Devi Mahatmyam Durga Saptasati Chapter 5

Līdzīgi dokumenti
Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Microsoft Word - srimadbhagavadgita English script

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

krishna_homam_eng_quick_ref

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

The first part of chapter four appears to be mixed up with chapter five

Publiskā apspriešana

rägänugä-vivåtiù

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

gorakña-saàhitä

ug_chapter11.dvi

Nevienādības starp vidējiem

phalastabaka.dvi

Genorise Scientific Catalog.xls

Çré Çré Bhävanä-sära-saìgrahaù

RĪGAS DOMES 63. SĒDES DARBA KĀRTĪBA Nr. Nosaukums Dok.Nr. Ziņotājs 1. Grozījumi Rīgas domes 2015.gada 27.janvāra saistošajos noteiku

sundarakaandam_14.dvi

The first part of chapter four appears to be mixed up with chapter five

sundarakaandam_16.dvi

Mūsu programmas Programmu ilgums 1 semestris 15 nodarbības 1,5 h nodarbības ilgums

Microsoft Word - ZinojumsLV2015_2.doc

LU 68 Fizikas sekcija DocBook

WEB izstrāde IEPIRKUMS (iepirkuma identifikācijas Nr. 6-8/A-39) Pasūtītājs: Nosaukums: Biedrība Latvijas Elektrotehnikas un elektronikas rūpniecības a

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Aksiālās Conti caurule Ražošanas metode I:/training sessions/integration kursus 9061/basis 1 januar/powerpoint præs/uk/axial Conti E 2

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Rīgas iela 91, Valmiera, LV- 4201, tālr , e- pasts: Reģ. Nr , Konts LV58UNLA a/s SEB Banka Siguldas filiā

Shiva Bhujangam in English

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

VPP EKOSOC - LV

EIROPAS KOMISIJA INFORMĀTIKAS ĢENERĀLDIREKTORĀTS WiFi4EU politikas īstenošanas komponents Piemērošanas rokasgrāmata v1.0 Saturs 1. Ievads Pārl

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

PowerPoint Presentation

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Latvijas Brīvo arodbiedrību savienības Sporta spēles K O P V Ē R T Ē J U M S Izlozēts 1 Komanda LAB Enerģija Sacensību veidi Zolīte Šautriņas B

JŪRMALAS PILSĒTAS DOME Jomas iela 1/5, Jūrmala, LV , tālrunis: , fakss: ; e-pasts: LĒMUMS Jūrma

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

JŪRMALAS PILSĒTAS DOME Jomas iela 1/5, Jūrmala, LV , tālrunis: , fakss: ; e-pasts: LĒMUMS Jūrma

SATURS

Kā noteikt savu konstitucionālo tipu-tests. Katram cilvēkam ir sava unikālā došu (konstitucionālā) harmonija. Visbiežāk harmoniju izjauc dominējošās d

29 Неделя День рождение Андрея Каждому активному консультанту, при заказе 50 eur, сумка с сюрпризом в подарок, а при активности более 160 eur экстра п

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

tblVisiNrPos1

OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA

APSTIPRINU: Mārupes novada Domes priekšsēdētājs Kapitāldaļu turētāja pārstāvis /M.Bojārs/ 2017.gada 15.janvārī APSTIPRINU: AS Mārupes komunālie pakalp

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

Preču loterijas Garnier dienas noteikumi. 1. PRECES IZPLATĪTĀJS: SIA L'Oréal Baltic, uzņēmuma reģistrācijas Nr , juridiskā adrese: Citadel

Microsoft Word - Internet_metod_paligmateriali.DOC

Imants Gorbāns. E-kursa satura rādītāja izveide IEGULDĪJUMS TAVĀ NĀKOTNĒ Imants Gorbāns E-kursa satura rādītāja izveide Materiāls izstrādāts ESF Darbī

saraksts_ligo_nissan_izstades_13_05

DT

Elektronikas, elektrotehnikas un saistīto nozaru uzņēmumu darbinieku profesionālo zināšanu pilnveides apmācības (7.daļa) IEPIRKUMS (iepirkuma identifi

Rīgas Tehniskā universitāte Apstiprinu: Studiju prorektors Uldis Sukovskis Rīga, Programmēšanas valoda JavaScript - Rīga Neformālās izglītī

Sabiedrība ar ierobežotu atbildību A TurboC 4U Vienotais reģ. Nr gada pārskats Rīga, gads

Preču loterijas Actimel Santa kampaņa! noteikumi 1. Loterijas preču izplatītājs ir SIA Danone, reģ. nr , juridiskā adrese: Skanstes hela 2

Opel Grandland X

Prezentācijas tēmas nosaukums

neatsledzies_atskaite_

Apstiprināts ar Rīgas domes

PowerPoint Presentation

PAMATNOSTĀDNES PAR SFPS 9 PĀREJAS PASĀKUMU VIENOTU INFORMĀCIJAS ATKLĀŠANU EBA/GL/2018/01 16/01/2018 Pamatnostādnes par vienotu informācijas atklāšanu

LEMUMS_GND_2015_26

Microsoft Word - CV G.Berzins Rekt ora vēlēšanām.docx

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

Speckurss materiālu pretestībā 10. lekcija

2019. GADS LATVIJAS RALLIJKROSA ČEMPIONĀTS LADA RX 1.posms posms posms posms Rīga, BKSB Birži, Bar

LEMUMS_GND_2015_27

PowerPoint Presentation

TUKUMA NOVADA DOME Reģistrācijas Nr Talsu iela 4, Tukums, Tukuma novads, LV-3101, tālrunis , fakss , mobilais tālrunis 266

HP Photosmart C6200 All-in-One series

suvenīru katalogs

07 - Martins Orinskis - FED.pptx

Transkripts:

Devi Mahatmyam Durga Saptasati Chapter 5 dēvyā dūta saṃvādō nāma pañcamō dhyāyaḥ asya śrī uttaracaritrasya rudra ṛṣiḥ śrī mahāsarasvatī dēvatā anuṣṭupchandhaḥ bhīmā śaktiḥ bhrāmarī bījaṃ sūryastatvaṃ sāmavēdaḥ svarūpaṃ śrī mahāsarasvatiprītyarthē uttaracaritrapāṭhē viniyōgaḥ dhyānaṃ ghaṇṭāśūlahalāni śaṅkha musalē cakraṃ dhanuḥ sāyakaṃ hastābjairdhadatīṃ ghanāntavilasacchītāṃśutulyaprabhāṃ gaurī dēha samudbhavāṃ trijagatāṃ ādhārabhūtāṃ mahā pūrvāmatra sarasvatī manubhajē śumbhādidaityārdinīṃ ṛṣiruvāca 1 purā śumbhaniśumbhābhyāmasurābhyāṃ śachīpatēḥ trailōkyaṃ yajñya bhāgāśca hṛtā madabalāśrayāt 2 tāvēva sūryatām tadvadadhikāraṃ tathaindavaṃ koubēramatha yāmyaṃ chakrāntē varuṇasya ca tāvēva pavanarddhi'ṃ ca cakraturvahni karmaca 1

tatō dēvā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ 3 hṛtādhikārāstridaśāstābhyāṃ sarvē nirākṛtā mahāsurābhyāṃ tāṃ dēvīṃ saṃsmarantyaparājitāṃ 4 tayāsmākaṃ varō dattō yadhāpatsu smṛtākhilāḥ bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ 5 itikṛtvā matiṃ dēvā himavantaṃ nagēśvaraṃ jagmustatra tatō dēvīṃ viṣṇumāyāṃ pratuṣṭuvuḥ 6 dēvā ūcuḥ namō dēvyai mahādēvyai śivāyai satataṃ namaḥ namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ 6 roudrāya namō nityāyai gouryai dhātryai namō namaḥ jyōtsnāyai cēndurūpiṇyai sukhāyai satataṃ namaḥ 8 kaḻyāṇyai praṇatā vṛddhyai siddhyai kurmō namō namaḥ nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai tē namō namaḥ 9 durgāyai durgapārāyai sārāyai sarvakāriṇyai 2

khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ 10 atisaumyatiroudrāyai natāstasyai namō namaḥ namō jagatpratiṣṭhāyai dēvyai kṛtyai namō namaḥ 11 yādēvī sarvabhūtēṣū viṣṇumāyēti śabdhitā namastasyai, namastasyai,namastasyai namōnamaḥ 12 yādēvī sarvabhūtēṣū cētanētyabhidhīyatē namastasyai, namastasyai,namastasyai namōnamaḥ 13 yādēvī sarvabhūtēṣū buddhirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 14 yādēvī sarvabhūtēṣū nidrārūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 15 yādēvī sarvabhūtēṣū kṣudhārūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 16 yādēvī sarvabhūtēṣū Chāyārūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 17 3

yādēvī sarvabhūtēṣū śaktirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 18 yādēvī sarvabhūtēṣū tṛṣṇārūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 19 yādēvī sarvabhūtēṣū kṣāntirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 20 yādēvī sarvabhūtēṣū jātirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 21 yādēvī sarvabhūtēṣū lajjārūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 22 yādēvī sarvabhūtēṣū śāntirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 23 yādēvī sarvabhūtēṣū śraddhārūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 24 yādēvī sarvabhūtēṣū kāntirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 25 4

yādēvī sarvabhūtēṣū lakṣmīrūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 26 yādēvī sarvabhūtēṣū vṛttirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 27 yādēvī sarvabhūtēṣū smṛtirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 28 yādēvī sarvabhūtēṣū dayārūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 29 yādēvī sarvabhūtēṣū tuṣṭirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 30 yādēvī sarvabhūtēṣū mātṛrūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 31 yādēvī sarvabhūtēṣū bhrāntirūpēṇa saṃsthitā namastasyai, namastasyai,namastasyai namōnamaḥ 32 indriyāṇāmadhiṣṭhātrī bhūtānāṃ cākhilēṣu yā 5

bhūtēṣu satataṃ tasyai vyāpti dēvyai namō namaḥ 33 citirūpēṇa yā kṛtsnamēta dvyāpya sthitā jagat namastasyai, namastasyai,namastasyai namōnamaḥ 34 stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā surēndrēṇa dinēṣusēvitā karōtusā naḥ śubhahēturīśvarī śubhāni bhadrāṇya bhihantu cāpadaḥ 35 yā sāmprataṃ cōddhatadaityatāpitai rasmābhirīśācasurairnamaśyatē yāca smatā tat^kṣaṇa mēva hanti naḥ sarvā padōbhaktivinamramūrtibhiḥ 36 ṛṣiruvāca ēvaṃ stavābhi yuktānāṃ dēvānāṃ tatra pārvatī snātumabhyāyayau tōyē jāhnavyā nṛpanandana 37 sābravīttān surān subhrūrbhavadbhiḥ stūyatē'tra kā śarīrakōśataścāsyāḥ samudbhūtā' bravīcchivā 38 6

stōtraṃ mamaitatkriyatē śumbhadaitya nirākṛtaiḥ dēvaiḥ samētaiḥ samarē niśumbhēna parājitaiḥ 39 śarīrakōśādyattasyāḥ pārvatyā niḥsṛtāmbikā kauśikīti samastēṣu tatō lōkēṣu gīyatē 40 tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī kāḻikēti samākhyātā himācalakṛtāśrayā 41 tatō'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanōharaṃ dadarśa caṇdō muṇdaśca bhṛtyau śumbhaniśumbhayōḥ 42 tābhyāṃ śumbhāya cākhyātā sātīva sumanōharā kāpyāstē strī mahārāja bhāsa yantī himācalam 43 naiva tādṛk kvacidrūpaṃ dṛṣṭaṃ kēnaciduttamam jñāyatāṃ kāpyasau dēvī gṛhyatāṃ cāsurēśvara 44 strī ratna maticārvañjgī dyōtayantīdiśastviṣā sātutiṣṭati daityēndra tāṃ bhavān draṣṭu marhati 45 yāni ratnāni maṇayō gajāśvādīni vai prabhō trai lōkyētu samastāni sāmprataṃ bhāntitē gṛhē 46 7

airāvataḥ samānītō gajaratnaṃ punardarāt pārijāta taruścāyaṃ tathaivōccaiḥ śravā hayaḥ 47 vimānaṃ haṃsasaṃyuktamētattiṣṭhati tē'ṅgaṇē ratnabhūta mihānītaṃ yadāsīdvēdhasō'dbhutaṃ 48 nidhirēṣa mahā padmaḥ samānītō dhanēśvarāt kiñjalkinīṃ dadau cābdhirmālāmamlānapajkajāṃ 49 Chatraṃ tēvāruṇaṃ gēhē kāñcanasrāvi tiṣṭhati tathāyaṃ syandanavarō yaḥ purāsītprajāpatēḥ 50 mṛtyōrutkrāntidā nāma śaktirīśa tvayā hṛtā pāśaḥ salila rājasya bhrātustava parigrahē 51 niśumbhasyābdhijātāśca samastā ratna jātayaḥ vahniścāpi dadau tubhya magniśaucē ca vāsasī 52 ēvaṃ daityēndra ratnāni samastānyāhṛtāni tē strrī ratna mēṣā kalyāṇī tvayā kasmānna gṛhyatē 53 ṛṣiruvāca 8

niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayōḥ prēṣayāmāsa sugrīvaṃ dūtaṃ dēvyā mahāsuraṃ 54 iti cēti ca vaktavyā sā gatvā vacanānmama yathā cābhyēti samprītyā tathā kāryaṃ tvayā laghu 55 satatra gatvā yatrāstē śailōddōśē'tiśōbhanē sādēvī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā 56 dūta uvāca dēvi daityēśvaraḥ śumbhastrelōkyē paramēśvaraḥ dūtō'haṃ prēṣi tastēna tvatsakāśamihāgataḥ 57 avyāhatājñaḥ sarvāsu yaḥ sadā dēvayōniṣu nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat 58 mamatrailōkya makhilaṃ mamadēvā vaśānugāḥ yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak 59 trailōkyēvararatnāni mama vaśyānyaśēṣataḥ tathaiva gajaratnaṃ ca hṛtaṃ dēvēndravāhanaṃ 60 9

kṣīrōdamathanōdbhūta maśvaratnaṃ mamāmaraiḥ uccaiḥśravasasañjñaṃ tatpraṇipatya samarpitaṃ 61 yānicānyāni dēvēṣu gandharvēṣūragēṣu ca ratnabhūtāni bhūtāni tāni mayyēva śōbhanē 62 strī ratnabhūtāṃ tāṃ dēvīṃ lōkē manyā mahē vayaṃ sā tvamasmānupāgaccha yatō ratnabhujō vayaṃ 63 māṃvā mamānujaṃ vāpi niśumbhamuruvikramam bhajatvaṃ cañcalāpājgi ratna bhūtāsi vai yataḥ 64 paramaiśvarya matulaṃ prāpsyasē matparigrahāt ētadbhudthyā samālōcya matparigrahatāṃ vraja 65 ṛṣiruvāca ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau durgā bhagavatī bhadrā yayēdaṃ dhāryatē jagat 66 dēvyuvāca 10

satya muktaṃ tvayā nātra mithyākiñcittvayōditam trailōkyādhipatiḥ śumbhō niśumbhaścāpi tādṛśaḥ 67 kiṃ tvatra yatpratijñātaṃ mithyā tatkriyatē katham śrūyatāmalpabhuddhitvāt tpratijñā yā kṛtā purā 68 yōmām jayati sajgrāmē yō mē darpaṃ vyapōhati yōmē pratibalō lōkē sa mē bhartā bhaviṣyati 69 tadāgacchatu śumbhō'tra niśumbhō vā mahāsuraḥ māṃ jitvā kiṃ cirēṇātra pāṇiṅgṛhṇātumēlaghu 70 dūta uvāca avaliptāsi maivaṃ tvaṃ dēvi brūhi mamāgrataḥ trailōkyēkaḥ pumāṃstiṣṭēd agrē śumbhaniśumbhayōḥ 71 anyēṣāmapi daityānāṃ sarvē dēvā na vai yudhi kiṃ tiṣṭhanti summukhē dēvi punaḥ strī tvamēkikā 72 indrādyāḥ sakalā dēvāstasthuryēṣāṃ na saṃyugē śumbhādīnāṃ kathaṃ tēṣāṃ strī prayāsyasi sammukham 73 11

sātvaṃ gaccha mayaivōktā pārśvaṃ śumbhaniśumbhayōḥ kēśākarṣaṇa nirdhūta gauravā mā gamiṣyasi 74 dēvyuvāca ēvamētad balī śumbhō niśumbhaścātivīryavān kiṃ karōmi pratijñā mē yadanālōcitāpurā 75 satvaṃ gaccha mayōktaṃ tē yadētattsarva mādṛtaḥ tadācakṣvā surēndrāya sa ca yuktaṃ karōtu yat 76 iti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē dēvyā dūta saṃvādō nāma pañcamō dhyāyaḥ samāptaṃ āhuti klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākṣyai viṣṇumāyādi chaturviṃśad dēvatābhyō mahāhutiṃ samarpayāmi namaḥ svāhā Last Updated: 11 March, 2021 Web Url for Latest Version: https://vignanam.org/english/devi-mahatmyam-durga-saptasati-chapter- 5.html 12

13