaiṣṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ 48 śaktyā jaghāna kaumārī vārāhī ca tathāsinā māheśvarī triśūlena raktabījaṃ mahāsuram 49 sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak mātr ḥ kopasamāviṣṭo raktabījo mahāsuraḥ 50 tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ papāta yo vai raktaughastenāsañcataśosurāḥ 51 taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat vyāptamāsīttato devā bhayamājagmuruttamam 52 tān viṣaṇṇā n surān dṛṣṭvā caṇikā prāhasatvaram uvāca kāḷīṃ cāmuṇe vistīrṇaṃ vadanaṃ kuru 53 macchastrapātasambhūtān raktabindūn mahāsurān raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā 54 bhakṣayantī cara raṇo tadutpannānmahāsurān evameṣa kṣayaṃ daityaḥ kṣeṇa rakto gamiṣyati 55

bhakṣya māṇā stvayā cogrā na cotpatsyanti cāpare ityuktvā tāṃ tato devī śūlenābhijaghāna tam 56 mukhena kāḷī jagṛhe raktabījasya śoṇitam tatosāvājaghānātha gadayā tatra caṇikāṃ 57 na cāsyā vedanāṃ cakre gadāpātolpikāmapi tasyāhatasya dehāttu bahu susrāva śoṇitam 58 yatastatastadvaktreṇa cāmuṇā sampratīcchati mukhe samudgatā yesyā raktapātānmahāsurāḥ 59 tāṃścakhādātha cāmuṇā papau tasya ca śoṇitam 60 devī śūlena vajreṇa bāṇairasibhir ṛṣṭibhiḥ jaghāna raktabījaṃ taṃ cāmuṇā pīta śoṇitam 61 sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ nīraktaśca mahīpāla raktabījo mahāsuraḥ 62 tataste harṣa matulam avāpustridaśā nṛpa teṣāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ 63 svasti śrī mārkaṇeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aṣṭamodhyāya samāptam āhuti oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākṣyai aṣṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā