śrīsudarśanasahasranāmastotram śrī gaṇeśāya namaḥ śrīsudarśana parabrahmaṇe namaḥ atha śrīsudarśana sahasranāma stotram

Līdzīgi dokumenti
Microsoft Word - srimadbhagavadgita English script

ug_chapter11.dvi

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

gorakña-saàhitä

phalastabaka.dvi

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five

ug_chapter20.dvi

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Shiva Bhujangam in English

sundarakaandam_16.dvi

PowerPoint Presentation

Çré Çré Bhävanä-sära-saìgrahaù

salona izpārdošana 2013 vasara.xls

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

sundarakaandam_14.dvi

Publiskā apspriešana

Nevienādības starp vidējiem

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

06LV0061

Microsoft PowerPoint - tikumisk.ppt [Compatibility Mode]

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

rägänugä-vivåtiù

krishna_homam_eng_quick_ref

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

AM_Ple_LegReport

Klientu statusa noteikšanas politika 1. Mērķis Apstiprināts: Luminor Bank AS valde Apstiprināts: Stājas spēkā: Šī Luminor

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

Spañöädhikäraù

Lielkoncerts "Rīgai - 810" Dziesmas koriem MEISTARS DZIESMA LEĢENDA

Ruta_1

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

Prezentacja programu PowerPoint

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

NISSAN LEAF & LEAF e+ tabula, Nissan papildu pakalpojumi LV-04C-1186 NISSAN LEAF

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Rīgas iela 91, Valmiera, LV- 4201, tālr , e- pasts: Reģ. Nr , Konts LV58UNLA a/s SEB Banka Siguldas filiā

Kuldīgas 2

Opel Grandland X

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

PowerPoint Presentation

BAXI Premium klases kondensācijas gāzes katls Luna Platinum+ Izvēlies sev labāko! Noņemams vadības panelis ar lielu teksta displeju, iestatījumu un iz

PowerPoint prezentācija

Microsoft Word - ! SkG makets 4-5. nodala.doc

2018 Finanšu pārskats

Microsoft PowerPoint - VPP_seminārs_ _LAB

Valsts sabiedrība ar ierobežotu atbildību Valmieras drāmas teātris Vidēja termiņa darbības stratēģija Valmiera,

MAKETS.indd

Uzaicinājums iesniegt priekšlikumus – EACEA/33/2017 – 2014.–2020. gada programma “Eiropa pilsoņiem” – Darbības dotācijas – Strukturālais atbalsts Eiro

Zelta Vārtu vēstis Nr. 308 ZELTA VĀRTU VĒSTIS ZIEMEĻKALIFORNIJAS LATVIEŠU LUTERĀŅU DRAUDZES IZDEVUMS GADA JŪLIJS-AUGUSTS, Nr. 309 Kalifornijas v

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Parex Universalais pensiju plans 1. pielikums

OPEL Astra 4-durvju

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Parex Universalais pensiju plans 1. pielikums

OPEL Astra 4-durvju

APSTIPRINĀTS: Biedrības Latvijas Aviācijas Asociācija Dalībnieku sapulcē BIEDRĪBAS LATVIJAS AVIĀCIJAS ASOCIĀCIJA STRATĒĢIJA GADA

BAXI Premium klases kondensācijas gāzes katls Luna Platinum+ Izvēlies sev labāko! Noņemams vadības panelis ar lielu teksta displeju,iestatījumu un izv

V A L S T S I Z G L Ī T Ī B A S S A T U R A C E N T R S LATVIJAS UNIVERSITĀTE SPECIĀLĀS IZGLĪTĪBAS LABORATORIJA INFORMATĪVS MATERIĀLS ĢIMENĒM Eiropas

Sabiedrība ar ierobežotu atbildību A TurboC 4U Vienotais reģ. Nr gada pārskats Rīga, gads

Opel Insignia Cenas

OPEL INSIGNIA

Draudzes Ziņas Filadelfijas latviešu Ev. Lut. Sv. Jāņa draudze 301 N. Newtown Street Road g. jūnijs - jūlijs - augusts Newtown Square, PA

SALASPILS_SPORTA_BUKLETS_2018_WEB

Jāzepa Vītola Latvijas Mūzikas akadēmijas Uzņemšanas noteikumu studiju programmās 2014./2015. akadēmiskajam gadam 2. daļa Uzņemšanas pārbaudījumu pras

Tirgus dalībnieka nosaukums: "Citadele Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Citadele Universalais pensiju plans 1. piel

Noteikumu inkorporēts variants Apstiprināti ar Prezidentu padomes lēmumu Nr.PP-36/426 Valsts akciju sabiedrības Latvijas dzelzceļš pakalpo

Mēbeļu izpārdošana 2019

KULDĪGAS NOVADA DOME VĀRMES PAMATSKOLA Izgl.iest.reģ.Nr Vārmē, Vārmes pagastā, Kuldīgas novadā, LV-3333, tālr , tālr./fakss

Amigo_Darba-lapas_skolotajiem_1

Ticejumi par akmeņiem

Virsraksts (Heading 2)

RĪGAS DOME Rātslaukums 1, Rīga, LV-1539, tālrunis , fakss , e-pasts: SAISTOŠIE NOTEIKUMI 2013.gada 26.novembrī Rīgā Nr.77

ĀDAŽU NAMSAIMNIEKS, Sabiedrība ar ierobežotu atbildību (Vienotais reģistrācijas Nr ) GADA PĀRSKATS par periodu no līdz

Tirgus dalībnieka nosaukums: "Citadele Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Citadele Universalais pensiju plans 1. piel

Saturs Priekšvārds... 3 Piebilde... 4 Akmeņu lietošanas veidi... 4 Akmeņu izvēle... 5 Akmeņu attīrīšana... 5 Elementa norāde pie akmeņu aprakstiem...

PowerPoint Presentation

Microsoft Word - ! makets_Riska un krizes komunikacija.doc

Slide 1

JAUNIETES VIEGLATLĒTIKA, GADA 23. septembrī Nr.p.k Vārds Uzvārds Nr. Skola Priekšskr. Rezultāts Fināls Rezultāts Vieta Punkti 1 Krista Razgale V

भक त मर-स त त र Bhaktāmara-Stōtra आच र य श र म नत ग स व म Acharya śrī Mānatuṅgā swami पर चय : यह स प रससद ध स त त र ह क र द ध न पसत द व आच यय म नत ग क

Transkripts:

śrīsudarśanasahasranāmastotram śrī gaṇeśāya namaḥ śrīsudarśana parabrahmaṇe namaḥ atha śrīsudarśana sahasranāma stotram kailāsaśikhare ramye muktāmāṇikya maṃḍape raktasiṃhāsanāsīnaṃ pramathaiḥ parivāritam 1 baddhāṃjalipuṭā bhūtvā papraccha vinayānvitā bhartāraṃ sarvadharmajñaṃ pārvatī parameśvaram 2 pārvatī -- yat tvayoktaṃ jagannātha subhruśaṃ kṣemamicchatām saudarśanaṃ rute śāstraṃ nāsticānyaditi prabho 3 tatra kācit vivakṣāsthi tamarthaṃ prati me prabho evamuktastvahirbuddhnyaḥ pārvatīṃ pratyuvāca tām 4 ahirbuddhnya -- saṃśayo yadi te tatra taṃ brūhi tvaṃ varānane ityevamuktā girijā giriśena mahātmanā 5 punaḥ provāca sarvajñaṃ jñānamudrādharaṃ patim pārvatyuvāca -- loke saudarśanaṃ maṃtraṃ yaṃtraṃtattat prayogavat 6

sarvaṃ vijñātumabhyatra yathāvat samanuṣṭhitum ativelamaśaktānāṃ taṃ mārgaṃ bhṛśamīchtām 7 ko mārgaḥ kā kathisteṣām kāryasiddhiḥ kathaṃ bhavet etanme brūhi lokeśa tvadanyaḥ ko vadetamum 8 īśvara uvāca -- ahaṃ te kathayiśyāmi sarva siddhikaraṃ śubham anāyāsena yajjaptvā narassiddhimavāpnuyāt 9 taśca saudarśanaṃ divyaṃ guhyaṃ nāmasahasrakam niyamāt paṭhatāṃ nr ṇāṃ ciṃtitārtha pradāyakam 10 tasya nāmasahasrasya so:'hameva ṛṣiḥ smṛtaḥ chaṃdonuṣṭup devatā tu paramātmā sudarśanaḥ 11 śrīṃ bījaṃ hrīṃ tu śaktissā klīṃ kīlakamudāhṛtam samastābhīṣṭa sidhyarthe viniyoga udāhṛtaḥ 12 śaṃkhaṃ cakraṃ ca cāpādi dhyānamasya samīritam dhyānaṃ -- śaṃkhaṃ cakraṃ ca cāpaṃ paraśumasimiśuṃ śūla pāśāṃkuśābjam bibhrāṇaṃ vajrakheṭau hala musala gadā kuṃdamatyugra daṃṣṭram jvālā keśaṃ trinetraṃ jvala dalananibhaṃ hāra keyūra bhūṣam dhyāyet ṣaṭkoṇa saṃsthaṃ sakala ripujana prāṇa saṃhāri cakram hariḥ Om

śrīcakraḥ śrīkaraḥ śrīśaḥ śrīviṣṇuḥ śrīvibhāvanaḥ śrīmadāṃtya haraḥ śrīmān śrīvatsakṛta lakṣaṇaḥ 1 śrīnidhiḥ śrīvaraḥ sragvī śrīlakṣmī karapūjitaḥ śrīrataḥ śrīvibhuḥ siṃdhukanyāpatiḥ adhokṣajaḥ 2 acyutaścāṃbujagrīvaḥ sahasrāraḥ sanātanaḥ samarcito vedamūrtiḥ samatīta surāgrajaḥ 3 ṣaṭkoṇa madhyago vīraḥ sarvago:'ṣṭabhujaḥ prabhuḥ caṃḍavego bhīmaravaḥ śipiviṣṭārcito hariḥ 4 śāśvataḥ sakalaḥ śyāmaḥ śyāmalaḥ śakaṭārthanaḥ daityāriḥ śāradaskaṃdhaḥ sakaṭākṣaḥ śirīṣagaḥ 5 śarapārirbhaktavaśyaḥ śaśāṃko vāmanovyayaḥ varūthīvārijaḥ kaṃjalocano vasudhādipaḥ 6 vareṇyo vāhano:'naṃtaḥ cakrapāṇirgadāgrajaḥ gabhīro golakādhīśo gadāpaṇissulocanaḥ 7 sahasrākṣaḥ caturbāhuḥ śaṃkhacakra gadādharaḥ bhīṣaṇo bhītido bhadro bhīmābhīṣṭa phalapradaḥ 8 bhīmārcito bhīmaseno bhānuvaṃśa prakāśakaḥ prahlādavaradaḥ bālalocano lokapūjitaḥ 9 uttarāmānado mānī mānavābhīṣṭa siddhidaḥ

bhaktapālaḥ pāpahārī balado dahanadhvajaḥ 10 karīśaḥ kanako dātā kāmapāla purātanaḥ akrūraḥ krūrajanakaḥ krūradaṃṣṭraḥ kulādipaḥ 11 krūrakarmā krūrarūpi krūrahārī kuśeśayaḥ maṃdaro māninīkāṃto madhuhā mādhavapriyaḥ 12 supratapta svarṇarūpī bāṇāsura bhujāṃtakṛt dharādharo dānavārirdanujeṃdrāri pūjitaḥ 13 bhāgyaprado mahāsattvo viśvātmā vigatajvaraḥ surācāryārcito vaśyo vāsudevo vasupradaḥ 14 praṇatārtiharaḥ śreṣṭaḥ śaraṇyaḥ pāpanāśanaḥ pāvako vāraṇādrīśo vaikuṃṭho vigatakalmaṣaḥ 15 vajradaṃṣṭro vajranakho vāyurūpī nirāśrayaḥ nirīho nispṛho nityo nītijño nītipāvanaḥ 16 nīrūpo nāradanuto nakulācala vāsakṛt nityānaṃdo bṛhadbhānuḥ bṛhadīśaḥ purātanaḥ 17 nidhināmadhipo:'naṃdo narakārṇava tārakaḥ agādho:'viralo martyo jvālākeśaḥ kakārccitaḥ 18 taruṇastanukṛt bhaktaḥ paramaḥ cittasaṃbhavaḥ ciṃtyassatvanidhiḥ sāgrascidānaṃdaḥ śivapriyaḥ 19

śinśumāraśśatamakhaḥ śātakuṃbha nibhaprabhaḥ bhoktāruṇeśo balavān bālagraha nivārakaḥ 20 sarvāriṣṭa praśamano mahābhaya nivārakaḥ baṃdhuḥ subaṃdhuḥ suprītassaṃtuṣṭassurasannutaḥ 21 bījakeśyo bako bhānuḥ amitārcirpāṃpatiḥ suyajño jyotiṣaśśāṃto virūpākṣaḥ sureśvaraḥ 22 vahniprākāra saṃvīto raktagarbhaḥ prabhākaraḥ suśīlaḥ subhagaḥ svakṣaḥ sumukhaḥ sukhadaḥ sukhī 23 mahāsuraḥ śiracchetā pākaśāsana vaṃditaḥ śatamūrti sahasrāro hiraṇya jyotiravyayaḥ 24 maṃḍalī maṃḍalākāraḥ caṃdrasūryāgni locanaḥ prabhaṃjanaḥ tīkṣṇadhāraḥ praśāṃtaḥ śāradapriyaḥ 25 bhaktapriyo baliharo lāvaṇyolakṣaṇapriyaḥ vimalo durlabhassomyassulabho bhīmavikramaḥ 26 jitamanyuḥ jitārātiḥ mahākṣo bhṛgupūjitaḥ tattvarūpaḥ tattvavediḥ sarvatatva pratiṣṭhitaḥ 27 bhāvajño baṃdhujanako dīnabaṃdhuḥ purāṇavit śastreśo nirmato netā naro nānāsurapriyaḥ 28 nābhicakro natāmitro nadhīśa karapūjitaḥ

damanaḥ kālikaḥ karmī kāṃtaḥ kālārthanaḥ kaviḥ 29 vasuṃdharo vāyuvego varāho varuṇālayaḥ kamanīyakṛtiḥ kālaḥ kamalāsana sevitaḥ kṛpāluḥ kapilaḥ kāmī kāmitārtha pradāyakaḥ 30 dharmaseturdharmapālo dharmī dharmamayaḥ paraḥ jvālājimhaḥ śikhāmauḷīḥ surakārya pravartakaḥ 31 kalādharaḥ surārighnaḥ kopahā kālarūpadṛk dātā:':'naṃdamayo divyo brahmarūpī prakāśakṛt 32 sarvayajñamayo yajño yajñabhuk yajñabhāvanaḥ vahnidhvajo vahnisakho vaṃjuḷadruma mūlakaḥ 33 dakṣahā dānakārī ca naro nārāyaṇapriyaḥ daityadaṃḍadharo dāṃtaḥ śubhrāṃgaḥ śubhadāyakaḥ 34 lohitākṣo mahāraudrau māyārūpadharaḥ khagaḥ unnato bhānujaḥ sāṃgo mahācakraḥ parākramī 35 agnīśo:'gnimayaḥ dvagnilocanogni samaprabhaḥ agnimānagnirasano yuddhasevī ravipriyaḥ 36 āśrita ghaugha vidhvaṃsī nityānaṃda pradāyakaḥ asuraghno mahābāhūrbhīmakarmā śubhapradaḥ 37 śaśāṃka praṇavādhāraḥ samasthāśī viṣāpahaḥ tarko vitarko vimalo bilako bādarāyaṇaḥ 38

badiragnascakravāḷaḥ ṣaṭkoṇāṃtargatasśikhīḥ dṛtadhanvā śoḍaṣākṣo dīrghabāhūrdarīmukhaḥ 39 prasanno vāmajanako nimno nītikaraḥ śuciḥ narabhedi siṃharūpī purādhīśaḥ puraṃdaraḥ 40 ravistuto yūtapālo yutapārissatāṃgatiḥ hṛṣikeśo dvitramūrtiḥ dviraṣṭāyudabhṛt varaḥ 41 divākaro niśānātho dilīpārcita vigrahaḥ dhanvaṃtarisśyāmaḷārirbhaktaśoka vināśakaḥ 42 ripuprāṇa haro jetā śūrascāturya vigrahaḥ vidhātā saccidānaṃdassarvaduṣṭa nivārakaḥ 43 ulko maholko raktolkassahasrolkasśatārciṣaḥ buddho bauddhaharo bauddha janamoho budhāśrayaḥ 44 pūrṇabodhaḥ pūrṇarūpaḥ pūrṇakāmo mahādyutiḥ pūrṇamaṃtraḥ pūrṇagātraḥ pūrṇaṣāḍguṇya vigrahaḥ 45 pūrṇanemiḥ pūrnanābhiḥ pūrṇāśī pūrṇamānasaḥ pūrṇasāraḥ pūrṇaśaktiḥ raṃgasevi raṇapriyaḥ 46 pūritāśo:'riṣṭadāti pūrṇārthaḥ pūrṇabhūṣaṇaḥ padmagarbhaḥ pārijātaḥ paramitrasśarākṛtiḥ 47 bhūbṛtvapuḥ puṇyamūrti bhūbhṛtāṃ patirāśukaḥ

bhāgyodayo bhaktavaśyo girijāvallabhapriyaḥ 48 gaviṣṭo gajamānīśo gamanāgamana priyaḥ brahmacāri baṃdhumānī supratīkassuvikramaḥ 49 śaṃkarābhīṣṭado bhavyaḥ sācivyassavyalakṣaṇaḥ mahāhaṃsassukhakaro nābhāga tanayārcitaḥ 50 koṭisūryaprabho dīpto vidyutkoṭi samaprabhaḥ vajrakalpo vajrasakho vajranirghāta nisvanaḥ 51 girīśo mānado mānyo nārāyaṇa karālayaḥ aniruddhaḥ parāmarṣī upeṃdraḥ pūrṇavigrahaḥ 52 āyudheśasśatārighnaḥ śamanaḥ śatasainikaḥ sarvāsura vadhodyuktaḥ sūrya durmāna bhedakaḥ 53 rāhuviploṣakārī ca kāśīnagara dāhakaḥ pīyuṣāṃśu paraṃjyotiḥ saṃpūrṇa kratubhuk prabhuḥ 54 māṃdhātṛ varadasśuddho harasevyasśacīṣṭadaḥ sahiṣṇurbalabhuk vīro lokabhṛllokanāyakaḥ 55 durvāsomuni darpaghno jayato vijayapriyaḥ purādhīśo:'surārātiḥ goviṃda karabhūṣaṇaḥ 56 ratharūpī rathādhīśaḥ kālacakra kṛpānidhiḥ cakrarūpadharo viṣṇuḥ sthūlasūkṣmaśśikhiprabhaḥ 57

śaraṇāgata saṃtrātā vetāḷārirmahābalaḥ jñānado vākpatirmānī mahāvego mahāmaṇiḥ 58 vidyut keśo vihāreśaḥ padmayoniḥ caturbhujaḥ kāmātmā kāmadaḥ kāmī kālanemi śiroharaḥ 59 śubhrasśucīsśunāsīraḥ śukramitraḥ śubhānanaḥ vṛṣakāyo vṛṣārātiḥ vṛṣabheṃdra supūjitaḥ 60 viśvaṃbharo vītihotro vīryo viśvajanapriyaḥ viśvakṛt viśvabho viśvahartā sāhasakarmakṛt 61 bāṇabāhūharo jyotiḥ parātmā śokanāśanaḥ vimalādipatiḥ puṇyo jñātā jñeyaḥ prakāśakaḥ 62 mleccha prahārī duṣṭaghnaḥ sūryamaṃḍalamadhyagaḥ digaṃbaro vṛśādrīśo vividhāyudha rūpakaḥ 63 satvavān satyavāgīśaḥ satyadharma parāyaṇaḥ rudraprītikaro rudra varado rugvibhedakaḥ 64 nārāyaṇo nakrabhedī gajeṃdra parimokṣakaḥ dharmapriyaḥ ṣaḍādhāro vedātmā guṇasāgaraḥ 65 gadāmitraḥ pṛthubhujo rasātala vibhedakaḥ tamovairī mahātejāḥ mahārājo mahātapāḥ 66 samastāriharaḥ śāṃta krūro yogeśvareśvaraḥ

sthavirassvarṇa varṇāṃgaḥ śatrusainya vināśakṛt 67 prājño viśvatanutrātā śṛtismṛtimayaḥ kṛti vyaktāvyakta svarūpāṃsaḥ kālacakraḥ kalānidhiḥ 68 mahādhyutirameyātmā vajranemiḥ prabhānidhiḥ mahāsphuliṃga dhārārciḥ mahāyuddha kṛtacyutaḥ 69 kṛtajñassahano vāgmī jvālāmālā vibhūṣaṇaḥ caturmukhanutaḥ śrīmān bhrājiṣṇurbhaktavatsalaḥ 70 cāturyagamanaścakrī cāturvarga pradāyakaḥ vicitramālyābharaṇaḥ tīkṣṇadhāraḥ surārcitaḥ 71 yugakṛt yugapālaśca yugasaṃdhiryugāṃtakṛt sutīkṣṇāragaṇo gamyo balidhvaṃsī trilokapaḥ 72 trinetrastrijagadvaṃdhyaḥ tṛṇīkṛta mahāsuraḥ trikālajñastrilokajñaḥ trinābhiḥ trijagatpriyaḥ 73 sarvayaṃtramayo maṃtrassarvaśatru nibarhaṇaḥ sarvagassarvavit saumyassarvalokahitaṃkaraḥ 74 ādimūlaḥ sadguṇāḍhyo vareṇyastriguṇātmakaḥ dhyānagamyaḥ kalmaṣaghnaḥ kaligarva prabhedakaḥ 75 kamanīya tanutrāṇaḥ kuṃḍalī maṃḍitānanaḥ sukuṃṭhīkṛta caṃḍeśaḥ susaṃtrastha ṣaḍānanaḥ 76

viṣādhīkṛta vighneśo vigatānaṃda naṃdikaḥ mathita pramathavyūhaḥ praṇata pramadādhipaḥ 77 prāṇabhikṣā prado:'naṃto lokasākṣī mahāsvanaḥ medhāvī śāśvatho:'krūraḥ krūrakarmā:'parājitaḥ 78 arī dṛṣṭo:'prameyātmā suṃdaraśśatrutāpanaḥ yoga yogīśvarādhīśo bhaktābhīṣṭa prapūrakaḥ 79 sarvakāmaprado:'ciṃtyaḥ śubhāṃgaḥ kulavardhanaḥ nirvikāro:'ṃtarūpo naranārāyaṇapriyaḥ 80 maṃtra yaṃtra svarūpātmā paramaṃtra prabhedakaḥ bhūtavetāḷa vidhvaṃsī caṃḍa kūṣmāṃḍa khaṃḍanaḥ 81 yakṣa rakṣogaṇa dhvaṃsī mahākṛtyā pradāhakaḥ sakalīkṛta mārīcaḥ bhairava graha bhedakaḥ 82 cūrṇikṛta mahābhūtaḥ kabalīkṛta durgrahaḥ sudurgraho jaṃbhabhedī sūcīmukha niṣūdanaḥ 83 vṛkodarabaloddharttā puraṃdara balānugaḥ aprameya balaḥ svāmī bhaktaprīti vivardhanaḥ 84 mahābhūteśvaraśśūro nityasśāradavigrahaḥ dharmādhyakṣo vidharmaghnaḥ sudharmasthāpakaśśivaḥ 85 vidhūmajvalano bhānurbhānumān bhāsvatām patiḥ

jaganmohana pāṭīrassarvopadrava śodhakaḥ 86 kuliśābharaṇo jvālāvṛtassaubhāgya vardhanaḥ grahapradhvaṃsakaḥ svātmarakṣako dhāraṇātmakaḥ 87 saṃtāpano vajrasārassumedhā:'mṛta sāgaraḥ saṃtāna paṃjaro bāṇatāṭaṃko vajramālikaḥ 88 mekhālagniśikho vajra paṃjarassasurāṃkuśaḥ sarvaroga praśamano gāṃdharva viśikhākṛtiḥ 89 pramoha maṃḍalo bhūta graha śṛṃkhala karmakṛt kalāvṛto mahāśaṃkhu dhāraṇasśalya caṃdrikaḥ 90 chedano dhārakasśalya kṣūtronmūlana tatparaḥ baṃdhanāvaraṇasśalya kṛṃtano vajrakīlakaḥ 91 pratīkabaṃdhano jvālā maṃḍalasśastradhāraṇaḥ iṃdrākṣīmālikaḥ kṛtyā daṃḍascittaprabhedakaḥ 92 graha vāgurikassarva baṃdhano vajrabhedakaḥ laghusaṃtāna saṃkalpo baddhagraha vimocanaḥ 93 maulikāṃcana saṃdhātā vipakṣa matabhedakaḥ digbaṃdhana karassūcī mukhāgniscittapātakaḥ 94 corāgni maṃḍalākāraḥ parakaṃkāḷa mardanaḥ tāṃtrīkasśatruvaṃśaghno nānānigaḷa mocanaḥ 95

samasthaloka sāraṃgaḥ sumahā viṣadūṣaṇaḥ sumahā merukodaṃḍaḥ sarva vaśyakareśvaraḥ 96 nikhilākarṣaṇapaṭuḥ sarva sammoha karmakṛt saṃsthaṃbana karaḥ sarva bhūtoccāṭana tatparaḥ 97 ahitāmaya kārī ca dviṣanmāraṇa kārakaḥ ekāyana gadāmitra vidveṣaṇa parāyaṇaḥ 98 sarvārtha siddhido dātā vidhātā viśvapālakaḥ virūpākṣo mahāvakṣāḥ variṣṭo mādhavapriyaḥ 99 amitrakarśana śāṃtaḥ praśāṃtaḥ praṇatārtihā ramaṇīyo raṇotsāho raktākṣo raṇapaṃḍitaḥ 100 raṇāṃtakṛt ratākāraḥ ratāṃgo ravipūjitaḥ vīrahā vividhākāraḥ varuṇārādhito vaśīḥ sarva śatru vadhākāṃkṣī śaktimān bhaktamānadaḥ 101 sarvalokadharaḥ puṇyaḥ puruṣaḥ puruṣottamaḥ purāṇaḥ puṃḍarīkākṣaḥ paramarma prabhedakaḥ 102 vīrāsanagato varmī sarvādhāro niraṃkuśaḥ jagatrakṣo jaganmūrtiḥ jagadānaṃda vardhanaḥ 103 śāradaḥ śakaṭārātiḥ śaṃkarasśakaṭākṛtiḥ virakto raktavarṇāḍhyo rāmasāyaka rūpadṛt 104

mahāvarāh daṃṣṭrātmā nṛsiṃha nagarātmakaḥ samadṛṅmokṣado vaṃdhyo vihārī vītakalmaṣaḥ 105 gaṃbhīro garbhago goptā gabhastirguhyagoguruḥ śrīdharaḥ śrīratasśrāṃtaḥ śatrughnasśṛtigocaraḥ 106 purāṇo vitato vīraḥ pavitrascaraṇāhvayaḥ mahādhīro mahāvīryo mahābala parākramaḥ 107 suvigraho vigrahaghnaḥ sumānī mānadāyakaḥ māyī māyāpaho maṃtrī mānyo mānavivardhanaḥ 108 śatrusaṃhārakasśūraḥ śukrāriśśaṃkarārcitaḥ sarvādhāraḥ paraṃjyotiḥ prāṇaḥ prāṇabhṛtacyutaḥ 109 caṃdradhāmā:'pratidvaṃdaḥ paramātmā sudurgamaḥ viśuddhātmā mahātejāḥ puṇyaślokaḥ purāṇavit 110 samastha jagadādhāro vijetā vikramaḥ kramaḥ ādidevo dhruvo dṛśyaḥ sāttvikaḥ prītivardhanaḥ 111 sarvalokāśrayassevyaḥ sarvātmā vaṃśavardhanaḥ durādharṣaḥ prakāśātmā sarvadṛk sarvavitsamaḥ 112 sadgatissatvasaṃpannaḥ nityasaṃkalpa kalpakaḥ varṇī vācaspatirvāgmī mahāśaktiḥ kalānidhiḥ 113 aṃtarikṣagatiḥ kalyaḥ kalikāluṣya mocanaḥ

satyadharmaḥ prasannātmā prakṛṣṭo vyomavāhanaḥ 114 śitadhārasśikhi raudro bhadro rudrasupūjitaḥ darimukhāgnijaṃbhaghno vīrahā vāsavapriyaḥ 115 dustarassudurāroho durjñeyo duṣṭanigrahaḥ bhūtāvāso bhūtahaṃtā bhūteśo bhūtabhāvanaḥ 116 bhāvajño bhavarogaghno manovegī mahābhujaḥ sarvadevamayaḥ kāṃtaḥ smṛtimān sarvapāvanaḥ 117 nītiman sarvajit saumyo maharṣīraparājitaḥ rudrāṃbarīṣa varado jitamāyaḥ purātanaḥ 118 adhyātma nilayo bhoktā saṃpūrṇassarvakāmadaḥ satyo:'kṣaro gabhīrātmā viśvabhartā marīcimān 119 niraṃjano jitabhrāṃśuḥ agnigarbho:'gni gocaraḥ sarvajit saṃbhavo viṣṇuḥ pūjyo maṃtravitakriyaḥ 120 śatāvarttaḥ kalānāthaḥ kālaḥ kālamayo hariḥ arūpo rūpasaṃpanno viśvarūpo virūpakṛt 121 svāmyātmā samaraślāghī suvrato vijayāṃvitaḥ caṃḍghnascaṃḍakiraṇaḥ caturascāraṇapriyaḥ 122 puṇyakīrtiḥ parāmarṣī nṛsiṃho nābhimadhyagaḥ yajñātma yajñasaṃkalpo yajñaketurmaheśvaraḥ 123

jitāriryajñanilayaśśaraṇyaśśakaṭākṛtiḥ uttmo:'nuttmonaṃgassāṃgassarvāṃga śobhanaḥ 124 kālāgniḥ kālanemighnaḥ kāmi kāruṇyasāgaraḥ ramānaṃdakaro rāmo rajanīśāṃtarasthitaḥ 125 saṃvardhana samarāṃveṣī dviṣatprāṇa parigrahaḥ mahābhimānī saṃdhātā sarvādhīśo mahāguruḥ 126 siddhaḥ sarvajagadyoniḥ siddhārthassarvasiddhidaḥ caturvedamayaśśāsthā sarvaśāstra viśāradaḥ 127 tiraskṛtārka tejasko bhāskarārādhitaśśubhaḥ vyāpī viśvaṃbharo vyagraḥ svayaṃjyotiranaṃtakṛt 128 jayaśīlo jayākāṃkṣī jātavedo jayapradaḥ kaviḥ kalyāṇadaḥ kāmyo mokṣado mohanākṛtiḥ 129 kuṃkumāruṇa sarvāṃga kamalākṣaḥ kavīśvaraḥ suvikramo niṣkaḷaṃko viśvakseno vihārakṛt 130 kadaṃbāsura vidhvaṃsī ketanagraha dāhakaḥ jugupsāgnastīkṣṇadhāro vaikuṃṭha bhujavāsakṛt 131 sārajñaḥ karuṇāmūrtiḥ vaiṣṇavo viṣṇubhaktidaḥ sukrutajño mahodāro duṣkṛtaghnassuvigrahaḥ 132 sarvābhīṣṭa prado:'ṃto nityānaṃdo guṇākaraḥ

cakrī kuṃdadharaḥ khaḍgī paraśvata dharo:'gnibhṛt 133 dṛtāṃkuśo daṃḍadharaḥ śaktihasthassuśaṃkhabhrut dhanvī dṛtamahāpāśo hali musalabhūṣaṇaḥ 134 gadāyudhadharo vajrī mahāśūla lasatbhujaḥ samastāyudha saṃpūrṇassudarśana mahāprabhuḥ 135 phalaśṛtiḥ iti saudarśanaṃ divyaṃ guhyaṃ nāmasahasrakam sarvasiddhikaraṃ sarva yaṃtra maṃtrātmakaṃ param 136 etannāma sahasraṃ tu nityaṃ yaḥ paṭhet sudhīḥ śṛṇoti vā śrāvayati tasya siddhiḥ karastitā 137 daityānāṃ devaśatrūṇāṃ durjayānāṃ mahaujasām vināśārthamidaṃ devi haro rāsādhitaṃ mayā 138 śatrusaṃhārakamidaṃ sarvadā jayavardhanam jala śaila mahāraṇya durgameṣu mahāpati 139 bhayaṃkareṣu śāpatsu saṃprāpteṣu mahatsuca yassakṛt paṭhanaṃ kuryāt tasya naiva bhavet bhayam 140 brahmaghnaśca paśughnaśca mātāpitr viniṃdakaḥ devānāṃ dūṣakaścāpi gurutalpagato:'pi vā 141 japtvā sakṛtidaṃ stotraṃ mucyate sarvakilbiṣaiḥ

tiṣṭhan gacchan svapan bhuṃjan jāgrannapi hasannapi 142 sudarśana nṛsiṃheti yo vadettu sakṛnnaraḥ sa vai na lipyate pāpaiḥ bhuktiṃ muktiṃ ca viṃdati 143 ādayo vyādayassarve rogā rogādidevatāḥ śīghraṃ naśyaṃti te sarve paṭhanāttasya vai nṛṇām 144 bahūnātra kimuktena japtvedaṃ maṃtra puṣkalam yatra martyaścaret tatra rakṣati śrīsudarśanaḥ 145 iti śrī vihageśvara uttarakhaṃḍe umāmaheśvarasaṃvāde maṃtravidhāne śrī sudarśana sahasranāma stotraṃ nāma ṣoḍaśa prakāśaḥ