The first part of chapter four appears to be mixed up with chapter five

Līdzīgi dokumenti
The first part of chapter four appears to be mixed up with chapter five

gorakña-saàhitä

rägänugä-vivåtiù

Microsoft Word - srimadbhagavadgita English script

Çré Çré Bhävanä-sära-saìgrahaù

Spañöädhikäraù

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

krishna_homam_eng_quick_ref

salona izpārdošana 2013 vasara.xls

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Vandana ~ Homage

PowerPoint Presentation

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

1

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

06LV0061

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

Genorise Scientific Catalog.xls

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami AdazuVe

Prezentācijas tēmas nosaukums

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Cenu lapaBerlingo1

PPP

This is your presentation title

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

phalastabaka.dvi

AM_Ple_LegReport

LIEPĀJAS PILSĒTAS PAŠVALDĪBAS AMATU KLASIFIKĀCIJAS KATALOGS Nr. p.k. Iestāde Struktūrvienība Apakšstruktūrvienība Amata nosaukums Saime (apakšsaime),

SORENTO MY19 Cenu lapa KIA SORENTO MY19 ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g

“Apstiprinu “ LJA prorektors J

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ug_chapter20.dvi

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

PowerPoint Presentation

2019 QA_Final LV

Publiskā apspriešana

Sērijas apraksts: Wilo-Yonos PICO Līdzīgs attēlā redzamajam piemēram Modelis Aprīkojums / funkcija Slapjā rotora cirkulācijas sūknis ar skrūvsavienoju

Microsoft PowerPoint - Relaksejosie_vingrojumi

Digitālās nedēļas pasākumi Jelgavas pilsētā gada marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plk

Title

Nevienādības starp vidējiem

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

FORD TRANSIT/TOURNEO COURIER Spēkā no Dzinējs, transmisija Aprīkojums Dzinēja tips CO 2 (g/km) Cena, EUR ar PVN Atlaide Akcijas cena, EUR

VAS Latvijas Loto Vienotais reģ.nr Mērvienība:EUR Neauditētais pārskats par periodu no Rīga, 2016

LATVIJAS REPUBLIKA TĒRVETES NOVADA DOME Reģ.Nr "Zelmeņi", Tērvetes pagasts, Tērvetes novads, LV-3730, tālr , fakss , e-pas

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Konservativais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.

Apakšējās ekstremitātes muskuļi

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKV610500N48729 Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaite

Oppgåve 1 Kva slags filmar liker du å sjå? Kvar vil du helst sjå filmar heime, på kino eller ein annan stad? Skriv nokre setningar på latvisk. Oppgåve

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas

ES struktūrfondu finanšu pārdale pēc noslēgumu pieprasījumu iesniegšanas

Kuldīgas 2

Deleg e s anas li gums Pielikums Cēsu novada domes sēdes lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cij

Ventspils 4. vidusskolas Lavīzes avīze Nr.2 Oktobris, 2016 Lavīze ziņo 2.lpp. Lavīze intervē 4.lpp. Lavīze publicē 5.lpp. Ir jātic ceļam, ko esi izvēl

(Microsoft Word - Retransl\342cijas at\357aujas porgrammu saraksts, 2015., j\373lijs)

4

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m

Folie 0

Microsoft Word - SALACGRIVA_paskaidrojuma_raksts_ doc

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Title

Dzejas dienas Vāks

konsultaaciju_ievads_1lpp

Mēbeļu izpārdošana 2019

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

Kuldiga Catherine's Cup Kuldiga NR V.Ikauniece (1988) CR 7.38 L.Grinčikaite LTU (2012) Hall R 7.38 L.Grinčikaite LTU (2012) 60 m Women

DOBELES SPORTA SKOLA

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode]

UZļKA RA fzobafi 9 / 2005 (184) 25. aprīlis - 8. maijs Ceru Ls 0.99

APSTIPRINU: Mārupes novada Domes priekšsēdētājs Kapitāldaļu turētāja pārstāvis /M.Bojārs/ 2017.gada 15.janvārī APSTIPRINU: AS Mārupes komunālie pakalp

Microsoft Word - PLAANS_I_sem.doc

Korupcijas apkarošanas bilance – notiesājoši spriedumi

Beo4 Papildu pogu leksikons

AD-42W_lv1.fm

PowerPoint Presentation

Transkripts:

atha kñetra-kñetrajïa-yogo näma trayodaço dhyäyaù (çré-çaìkaräcärya-bhagavat-päda-kåta-bhäñyam) saptame dhyäye sücite dve prakåté éçvarasya triguëätmikäñöadhä bhinnäparä saàsära-hetutvät, parä cänyä jéva-bhütä kñetrajïa-lakñaëeçvarätmikä yäbhyäà prakåtibhyäm éçvaro jagadutpatti-sthiti-laya-hetutvaà pratipadyate tatra kñetra-kñetrajïa-lakñaëa-prakåti-dvayanirüpaëa-dväreëa tadvata éçvarasya tattva-nirdhäraëärthaà kñeträdhyäya ärabhyate atétänantarädhyäye ca adveñöä sarva-bhütänäà [Gétä 12.13] ity ädinä yävad-adhyäyaparisamäptis tävat tattva-jïäninäà sannyäsinäà niñöhä yathä te vartanta ity etad uktam kena punas te tattva-jïänena yuktä yathokta-dharmäcaraëäd bhagavataù priyä bhavanty evam arthaç cäyam adhyäya ärabhyate prakåtiç ca triguëätmikä sarva-kärya-karaëa-viñayäkäreëa pariëatä puruñasya bhogäpavargärtha-kartavyatayä dehendriyädyäkäreëa saàhanyate so yaà saìghäta idaà çaréram tad etad bhagavän uväca -- idaà çaréraà kaunteya kñetram ity abhidhéyate etad yo vetti taà prähuù kñetrajïa iti tad-vidaù 1 idam iti sarva-nämnoktaà viçinañöi çariram iti he kaunteya! kñata-träëät kñayät kñaraëät, kñetravad väsmin karma-phala-niñpatteù kñetram iti iti-çabda evaà-çabdedärthakaù kñetram ity evam abhidhéyate kathyate etac charéraà kñetraà yo vetti vijänäti, äpäda-talamastakaà jïänena viñayékaroti, sväbhävikenaupadeçikena vä vedanena viñayékaroti vibhägaçaù, taà veditäraà prähuù kathayanti kñetrajïa iti iti-çabdaù evaà-çabdapadärthaka eva pürvavat kñetrajïaù ity evam ähuù ke? tad-vidas tau kñetra-kñetrajïau ye vidanti te tad-vidaù 13.1 evaà kñetra-kñetrajïau uktau kim etävan-mätreëa jïänena jïätavyau? iti nety ucyate kñetrajïaà cäpi mäà viddhi sarva-kñetreñu bhärata kñetra-kñetrajïayor jïänaà yat taj jïänaà mataà mama 2 kñetrajïaà yathokta-lakñaëaà cäpi mäà parameçvaram asaàsäriëaà viddhi jänéhi sarvakñetreñu yaù kñetrajïo brahmädi-stamba-paryantäneka-kñetropädhi-pravibhaktaù taà nirasta-sarvopädhi-bhedaà sad-asad-ädi-çabda-pratyayägocaraà viddhéty abhipräyaù he

bhärata! yasmät kñetra-kñetrajïeçvara-yäthätmya-vyatirekeëa na jïäna-gocaram anyad avaçiñöam asti, tasmät kñetra-kñetrajïayor jïeya-bhütayor yaj jïänaà kñetra-kñetrajïau yena jïänena viñayékriyete, taj jïänaà samyag-jïänam iti matam abhipräyaù mameçvarasya viñëoù nanu sarva-kñetreñv eka eveçvaraù nänyas tad-vyatirikto bhoktä vidyate cet, tata éçvarasya saàsäritvaà präptam éçvara-vyatirekeëa vä saàsäriëo nyasyäbhävät saàsäräbhävaprasaìgaù tac cobhayam aniñöam, bandha-mokña-tad-dhetu-çästränarthakya-prasaìgät, pratyakñädi-pramäëa-virodhäc ca pratyakñeëa tävat sukha-duùkha-tad-dhetu-lakñaëaù saàsära upalabhyate jagad-vaicitryopalabdhe ca dharmädharma-nimittaù saàsäro numéyate sarvam etad anupapannam ätmeçvaraikatve na jïänäjïänayor anyatvenopapatteù düram ete viparéte viñücé avidyä yä ca vidyeti jïätä [KaöhU 1.2.4] tathä tayor vidyävidyä-viñayayoù phala-bhedo pi viruddho nirdiñöaù çreyaç ca preyaç ca [KaöhU 1.2.2] iti vidyä-viñayaù çreyaù, preyas tv avidyä-käryam iti tathä ca vyäsaù dväv imäv atha panthänau [Mbh 12.241.6] ity ädi, imau dväv eva panthänäv ity ädi ca iha ca dve niñöhe ukte avidyä ca saha käryeëa vidyayä hätavyeti çruti-småti-nyäyebhyo vagamyate çrutayas tävat iha ced avedéd atha satyam asti na ced ihävedén mahaté vinañöiù [KenaU 2.5], tam evaà vidvän amåta iha bhavati [TaittÄ 3.12], nänyaù panthä vidyate yanäya [ÇvetU 3.8] vidvän na bibheti kutaçcana [TaittU 2.9] aviduñas tu atha tasya bhayaà bhavati [TaittU 2.7], avidyäyäm antare vartamänäù [KaöhU 1.2.5], brahma veda brahmaiva bhavati [MuëòU 3.2.9], anyo säv anyo ham asméti na sa veda yathä paçur evaà sa devänäm [BAU 1.4.10] ätmavid yaù sa idaà sarvaà bhavati [BAU 1.4.10], yadä carmavat [ÇvetU 6.20] ity ädyäù sahasraçaù småtayaç ca ajïänenävåtaà jïänaà tena muhyanti jantavaù [Gétä 5.25], ihaiva tair jitaù sargo yeñäà sämye sthitaà manaù [Gétä 5.19], samaà paçyan hi sarvatra [Gétä 13.29] ity ädyäù nyäyataç ca sarpän kuçägräëi tathodapänaà jïätvä manuñyäù parivarjayanti ajïänatas tatra patanti kecij jïäne phalaà paçya yathä-viçiñöam [Mbh 12.201.17] iti tathä ca dehädiñu ätma-buddhir avidvän räga-dveñädi-prayukto dharmädharmänuñöhäna-kåj jäyate mriyate cety avagamyate dehädi-vyatiriktätma-darçino räga-dveñädi-prahäëäpekñadharmädharma-pravåtty-upaçamän mucyanta iti na kenacit pratyäkhyätuà çakyaà nyäyataù tatraivaà sati, kñetrajïasyeçvarasyaiva sato vidyä-kåtopädhi-bhedataù saàsäritvam iva bhavati, yathä dehädy-ätmatvam ätmanaù sarva-jantünäà hi prasiddho dehädiñv anätmasu ätma-bhävo niçcito vidyä-kåtaù, yathä sthäëau puruña-niçcayaù na caitävatä puruña-dharmaù sthäëor bhavati, sthäëu-dharmo vä puruñasya tathä na caitanya-dharmo dehasya, dehadharmo vä cetanasya sukha-duùkha-mohätmakatvädir ätmano na yuktaù avidyäkåtatväviçeñät, jarä-måtyuvat

na, atulyatvät iti cet sthäëu-puruñau jïeyäv eva santau jïätränyonyasminn adhyastäv avidyayä dehätmanos tu jïeya-jïätror eva itaretarädhyäsaù, iti na samo dåñöäntaù ato deha-dharmo jïeyo pi jïätur ätmano bhavatéti cet, na acaitanyädi-prasaìgät yadi hi jïeyasya dehädeù kñetrasya dharmäù sukha-duùkha-mohecchädayo jïätur bhavanti, tarhi, jïeyasya kñetrasya dharmäù kecit ätmano bhavanty avidyädhyäropitäù, jarä-maraëädayas tu na bhavantéti viçeña-hetur vaktavyaù na bhavantéty asty anumänam avidyädhyäropitatväj jarä-maraëädivad iti, heyatvät, upädeyatväc cety ädi tatraivaà sati, kartåtva-bhoktåtva-lakñaëaù saàsäro jïeya-stho jïätary avidyayädhyäropita iti, na tena jïätuù kiàcid duñyati yathä bälair adhyäropitenäkäçasya tala-malinatvädinä evaà ca sati, sarva-kñetreñv api sato bhagavataù kñetrajïasyeçvarasya saàsäritva-gandhamätram api näçaìkayam na hi kvacid api loke vidyädhyastena dharmeëa kasyacid upakäro pakäro vä dåñöaù yat tüktam na samo dåñöänta iti, tad asat katham? avidyädhyäsa-mätraà hi dåñöäntadärñöäntikayoù sädharmyaà vivakñitam tan na vyabhicarati yat tu jïätari vyabhicaratéti manyase, tasyäpy anaikäntikatvaà darçitaà jarädibhiù avidyävattvät kñetrajïasya saàsäritvam iti cet, na avidyäyäs tämasatvät tämaso hi pratyayaù, ävaraëätmakatväd avidyä viparéta-grähakaù, saàçayopasthäpako vä, agrahaëätmako vä viveka-prakäça-bhäve tad-abhävät tämase cävaraëätmake timirädi-doñe saty agrahaëäder avidyä-trayasya upalabdheù aträha evaà tarhi jïätå-dharmo vidyä na karaëe cakñuñi taimirikatvädi-doñopalabdheù yat tu manyase jïätå-dharmo vidyä, tad eva cävidyä-dharmavattvaà kñetrajïasya saàsäritvam tatra yad uktam éçvara eva kñetrajïaù, na saàsäréty etad ayuktam iti, tan na yathä karaëe cakñuñi viparéta-grähakädi-doñasya darçanät na viparétädi-grahaëaà tannimittaà vä taimirikatvädi-doño grahétuù, cakñuñaù saàskäreëa timire panéte grahétur adarçanän na grahétur dharmo yathä tathä sarvatraivägrahaëa-viparéta-saàçaya-pratyayäs tan-nimittäù karaëasyaiva kasyacit bhavitum arhanti, na jïätuù kñetrajïasya saàvedyatväc ca teñäà pradépa-prakäçavan na jïätå-dharmatvam saàvedyatväd eva svätma-vyatiriktasaàvedyatvam sarva-karaëa-viyoge ca kaivalye sarva-vädibhir avidyädi-doñavattvänabhyupagamät ätmano yadi kñetrajïasyägny-uñëavat svo dharmaù, tato na kadäcid api tena viyogaù syät avikriyasya ca vyomavat sarva-gatasyämürtasya ätmanaù kenacit saàyogaviyogänupapatteù, siddhaà kñetrajïasya nityam eveçvaratvam anäditvän nirguëatväd [Gétä 13.32] ity ädéçvara-vacanäc ca nanv evaà sati saàsära-saàsäritväbhäve çästränarthakyädi-doñaù syäd iti cet, na sarvair abhyupagatatvät sarvair hy ätma-vädibhir abhyupagato doño naikena parihartavyo bhavati katham abhyupagata iti? muktätmanäà hi saàsära-saàsäritva-vyavahäräbhävaù sarvair eva ätma-vädibhir iñyate na ca teñäà çästränarthakyädi-doña-präptir abhyupagatä tathä naù kñetrajïänäm éçvaraikatve sati, çästränarthakyaà bhavatu avidyä-viñaye cärthavattvam

yathä dvaitinäà sarveñäà bandhävasthäyäm eva çästrädy-arthavattvam, na muktävasthäyäm, evam nanv ätmano bandha-muktävasthe paramärthata eva vastu-bhüte dvaitinäà sarveñäm ato heyopädeya-tat-sädhana-sad-bhäve çästrädy-arthavattvaà syät advaitinäà punaù, dvaitasyäparamärthatvät, avidyä-kåtatväd bandhävasthäyäç cätmano paramärthatve nirviñayatvät, çästrädyänarthakyam iti cet, na ätmano vasthä-bhedänupapatteù yadi tävat ätmano bandha-muktävasthe, yugapat syätäm, krameëa vä yugapat tävat virodhän na saàbhavataù sthiti-gaté ivaikasmin krama-bhävitve ca, nirnimittatvaà sa-nimittatvaà vä? nirnimittatve nirmokña-prasaìgaù sa-nimittatve ca svato bhävät aparamärthatva-prasaìgaù tathä ca saty abhyupagama-häniù kià ca, bandha-muktävasthayoù paurväparya-nirüpaëäyäà bandhävasthä pürvaà prakalpyä, anädimaty antavaté ca tac ca pramäëa-viruddham tathä mokñävasthädimaty anantä ca pramäëa-viruddhaiväbhyupagamyate na cävasthävato vasthäntaraà gacchato nityatvam upapädayituà çakyam athänityatva-doña-parihäräya bandha-muktävasthä-bhedo na kalpyate ato dvaitinäm api çästränarthakyädi-doño parihärya eva iti samänatvän nädvaitavädinä parihartavyo doñaù na ca çästränarthakyam, yathä-prasiddhävidvat-puruña-viñayatväc chästrasya aviduñäà hi phala-hetvor anätmanor ätma-darçanam, na viduñäm viduñäà hi phala-hetubhyäm ätmano nyatva-darçane sati, tayor aham ity ätma-darçanänupapatteù na hy atyanta-müòha unmattädir api jalägnyoç chäyä-prakäçayor vaikätmyaà paçyati kim uta viveké tasmän na vidhi-pratiñedha-çästraà tävat phala-hetubhyäm ätmano nyatva-darçino bhavati na hi devadatta, tvam idaà kuru iti kasmiàçcit karmaëi niyukte, viñëumitro haà niyuktaù iti tatra-stho niyogaà såëvann api pratipadyate viyoga-viñaya-vivekägrahaëät tüpapadyate pratipattiù tathä phala-hetvor api nanu präkåta-saàbandhäpekñayä yuktaiva pratipattiù çästrärtha-viñayä phala-hetubhyäm anyätma-viñaya-darçane pi sati iñöa-phala-hetau pravartito smi, aniñöa-phala-hetoç ca nivartito sméti yathä pitå-puträdénäm itaretarätmänyatva-darçane saty apy anyonya-niyogapratiñedhärtha-pratipattiù na vyatiriktätma-darçana-pratipatteù präg eva phala-hetvor ätmäbhimänasya siddhatvät pratipanna-niyoga-pratiñedhärtho hi phala-hetubhyäm ätmano nyatvaà pratipadyate, na pürvam tasmäd vidhi-pratiñedha-çästram avidvad-viñayam iti siddham nanu svarga-kämo yajeta [Ap.Çr.S. 10.2.1] na kalaïjaà bhakñayed ity ädäv ätma-vyatirekadarçinäm apravåttau, kevala-dehädy-ätma-dåñöénäà ca ataù kartur abhäväc chästränarthakyam iti cet, na yathä-prasiddhita eva pravåtti-nivåtty-upapatteù éçvarakñetrajïaikatva-darçé brahma-vit tävan na pravartate tathä nairätmyavädy api nästi para-loka iti na pravartate yathä-prasiddhitas tu vidhi-pratiñedha-çästraçravaëänyathänupapattyänumitätmästitva ätma-viçeñänabhijïaù karma-phala-saàjäta-tåñëaù çraddadhänatayä ca pravartate iti sarveñäà na pratyakñam ato na çästränarthakyam

vivekinäm apravåtti-darçanät tad-anugäminäm apravåttau çästränarthakyam iti cet, na kasyacid eva vivekopapatteù anekeñu hi präëiñu kaçcid eva viveké syät, yathedäném na ca vivekinam anuvartante müòhäù, rägädi-doña-tantratvät pravåtteù, abhicaraëädau ca pravåttidarçanät, sväbhävyäc ca pravåtteù svabhävas tu pravartate [Gétä 5.14] iti hi uktam tasmät avidyä-mätraà saàsäro yathä-dåñöa-viñaya eva na kñetrajïasya kevalasyävidyä tatkäryaà ca na ca mithyä-jïänaà paramärtha-vastu düñayituà samartham na hy üñaradeçaà snehena paìké-kartuà çaknoti marécy-udakam tathävidyä kñetrajïasya na kiàcit kartuà çaknoti ataç cedam uktam kñetrajïaà cäpi mäà viddhi ajïänenävåtaà jïänam [Gétä 5.15] iti ca atha kim idaà saàsäriëäm iväham evam mamaivedam iti paëòitänäm api? såëu idaà tat päëòityam, yat kñetra evätma-darçanam yadi punaù kñetrajïam avikriyaà paçyeyus tato na bhogaà karma väkäìkñeyur mama syäd iti vikriyaiva bhoga-karmaëé athaivaà sati, phalärthitväd avidvän pravartate viduñaù punar avikriyätma-darçinaù phalärthitväbhävät pravåtty-anupapattau kärya-karaëa-saàghäta-vyäpäroparame nivåttir upacaryate idaà cänyat päëòityaà kasyacid astu kñetrajïa éçvara eva kñetraà cänyat kñetrajïasyaiva viñayaù ahaà tu saàsäré sukhé duùkhé ca saàsäroparamaç ca mama kartavyaù kñetrakñetrajïa-vijïänena, dhyänena ceçvaraà kñetrajïaà säkñät kåtvä tat-svarüpävasthäneneti yaç caivaà budhyate, yaç ca bodhayati, näsau kñetrajïa iti evaà manväno yaù sa paëòitäpaçabdaù saàsära-mokñayoù çästrasya cärthavattvaà karométi ätmahä svayaà müòho nyäà ca vyämohayati çästrärtha-saàpradäya-rahitatvät, çruta-hänim açruta-kalpanäà ca kurvan tasmät asaàpradäya-vit sarva-çästra-vid api mürkhavad eva upekñaëéyaù yat tüktam éçvarasya kñetrajïaikatve saàsäritvaà präpnoti kñetrajïänäà ceçvaraikatve saàsäriëo bhävät saàsäräbhäva-prasaìga iti etau doñau pratyuktau vidyävidyayor vailakñaëyäbhyupagamäd iti katham? avidyä-parikalpita-doñeëa tad-viñayaà vastu päramärthikaà na duñyatéti tathä ca dåñöanto darçitaù marécy-ambhasä üñara-deço na paìkékriyata iti saàsäriëo bhävät saàsäräbhäva-prasaìga-doño pi saàsära-saàsäriëor avidyä-kalpitatvopapattyä pratyuktaù nanu avidyävattvam eva kñetrajïasya saàsäritva-doñaù tat-kåtaà ca sukhitva-duùkhitvädi pratyakñam upalabhyate iti cet, na jïeyasya kñetra-dharmatvät, jïätuù kñetrajïasya tat-kåtadoñänupapatteù yävat kiàcit kñetrajïasya doña-jätam avidyamänam äsaïjayasi, tasya jïeyatvopapatteù kñetra-dharmatvam eva, na kñetrajïa-dharmatvam na ca tena kñetrajïo duñyati, jïeyena jïätuù saàsargänupapatteù yadi hi saàsargaù syät, jïeyatvam eva nopapadyeta yady ätmano dharmo vidyävattvaà duùkhitvädi ca kathaà bhoù pratyakñam upalabhyate kathaà vä kñetrajïa-dharmaù jïeyaà ca sarvaà kñetraà jïätaiva kñetrajïa ity avadhärite, avidyä-duùkhitvädeù kñetrajïa-viçeñaëatvaà kñetrajïa-dharmatvaà tasya ca pratyakñopalabhyatvam iti viruddham ucyate vidyä-mäträvañöambhät kevalam aträha sävidyä kasya? iti yasya dåçyate tasyaiva kasya dåçyate? iti atrocyate avidyä kasya dåçyate iti praçno nirarthakaù katham? dåçyate ced avidyä, tadvantam api paçyasi na

ca tadvaty upalabhyamäne sä kasya? iti praçno yuktaù na hi gomati upalabhyamäne gävaù kasya? iti praçno rthavän bhavati nanu viñamo dåñöäntaù gaväà tadvataç ca pratyakñatvät tat-saàbandho pi pratyakña iti praçno nirarthakaù na tathävidyä tadväàç ca pratyakñau, yataù praçno nirarthakaù syät apratyakñeëävidyävatävidyä-saàbandhe jïäte, kià tava syät? avidyäyä anartha-hetutvät parihartavyä syät yasyävidyä, sa täà parihariñyati nanu mamaivävidyä jänäsi tarhy avidyäà tadvantaà ca ätmänam jänämi, na tu pratyakñeëa anumänenaç cej jänäsi, kathaà saàbandhagrahaëam? na hi tava jïätuù jïeyabhütayävidyayä tat-käle saàbandho grahétuà çakyate, avidyäyä viñayatvenaiva jïätur upayuktatvät na ca jïätur avidyäyä ca saàbandhasya yo grahétä, jïänaà cänyat tad-viñayaà saàbhavati anavasthä-präpteù yadi jïäträpi jïeya-saàbandho jïäyate, anyo jïätä kalpyaù syät, tasyäpy anyaù, tasyäpy anyaù ity anavasthäparihäryä yadi punar avidyä jïeyä, anyad vä jïeyaà jïeyam eva tathä jïätäpi jïätaiva, na jïeyaà bhavati yadä caivam, avidyäduùkhitvädyair na jïätuù kñetrajïasya kiàcit duñyati nanu ayam eva doñaù, yat doñavat-kñetra-vijïätåtvam na ca vijïäna-svarüpasyaivävikriyasya vijïätåtvopacärät yathoñëatä-mätreëägnes tapti-kriyopacäraù, tadvat yathätra bhagavatä kriyäkäraka-phalätmatväbhäva ätmani svata eva darçitaù avidyädhyäropita eva kriyäkärakädir ätmany upacaryate tathä tatra tatra ya enaà vetti hantäram [Gétä 2.19], prakåteù kriyamäëäni guëaiù karmäëi sarvaçaù [Gétä 3.27], nädatte kasyacit päpam [Gétä 5.15] ity ädiprakaraëeñu darçitaù tathaiva ca vyäkhyätam asmäbhiù uttareñu ca prakaraëeñu darçayiñyämaù hanta! tarhy ätmani kriyä-käraka-phalätmatäyäù svato bhäve, avidyayä cädhyäropitatve, karmäëy avidvat-kartavyäny eva, na viduñäm iti präptam satyam evaà präptam, etad eva ca na hi deha-bhåtä çakyam ity atra darçayiñyämaù sarva-çästrärthopasaàhära-prakaraëe ca samäsenaiva kaunteya niñöhä jïänasya yä parä ity atra viçeñato darçayiñyämaù alam iha bahuprapaïcanena, iti upasaàhriyate 13.2 idaà çaréram [Gétä 13.2] ity-ädi-çlokopadiñöasya kñeträdhyäyärthasya saàgraha-çloko yam upanyasyate tat kñetraà yac cety ädi, vyäcikhyäsitasya hy arthasya saàgrahopanyäso nyäyya iti tat kñetraà yac ca yädåk ca yad-vikäri yataç ca yat sa ca yo yat-prabhävaç ca tat samäsena me çåëu 3 yan nirdiñöam idaà çaréram iti tat tac-chabdena parämåçati yac ca idaà nirdiñöaà kñetraà tat yädåk yädåçaà svakéyair dharmaiù ca-çabdaù samuccayärthaù yad-vikäri yo vikäro yasya tat yad-vikäri, yato yasmäc ca yat, käryam utpadyate iti väkya-çeñaù sa ca yaù kñetrajïo nirdiñöaù sa yat-prabhävo ye prabhävä upädhi-kåtäù çaktayo yasya sa yat-prabhävaç

ca tat kñetra-kñetrajïayor yäthätmyaà yathä-viçeñitaà samäsena saàkñepeëa me mama väkyataù çåëu çrutvävadhäraya ity arthaù 13.3 tat kñetra-kñetrajïa-yäthätmyaà vivakñitaà stauti çrotå-buddhi-prarocanärtham åñibhir bahudhä gétaà chandobhir vividhaiù påthak brahma-sütra-padaiç caiva hetumadbhir viniçcitaiù 4 åñibhir vasiñöhädibhir bahudhä bahu-prakäraà gétaà kathitam chandobhiç chandäàsi ågädéni taiç chandobhir vividhair nänä-bhävair nänä-prakäraiù påthag vivekato gétam kià ca, brahma-sütra-padaiç caiva brahmaëaù sücakäni väkyäni brahma-süträëi taiù padyate gamyate jïäyata iti täni padäny ucyante tair eva ca kñetra-kñetrajïa-yäthätmyam gétam ity anuvartate ätmety evopäséta ity evam ädibhir brahma-sütra-padair ätmä jïäyate hetumadbhir yukti-yuktair viniçcitair niùsaàçaya-rüpair niçcita-pratyayotpädakair ity arthaù 13.4 stutyäbhimukhébhütäyärjunäyäha bhagavän mahä-bhütäny ahaàkäro buddhir avyaktam eva ca indriyäëi daçaikaà ca païca cendriya-gocaräù 5 mahä-bhütäni mahänti ca täni sarva-vikära-vyäpakatväd bhütäni ca sükñmäëi sthüläni tv indriya-gocara-çabdenäbhidhäyiñyante ahaàkäro mahä-bhüta-käraëam ahaà-pratyayalakñaëaù ahaàkära-käraëaà buddhir adhyavasäya-lakñaëä tat-käraëam avyaktam eva ca, na vyaktam avyaktam avyäkåtam éçvara-çaktir mama mäyä duratyayä ity uktam eva-çabdaù prakåty-avadhäraëärtha etävaty eväñöadhä bhinnä prakåtiù ca-çabdo bheda-samuccayärthaù indriyäëi daça, çroträdéni païca buddhy-utpädakatväd buddhéndriyäëi väk-päëy-ädéni païca karma-nirvartakatvät karmendriyäëi täni daça ekaà ca kià tat? mana ekädaçaà saàkalpädyätmakam païca cendriya-gocaräù çabdädayo viñayäù täny etäni säàkhyäç catur-viàçati-tattväny äcakñate 13.5 athedänéà ätma-guëäù iti yän äcakñate vaiçeñikäs te pi kñetra-dharmä eva, na tu kñetrajïasyety äha bhagavän icchä dveñaù sukhaà duùkhaà saàghätaç cetanä dhåtiù etat kñetraà samäsena sa-vikäram udähåtam 6 icchä yaj-jätéyaà sukha-hetum artham upalabdhavän pürvam, punas taj-jätéyam upalabhamänas tam ädätum icchati sukha-hetur iti seyaà icchäntaù-karaëa-dharmo

jïeyatvät kñetram tathä dveñaù, yaj-jätéyam arthaà duùkha-hetutvenänubhütavän, punas taj-jätéyam artham upalabhamänas taà dveñöi so yaà dveño jïeyatvät kñetram eva tathä sukham anukülaà prasanna-sattvätmakaà jïeyatvät kñetram eva duùkhaà pratikülätmakam jïeyatvät tad api kñetram saàghäto dehendriyäëäà saàhatiù tasyäm abhivyaktäntaùkaraëa-våttiù, tapta iva loha-piëòe gniù ätma-caitanyäbhäsa-rasa-viddhä cetanä sä ca kñetraà jïeyatvät dhåtir yayävasäda-präptäni dehendriyäëi dhriyante sä ca jïeyatvät kñetram sarväntaù-karaëa-dharmopalakñaëärtham icchädi-grahaëam yata uktam upasaàharati etad iti etat kñetraà samäsena sa-vikäraà saha vikäreëa mahad-ädinä udähåtam uktam 13.6 yasya kñetra-bheda-jätasya saàhatiù idaà çaréraà kñetram [Gétä 13.2] ity uktam tat kñetraà vyäkhyätaà mahä-bhütädi-bheda-bhinnaà dhåty-antam kñetrajïo vakñyamäëa-viçeñaëaù yasya sa-prabhävasya kñetrajïasya parijïänäd amåtatvaà bhavati, tam jïeyaà yat tat pravakñyäméty ädinä sa-viçeñaëaà svayam eva vakñyati bhagavän adhunä tu taj-jïänasädhana-gaëam amänitvädi-lakñaëam, yasmin sati taj-jïeya-vijïäne yogyo dhikåto bhavati, yat-paraù saànyäsé jïäna-niñöha ucyate, tam amänitvädi-gaëaà jïäna-sädhanatväj jïänaçabda-väcyaà vidadhäti bhagavän amänitvam adambhitvam ahiàsä kñäntir ärjavam äcäryopäsanaà çaucaà sthairyam ätma-vinigrahaù 7 amänitvaà mänino bhävaù mänitvam ätmano çläghanam, tad-abhävo mänitvam adambhitvaà sva-dharma-prakaöékaraëaà dambhitvam, tad-abhävo dambhitvam ahiàsä hiàsanaà präëinäm apéòänam kñäntiù paräparädha-präptâv avikriyä ärjavam åjubhävo vakratvam äcäryopäsanaà mokña-sädhanopadeñöur äcäryasya çuçrüñädi-prayogeëa sevanam çaucaà käya-malänäà måj-jaläbhyäà prakñälanam antaç ca manasaù pratipakñabhävanayä rägädi-malänäm apanayanaà çaucam sthairyaà sthira-bhävaù, mokña-märga eva kåtädhyavasäyatvam ätma-vinigraha ätmano pakärakasya ätma-çabda-väcyasya kärya-karaëasaàghätasya vinigrahaù svabhävena sarvataù pravåttasya san-märga eva nirodha ätmavinigrahaù 13.7 kià ca indriyärtheñu vairägyam anahaàkära eva ca janma-måtyu-jarä-vyädhi-duùkha-doñänudarçanam 8 indriyärtheñu çabdädiñu dåñöädåñöeñu bhogeñu viräga-bhävo vairägyam anahaàkäro haàkäräbhäva eva ca janma-måtyu-jarä-vyädhi-duùkha-doñänudarçanaà janma ca måtyuç ca jarä ca vyädhayaç ca duùkhäni ca teñu janmädi-duùkhänteñu pratyekaà doñänudarçanam janmani garbha-väsa-yoni-dvära-niùsaraëaà doñaù, tasyänudarçanam älocanam tathä måtyau doñänudarçanam tathä jaräyäà prajïä-çakti-tejo-nirodha-doñänudarçanaà paribhütatä ceti tathä vyädhiñu çiro-rogädiñu doñänudarçanam tathä duùkheñu

adhyätmädhibhütädhidaiva-nimitteñu athavä duùkhäny eva doño duùkha-doñas tasya janmädiñu pürvavad anudarçanam duùkhaà janma, duùkhaà måtyuù, duùkhaà jarä, duùkhaà vyädhayaù duùkha-nimittatväj janmädayo duùkham, na punaù svarüpeëaiva duùkham iti evaà janmädiñu duùkha-doñänudarçanäd dehendriyädi-viñaya-bhogeñu vairägyam upajäyate tataù pratyag-ätmani pravåttiù karaëänäm ätma-darçanäya evaà jïäna-hetutväj jïänam ucyate janmädi-duùkha-doñänudarçanam 13.8 kià ca asaktir anabhiñvaìgaù putra-dära-gåhädiñu nityaà ca sama-cittatvam iñöäniñöopapattiñu 9 asaktiù saktiù saìga-nimitteñu viñayeñu préti-mätram, tad-abhävo saktiù anabhiñvaìgo bhiñvaìgäbhävaù abhiñvaìgo näma äsakti-viçeña evänanyätma-bhävanälakñaëaù yathänyasmin sukhini duùkhini väham eva sukhé, duùkhé ca, jévati måte väham eva jévämi mariñyämi ceti kva? ity äha putra-dära-gåhädiñu putreñu däreñu gåheñv ädigrahaëäd anyeñv apy atyanteñöeñu däsa-vargädiñu tac cobhayaà jïänärthatväj jïänam ucyate nityaà ca sama-cittatvaà tulya-cittatä kva? iñöäniñöopapattiñv iñöänäm aniñöänäà copapattayaù saàpräptayas täsv iñöäniñöopapattiñu nityam eva tulya-cittatä iñöopapattiñu na håñyati, na kupyati cäniñöopapattiñu tac caitan nityaà sama-cittatvaà jïänam 13.9 kià ca mayi cänanya-yogena bhaktir avyabhicäriëé vivikta-deça-sevitvam aratir jana-saàsadi 10 mayi ceçvare nanya-yogena apåthak-samädhinä nänyo bhagavato väsudevät paro sti, ataù sa eva no gatir ity evaà niçcitävyabhicäriëé buddhir ananya-yogaù, tena bhajanaà bhaktir na vyabhicaraëa-çélä avyabhicäriëé sä ca jïänam vivikta-deça-sevitvam viviktaù svabhävataù saàskäreëa väçucy-ädibhiù sarpa-vyäghrädibhiç ca rahito raëya-nadé-pulina-deva-gåhädibhir vivikto deçaù, taà sevituà çélam asyeti vivikta-deça-sevé, tad-bhävo vivikta-deça-sevitvam vivikteñu hi deçeñu cittaà prasédati yatas tataù ätmädi-bhävanä vivikta upajäyate ato vivaktadeça-sevitvaà jïänam ucyate aratir aramaëaà jana-saàsadi janänäà präkåtänäà saàskära-çünyänäm avinétänäà saàsat samaväyo jana-saàsat na saàskäravatäà vinétänäà saàsat tasyä jïänopakärakatvät ataù präkåta-jana-saàsady aratir jïänärthatväj jïänam 13.10 kià ca adhyätma-jïäna-nityatvaà tattva-jïänärtha-darçanam etaj jïänam iti proktam ajïänaà yad ato nyathä 11

adhyätma-jïäna-nityatvam ätmädi-viñayaà jïänam adhyätma-jïänam, tasmin nitya-bhävo nityatvam amänitvädénäà jïäna-sädhanänäà bhävanä-paripäka-nimittaà tattva-jïänam, tasyärtho mokñaù saàsäroparamaù tasyälocanaà tattva-jïänärtha-darçanam tattva-jïänaphalälocane hi tat-sädhanänuñöhäne pravåttiù syäd iti etad amänitvädi-tattva-jïänärthadarçanäntam uktaà jïänam iti proktaà jïänärthatvät ajïänaà yad ato smäd yathoktäd anyathä viparyayeëa mänitvaà dambhitvaà hiàsä kñäntir anärjavam ity ädy ajïänaà vijïeyaà pariharaëäya, saàsära-pravåtti-käraëatväd iti 13.11 yathoktena jïänena jïätavyaà kim? ity äkäìkñäyäm äha jïeyaà yat tat pravakñyämi yaj jïätvämåtam açnute anädimat paraà brahma na sat tan näsad ucyate 12 nanu yamäù niyamäç cämänitvädayaù na tair jïeyaà jïäyate na hy amänitvädi kasyacit vastunaù paricchedakaà dåñöam sarvatraiva ca yad-viñayaà jïänaà tad eva tasya jïeyasya paricchedakaà dåçyate na hy anya-viñayeëa jïänenänyad upalabhyate, yathä ghaöa-viñayeëa jïänenägniù naiña doñaù jïäna-nimittatväj jïänam ucyata iti hy avocäma jïäna-sahakärikäraëatväc ca jïeyaà jïätavyaà yat tat pravakñyämi prakarñeëa yathävat vakñyämi kiàphalaà tat? iti prarocanena çrotur abhimukhékaraëäyäha yaj jïeyaà jïätvämåtam amåtatvam açnute, na punar mriyata ity arthaù anädimat ädir asyästéti ädimat, nädimad anädimat kià tat? paraà niratiçayaà brahma, jïeyam iti prakåtam atra kecit anädi mat-param iti padaà chindanti, bahu-vréhiëokte rthe matupa änarthakyam aniñöaà syäd iti artha-viçeñaà ca darçayanti ahaà väsudeväkhyä parä çaktir yasya tan matparam iti satyam evam apunar-uktaà syät arthaç cet saàbhavati na tv arthaù saàbhavati, brahmaëaù sarva-viçeña-pratiñedhenaiva vijijïäpayiñitvän na sat tan näsad ucyate iti viçiñöaçaktimattva-pradarçanaà viçeña-pratiñedhaç ceti vipratiñiddham tasmät matupo bahu-vréhiëä samänärthatve pi prayogo çloka-püraëärthaù amåtatva-phalaà jïeyaà mayocyata iti prarocanenäbhimukhékåtyäha na sat taj jïeyam ucyate iti näpy asat tad ucyate nanu mahatä parikara-bandhena kaëöha-raveëodghuñya jïeyaà pravakñyäméti, ananurüpam uktaà na sat tan näsad ucyata iti na, anurüpam evoktam katham? sarväsu hy upaniñatsu jïeyaà brahma neti neti [BAU 2.3.6] asthülam anaëu [BAU 3.8.8] ity ädi-viçeñapratiñedhenaiva nirdiçyate, nedaà tad iti väco gocatvät nanu na tad asti, yad vastv asti-çabdena nocyate athästi-çabdena nocyate, nästi taj jïeyam vipratiñiddhaà ca jïeyaà tad asti-çabdena nocyate iti ca na tävan nästi, nästi-buddhyaviñayatvät nanu sarvä buddhayo sti-nästi-buddhy-anugatä eva tatraivaà sati jïeyam apy asti-buddhyanugata-pratyaya-viñayaà vä syät, nästi-buddhy-anugata-pratyaya-viñayaà vä syät na, aténdriyatvenobhaya-buddhy-anugata-pratyayäviñayatvät yad dhéndriya-gamyaà vastu ghaöädikam, tad asti-buddhy-anugata-pratyaya-viñayaà vä syät, nästi-buddhy-anugata-

pratyaya-viñayaà vä syät idaà tu jïeyam aténdriyatvena çabdaika-pramäëa-gamyatvän na ghaöädivad ubhaya-buddhy-anugata-pratyaya-viñayam ity ato na sat tan näsad ity ucyate yat tüktam viruddham ucyate, jïeyaà tan na sat tan näsad ucyata iti na viruddham, anyad eva tad-viditäd atho aviditäd adhi [KenaU 1.3] iti çruteù çrutir api viruddhärthä iti cet yathä yajïäya çäläm ärabhya yajïam ko hi tad veda yady amuñmin loke sti vä na veti [TaittS 6.1.1] ity evam iti cet, na viditäviditäbhyäm anyatva-çruter avaçya-vijïeyärtha-pratipädanaparatvät yady amuñmin ity ädi tu vidhi-çeño rtha-vädaù upapatteç ca sad-asad-ädi-çabdair brahma nocyata iti sarvo hi çabdo rtha-prakäçanäya prayuktaù çrüyamäëaç ca çrotåbhir jäti-kriyä-guëasaàbandha-dväreëa saàketa-grahaëa-sa-vyapekñärthaà pratyäyayati nänyathä, adåñöatvät tad yathä gaur açva iti vä jätitaù, pacati paöhatéti vä kriyätaù, çuklaù kåñëa iti vä guëataù, dhané gomän iti vä saàbandhataù na tu brahma jätimat, ato na sad-ädi-çabda-väcyam näpi guëavat, yena guëa-çabdenocyeta, nirguëatvät näpi kriyä-çabda-väcyaà niñkriyatvän niñkalaà niñkriyaà çäntam [ÇvetU 6.19] iti çruteù na ca saàbandhé, ekatvät advayatväd aviñayatväd ätmatväc ca na kenacit, çabdenocyata iti yuktam yato väco nivartante [TaittU 2.9] ity ädi-çrutibhiç ca 13.12 sac-chabda-pratyayäviñayatväd asattväçaìkäyäà jïeyasya sarva-präëi-karaëopädhi-dväreëa tad-astitvaà pratipädayan tad-äçaìkä-nivåtty-artham äha sarvataù päëi-pädaà tat sarvato kñi-çiro-mukham sarvataù çrutimal loke sarvam ävåtya tiñöhati 13 sarvataù päëi-pädaà sarvataù päëayaù pädäç cäsyeti sarvataù päëi-pädaà taj jïeyam sarvapräëi-karaëopädhibhiù kñetrajïasyästitvaà vibhävyate kñetrajïaç ca kñetropädhita ucyate kñetraà ca päëi-pädädibhir anekadhä bhinnam kñetropädhi-bheda-kåtaà viçeña-jätaà mithyaiva kñetrajïasya, iti tad-apanayanena jïeyatvam uktam na sat tan näsad ucyate iti upädhi-kåtaà mithyä-rüpam apy astitvädhigamäya jïeya-dharmavat parikalpya ucyate sarvataù päëi-pädam ity ädi tathä hi saàpradäya-vidäà vacanam adhyäropäpavädäbhyäà niñprapaïcaà prapaïcyate iti sarvatra sarva-dehävayavatvena gamyamänäù päëi-pädädayo jïeya-çakti-sad-bhäva-nimitta-svakäryä iti jïeya-sad-bhäve liìgäni jïeyasyeti upacärata ucyante tathä vyäkhyeyam anyat sarvataù päëi-pädaà taj jïeyam sarvato kñi-çiromukhaà sarvato kñéëi çiräàsi mukhäni ca yasya tat sarvato kñi-çiro-mukham sarvataù çrutimat çrutiù çravaëendriyam, tat yasya tat çrutimat loke präëi-nikäye sarvam ävåtya saàvyäpya tiñöhati sthitià labhate 13.13 upädhibhüta-päëi-pädädéndriyädhyäropaëäj jïeyasya tadvattäçaìkä mä bhüd ity evam arthaù çlokärambhaù

sarvendriya-guëäbhäsaà sarvendriya-vivarjitam asaktaà sarva-bhåc caiva nirguëaà guëa-bhoktå ca 14 sarvendriya-guëäbhäsaà sarväëi ca tänéndriyäëi çroträdéni buddhéndriyakarmendriyäkhyäni, antaù-karaëe ca buddhi-manasé, jïeyopädhitvasya tulyatvät, sarvendriyagrahaëena gåhyante api ca, antaù-karaëopädhi-dväreëaiva çroträdénäm api upädhitvam ity ato ntaù-karaëa-bahiñkaraëopädhi-bhütaiù sarvendriya-guëair adhyavasäya-saàkalpaçravaëa-vacanädibhir avabhäsate iti sarvendriya-guëäbhäsaà sarvendriya-vyäpärair vyäpåtam iva taj jïeyam ity arthaù dhyäyatéva leläyatéva [BAU 4.3.7] iti çruteù kasmät punaù käraëän na vyäpåtam eveti gåhyata ity ataù äha sarvendriya-vivarjitam, sarva-karaëa-rahitam ity arthaù ato na karaëa-vyäpäraiù vyäpåtaà taj jïeyam yas tv ayaà mantraù apäëi-pädo javano grahétä paçyaty acakñuù sa såëoty akarëaù [ÇvetU 3.19] ity ädiù sa sarvendriyopädhi-guëänuguëya-bhajana-çaktimat taj jïeyam ity evaà pradarçanärthaù, na tu säkñäd eva javanädi-kriyävattva-pradarçanärthaù andho maëim avindad [TaittÄ 1.11] ity ädi-manträrthavat tasya mantrasyärthaù yasmät sarva-karaëavarjitaà jïeyam, tasmäd asaktaà sarva-saàçleñavarjitam yadyapy evam, tathäpi sarva-bhåc caiva sad-äspadaà hi sarvaà sarvatra sad-buddhy-anugamät na hi mågatåñëikädayo pi niräspadä bhavanti ataù sarva-bhåt sarvaà bibhartéti syäd idaà cänyaj jïeyasya sattvädhigama-dväram nirguëaà sattva-rajas-tamäàsi guëäs tair varjitaà taj jïeyam, tathäpi guëa-bhoktå ca guëänäà sattva-rajas-tamasäà çabdädi-dväreëa sukha-duùkhamohäkära-pariëatänäà bhoktå copalabdhå ca taj jïeyam ity arthaù 13.14 kià ca bahir antaç ca bhütänäm acaraà caram eva ca sükñmatvät tad avijïeyaà düra-sthaà cäntike ca tat 15 bahis tvak-paryantaà deham ätmatvenävidyä-kalpitam apekñya tam evävavadhià kåtvä bahir ucyate tathä pratyag-ätmänam apekñya deham evävadhià kåtvä antar ucyate bahir antaç cety ukte madhye bhäve präpte, idam ucyate acaraà caram eva ca, yac caräcaraà dehäbhäsam api tad eva jïeyaà, yathä rajju-sarpäbhäsaù yady acaraà caram eva ca syät vyavahära-viñayaà sarvaà jïeyam, kim-artham idam iti sarvair na vijïeyam? ity ucyate satyaà sarväbhäsaà tat tathäpi vyomavat sükñmam ataù sükñmatvät svena rüpeëa taj jïeyam apy avijïeyam aviduñäm viduñäà tu, ätmaivedaà sarvam [BAU 7.25.2] brahmaivedaà sarvam [BAU 2.5.1] ity ädi-pramäëato nityaà vijïätam avijïätatayä düra-sthaà varña-sahasra-koöyäpy aviduñäm apräpyatvät antike ca tat, ätmatväd viduñäm 13.15 kià ca avibhaktaà ca bhüteñu vibhaktam iva ca sthitam

bhüta-bhartå ca taj jïeyaà grasiñëu prabhaviñëu ca 16 avibhaktaà ca pratidehaà vyomavat tad ekam bhüteñu sarva-präëiñu vibhaktam iva ca sthitaà deheñv eva vibhävyamänatvät bhüta-bhartå ca bhütäni bibharti taj jïeyaà bhütabhartå ca sthiti-käle pralaya-käle grasiñëu grasana-çélam utpatti-käle prabhaviñëu ca prabhavana-çélaà yathä rajjvädiù sarpäder mithyä-kalpitasya 13.16 kià ca, sarvatra vidyamänam api san nopalabhyate cet, jïeyaà tamas tarhi? na kià tarhi? jyotiñäm api taj jyotis tamasaù param ucyate jïänaà jïeyaà jïäna-gamyaà hådi sarvasya viñöhitam 17 jyotiñäm ädity-ädénäm api taj jïeyaà jyotiù ätma-caitanya-jyotiñeddhäni hy ädity-ädéni jyotéàñi dépyante, yena süryas tapati tejaseddhaù [TaittBr 3.12.9], tasya bhäsä sarvam idaà vibhäti [ÇvetU 6.14] éty ädi-çrutibhyaù småte ca ihaiva yad äditya-gataà tejaù [Gétä 15.12] ity ädeù tamaso jïänät param aspåñöam ucyate jïänäder duùsaàpädana-buddhyä präptävasädasyottambhanärtham äha jïänam amänitvädi jïeyam jïeyaà yat tat pravakñyäméty [Gétä 13.13] ädinoktam jïäna-gamyam jïeyam eva jïätaà saj jïäna-phalam iti jïäna-gamyam ucyate jïäyamänaà tu jïeyam tad etat trayam api hådi buddhau sarvasya präëi-jätasya viñöhitaà viçeñeëa sthitam tatraiva hi trayaà vibhävyate 13.17 yathoktärthopasaàhärärtho yaà çloka ärabhyate iti kñetraà tathä jïänaà jïeyaà coktaà samäsataù mad-bhakta etad vijïäya mad-bhäväyopapadyate 18 ity evaà kñetraà mahä-bhütädi-dhåty-antaà, tathä jïänam amänitvädi tattva-jïänärthadarçana-paryantaà, jïeyaà ca jïeyaà yat tat ity ädi tamasaù param ucyate ity evam antam uktaà samäsataù saàkñepataù etävän sarvo hi vedärtho gétärthaç copasaàhåtyoktaù asmin samyag-darçane ko dhikriyate? ity ucyate mad-bhakto mayéçvare sarvajïe parama-gurau väsudeve samarpita-sarvätma-bhävo yat paçyati çåëoti spåçati vä sarvam eva bhagavän väsudevaù ity evaà-grahäviñöa-buddhir mad-bhaktaù sa etad yathoktaà samyag darçanaà vijïäya, mad-bhäväya mama bhävo mad-bhävaù paramätma-bhävas tasmai mad-bhäväya upapadyate, mokñaà gacchati 13.18 tatra saptame éçvarasya dve prakåté upanyaste paräpare kñetra-kñetrajïa-lakñaëe etad-yonéni bhütäni [Gétä 7.7] iti coktam kñetra-kñetrajïa-prakåti-dvaya-yonitvaà kathaà bhütänäm ity ayam artho dhunocyate

prakåtià puruñaà caiva viddhy anädé ubhäv api vikäräàç ca guëäàç caiva viddhi prakåti-saàbhavän 19 prakåtià puruñaà caiva éçvarasya prakåté tau prakåti-puruñau ubhäv apy anädi viddhi, na vidyate ädir yayos tau anädé nityeçvaratväd éçvarasya tat-prakåtyor api yuktaà nityatvena bhavitum prakåti-dvayavattvam eva héçvarasyeçvaratvam yäbhyäà prakåtibhyäm éçvaro jagad-utpatti-sthiti-pralaya-hetus te dve nädé satyau saàsärasya käraëam nädé anädé iti tat-puruña-samäsaà kecit varëayanti tena hi kileçvarasya käraëatvaà sidhyati yadi punaù prakåti-puruñäv eva nityau syätäà tat-kåtam eva jagat, neçvarasya jagataù kartåtvam tad asat präk prakåti-puruñayor utpatter éçitavyäbhäväd éçvarasyänéçvaratvaprasaìgät, saàsärasya nirnimittatve nirmokña-prasaìgät çästränarthakya-prasaìgäd bandhamokñäbhäva-prasaìgäc ca nityatve punar éçvarasya prakåtyoù sarvam etad upapannaà bhavet katham? vikäräàç ca guëäàç caiva vakñyamäëän vikärän buddhy-ädidehendriyäntän guëäàç ca sukha-duùkha-moha-pratyayäkära-pariëatän viddhi jänéhi prakåti-saàbhavän prakåtir éçvarasya vikära-käraëa-çaktis triguëätmikä mäyä sä saàbhavo yeñäà vikäräëäà guëänäà ca tän vikärän guëäàç ca viddhi prakåti-saàbhavän prakåtipariëämän 13.19 ke punas te vikäräù guëäç ca prakåti-saàbhaväù? ity äha -- kärya-karaëa-kartåtve hetuù prakåtir ucyate puruñaù sukha-duùkhänäà bhoktåtve hetur ucyate 20 kärya-karaëa-kartåtve käryaà çaréraà karaëäni tat-sthäni trayodaça dehasyärambhakäëi bhütäni païca viñayäç ca prakåti-saàbhaväù vikäräù pürvoktä iha kärya-grahaëena gåhyante guëäç ca prakåti-saàbhaväù sukha-duùkha-mohätmakäù karaëäçrayatvät karaëa-grahaëena gåhyante teñäà kärya-karaëänäà kartåtvam utpädakatvaà yat tat kärya-karaëa-kartåtvaà tasmin kärya-karaëa-kartåtve hetuù käraëam ärambhakatvena prakåtir ucyate evaà käryakaraëa-kartåtvena saàsärasya käraëaà prakåtiù kärya-käraëa-kartåtve ity asminn api päöhe, käryaà yat yasya pariëämas tat tasya käryaà vikäro vikäri käraëaà tayor vikära-vikäriëoù kärya-käraëayoù kartåtve iti athavä, ñoòäça vikäräù käryaà sapta prakåti-vikåtayaù käraëam täny eva kärya-käraëäny ucyante teñäà kartåtve hetuù prakåtir ucyate, ärambhakatvenaiva puruñaç ca saàsärasya käraëaà yathä syät tad ucyate puruño jévaù kñetrajïo bhoktä iti paryäyaù, sukha-duùkhänäà bhogyänäà bhoktåtve upalabdhåtve hetur ucyate kathaà punar anena kärya-karaëa-kartåtvena sukha-duùkha-bhoktåtvena ca prakåti-puruñayoù saàsära-käraëatvam ucyate? ity atrocyate kärya-karaëa-sukha-duùkha-rüpeëa hetuphalätmanä prakåteù pariëämäbhäve, puruñasya ca cetanasyäsati tad-upalabdhåtve, kutaù saàsäraù syät? yadä punaù kärya-karaëa-sukha-duùkha-svarüpeëa hetu-phalätmanä pariëatayä prakåtyä bhogyayä puruñasya tad-viparétasya bhoktåtvenävidyä-rüpaù saàyogaù

syät, tadä saàsäraù syäd iti ato yat prakåti-puruñayoù kärya-karaëa-kartåtvena sukhaduùkha-bhoktåtvena ca saàsära-käraëatvam uktam, tad yuktam kaù punar ayaà saàsäro näma? sukha-duùkha-saàbhogaù saàsäraù puruñasya ca sukha-duùkhänäà saàbhoktåtvaà saàsäritvam iti 13.20 yat puruñasya sukha-duùkhänäà bhoktåtvaà saàsäritvam ity uktaà tasya tat kià-nimittam ity ucyate puruñaù prakåti-stho hi bhuìkte prakåtijän guëän käraëaà guëa-saìgo sya sad-asad-yoni-janmasu 21 puruño bhoktä prakåti-sthaù prakåtäv avidyä-lakñaëäyäà kärya-karaëa-rüpeëa pariëatäyäà sthitaù prakåti-sthaù prakåtim ätmatvena gataù ity etat hi yasmät tasmäd bhuìkte upalabhata ity arthaù prakåtijän prakåtito jätän sukha-duùkha-mohäkäräbhivyaktän guëän sukhé, duùkhé, müòhaù, paëòito ham ity evam satyäm apy avidyäyäà sukha-duùkhamoheñu guëeñu bhujyamäneñu yaù saìga ätma-bhävaù saàsärasya sa pradhänaà käraëaà yasya puruñasya janmanaù sa yathä-kämo bhavati tat kratur bhavati [BAU 4.4.5] ity ädi çruteù tad etad äha käraëaà hetur guëa-saìgo guëeñu saìgo sya puruñasya bhoktuù sadasad-yoni-janmasu satyaç cäsatyaç ca yonayaù sad-asad-yonayas täsu sad-asad-yonuñu janmäni sad-asad-yoni-janmäni, teñu sad-asad-yoni-janmañu viñaya-bhüteñu käraëaà guëasaìgaù athavä, sad-asad-yoni-janmasu asya saàsärasya käraëaà guëa-saìga iti saàsärapada-madhyähäryam sad-yonayo devädi-yonayaù asad-yonayaù paçvädi-yonayaù sämarthyät sad-asad-yonayaù manuñya-yonayo py aviruddhäù drañöävyäù etad uktaà bhavati prakåti-sthatväkhyävidyä guëeñu ca saìgaù kämaù saàsärasya käraëam iti tac ca parivarjanäya ucyate asya ca nivåtti-käraëaà jïäna-vairägye sa-saànyäse gétäçästre prasiddham tac ca jïänaà purastäd upanyastaà kñetra-kñetrajïa-viñayam yaj jïätvämåtam açnute [Gétä 12.13] iti uktaà cänyäpohenätad-dharmädhyäropeëa ca 13.21 tasyaiva punaù säkñän nirdeçaù kriyate upadrañöänumantä ca bhartä bhoktä maheçvaraù paramätmeti cäpy ukto dehe smin puruñaù paraù 22 upadrañöä samépa-sthaù san drañöä svayam avyäpåtaù yathä åtvig-yajamäneñu yajïa-karmavyäpåteñu taöastho nyo vyäpåto yajïa-vidyä-kuçalaù åtvig-yajamäna-vyäpära-guëa-doñäëäm ékñitä, tadvac ca kärya-karaëa-vyäpäreñu sa-vyäpäräëäà sämépyena drañöä upadrañöä athavä, deha-cakñur-mano-buddhy-ätmäno drañöäraù teñäà bähyo drañöä dehaù tata ärabhyäntaratamaç ca pratyak samépe ätmä drañöä, yataù paro ntaratamo nästi drañöä so tiçaya-sämépyena drañöåtväd upadrañöä syät yajïopadrañöåavad vä sarva-viñayé-karaëäd upadrañöä anumantä ca anumodanam anumananaà kurvatsu tat-kriyäsu paritoñas tat-

kartänumantä ca athavä, anumantä kärya-karaëa-pravåttiñu svayam apravåtto pi pravåtta iva tad-anukülo vibhävyate, tenänumantä athavä, pravåttän sva-vyäpäreñu tat-säkñi-bhütaù kadäcid api na nivärayatéty anumantä bhartä bharaëaà näma dehendriya-mano-buddhénäà saàhatänäà caitanyätma-pärärthyena nimitta-bhütena caitanyäbhäsänäà yat svarüpa-dhäraëam, tac caitanyätma-kåtam eveti bhartä ätmety ucyate bhoktä agny-uñëavan nitya-caitanya-svarüpeëa buddheù sukha-duùkhamohätmakäù pratyayäù sarva-viñaya-viñayäç caitanyätma-grastä iva jäyamänä vibhaktä vibhävyante iti bhoktä ätmocyate maheçvaraù sarvätmatvät svatantratväc ca mahän éçvaraç ceti maheçvaraù paramätmä dehädénäà buddhy-antänäà pratyag-ätmatvena kalpitänäm avidyayä parama upadrañöåtvädi-lakñaëa ätmeti paramätmä so ntaù paramätmä ity anena çabdena cäpy uktaù kathitaù çrutau kväsau? asmin dehe puruñaù paro vyaktät uttamaù puruñas tv anyaù paramätmety udähåtaù [Gétä 13.3] iti yo vakñyamäëaù kñetrajïaà cäpi mäà viddhi [Gétä 13.2] iti upanyasto vyäkhyäyopasaàhåtaç ca 13.22 tam etaà yathokta-lakñaëam ätmänam ya evaà vetti puruñaà prakåtià ca guëaiù saha sarvathä vartamäno pi na sa bhüyo bhijäyate 23 ya evaà yathokta-prakäreëa vetti puruñaà säkñäd ätma-bhävena ayam aham asmi iti prakåtià ca yathoktäm avidyä-lakñaëäà guëaiù sva-vikäraiù saha nivartitäm abhävam äpäditäà vidyayä, sarvathä sarva-prakäreëa vartamäno pi sa bhüyaù punaù patite smin vidvac-charére dehäntaräya näbhijäyate notpadyate, dehäntaraà na gåhëätéty arthaù apiçabdät kim u vaktavyaà? sva-våtta-stho na jäyate ity abhipräyaù nanu, yady api jïänotpatty-anantaraà punar-janmäbhäva uktaù, tathäpi präg jïänotpatteù kåtänäà karmaëäm uttara-käla-bhävinäà ca yäni cätikräntäneka-janma-kåtäni teñäà ca phalam adattvä näço na yukta iti syus tréëi janmäni kåta-vipraëäço hi na yukta iti, yathä phale pravåttänäm ärabdha-janmanäà karmaëäm na ca karmaëäà viçeño vagamyate tasmät tri-prakäräëy api karmäëi tréëi janmäny ärabheran saàhatäni vä sarväëy ekaà janmärabheran anyathä kåta-vinäçe sati sarvatränäçväsa-prasaìgaù, çästränarthakyaà ca syät ity ataù idam ayuktam uktam na sa bhüyo bhijäyate iti na kñéyante cäsya karmäëi [MuëòU 2.2.8], brahma veda brahmaiva bhavati [MuëòU 3.2.9], tasya tävad eva ciram [ChäU 6.14.2], iñékä-tülavat sarväëi karmäëi pradüyante [ChäU 5.24.3] ity ädi-çruti-çatebhya ukto viduñaù sarva-karma-dähaù ihäpi cokto yathaidhäàsi [Gétä 4.37] ity ädinä sarva-karma-dähaù vakñyati copapatteç ca avidyä-käma-kleça-béja-nimittäni hi karmäëi janmäntaräìkuram ärabhante ihäpi ca sähaàkäräbhisaàdhéni karmäëi phalärambhakäëi, netaräëéti tatra tatra bhagavatoktam béjäny agny-upadagdhäni na rohanti yathä punaù jïäna-dagdhais tathä kleçair nätmä saàpadyate punaù [Mbh 3.200.10] iti ca

astu tävaj jïänotpatty-uttara-käla-kåtänäà karmaëäà jïänena dähaù, jïäna-saha-bhävitvät na tv iha janmani jïänotpatteù präk kåtänäà karmaëäm atéta-janma-kåtänäà ca däho yuktaù na sarva-karmäëéti viçeñaëät jïänottara-käla-bhävinäm eva sarva-karmaëäm iti cet, na saàkoce käraëänupapatteù yat tüktam yathä vartamäna-janmärambhakäëi karmäëi na kñéyante phala-dänäya pravåttäny eva saty api jïäne, tathänärabdha-phalänäm api karmaëäà kñayo na yukta iti, tad asat katham? teñäà mukteñuvat pravåtta-phalatvät yathä pürvaà lakñya-vedhäya mukta iñuù dhanuño lakñya-vedhottara-kälam api ärabdha-vega-kñayät patanenaiva nivartate, evaà çarérärambhakaà karma çaréra-sthiti-prayojane nivåtte pi, ä saàskära-vega-kñayät pürvavat vartata eva yathä sa eva iñuù pravåtti-nimittänärabdha-vegas tv amukto dhanuñi prayukto pi upasaàhriyate, tathänärabdha-phaläni karmäëi sväçrayasthäny eva jïänena nirbéjé-kriyanta iti patite smin vidvac-charére na sa bhüyo bhijäyate iti yuktam evoktam iti siddham 13.23 aträtma-darçane upäya-vikalpä ime dhyänädaya ucyante dhyänenätmani paçyanti kecid ätmänam ätmanä anye säàkhyena yogena karma-yogena cäpare 24 dhyänena dhyänaà näma çabdädibhyo viñayebhyaù çroträdéni karaëäni manasy upasaàhåtya, manaç ca pratyak-cetanayitari, ekägratayä yac cintanaà tad dhyänam tathä, dhyäyatéva bakaù, dhyäyatéva påthivé, dhyäyantéva parvatäù [ChäU 7.6.1] iti upamopädänät taila-dhärävat saàtato vicchinna-pratyayo dhyänam tena dhyänena ätmani buddhau paçyanty ätmänaà pratyak-cetanam ätmanä svenaiva pratyak-cetanena dhyänasaàskåtenäntaù-karaëena kecid yoginaù anye säàkhyena yogena säàkhyaà näma ime sattva-rajas-tamäàsi guëä mayä dåçyä ahaà tebhyo nyas tad-vyäpära-säkñi-bhüto nityo guëavilakñaëa ätmeti cintanam eña säàkhyo yogaù tena paçyanti ätmänam ätmanety anuvartate karma-yogena karmaiva yogaù éçvarärpaëa-buddhyänuñöhéyamänaà ghaöana-rüpaà yogärthatväd yoga ucyate guëataù tena sattva-çuddhi-jïänotpatti-dväreëa cäpare 13.24 anye tv evam ajänantaù çrutvänyebhya upäsate te pi cätitaranty eva måtyuà çruti-paräyaëäù 25 anye tv eñu vikalpeñu anyatamenäpy evaà yathoktam ätmänam ajänanto nyebhyaù äcäryebhyaù çrutvä idam eva cintayata ity uktä upäsate çraddadhänäù santaç cintayanti te pi cätitaranty eva atikrämanty eva måtyum måtyu-yuktaà saàsäram ity etat çrutiparäyaëäù çrutiù çravaëaà param ayanaà gamanaà mokña-märga-pravåttau paraà sädhanaà yeñäà te çruti-paräyaëäù kevala-paropadeça-pramäëäù svayaà viveka-rahitä ity abhipräyaù kim u vaktavyam pramäëaà prati svatanträ vivekino måtyum atitarantéty abhipräyaù 13.25

kñetrajïaà cäpi mäà viddhi [Gétä 13.3] iti kñetrajïeçvarakatva-viñayaà jïänaà mokñasädhanaà, yaj jïätvämåtam açnute [Gétä 13.13] ity uktam tat kasmät hetoù? iti tad-dhetupradarçanärthaà çloka ärabhyate yävat saàjäyate kiàcit sattvaà sthävara-jaìgamam kñetra-kñetrajïa-saàyogät tad viddhi bharatarñabha 26 yävat yat kiàcit saàjäyate samutpadyate sattvaà vastu kim aviçeñeëa? nety äha sthävara-jaìgamaà sthävaraà jaìgamaà ca kñetra-kñetrajïa-saàyogät taj jäyate ity evaà viddhi jänéhi bharatarñabha kaù punar ayaà kñetra-kñetrajïayoù saàyogo bhipretaù? na tävat rajjveva ghaöasyävayavasaàçleña-dvärakaù saàbandha-viçeñaù saàyogaù kñetreëa kñetrajïasya saàbhavati, äkäçavat niravayavatvät näpi samaväya-lakñaëas tantu-paöayor iva kñetra-kñetrajïayor itaretara-käryakäraëa-bhävänabhyupagamät ity ucyate kñetra-kñetrajïayor viñaya-viñayiëor bhinnasvabhävayor itaretara-tad-dharmädhyäsa-lakñaëaù saàyogaù kñetra-kñetrajïa-svarüpa-vivekäbhäva-nibandhanaù, rajju-çuktikädénäà tad-viveka-jïänäbhäväd adhyäropita-sarpa-rajatädisaàyogavat so yam adhyäsa-svarüpaù kñetra-kñetrajïa-saàyogo mithyä-jïäna-lakñaëaù yathä-çästraà kñetra-kñetrajïa-lakñaëa-bheda-parijïäna-pürvakaà präk darçita-rüpät kñeträn muïjäd iveñékäà yathokta-lakñaëaà kñetrajïaà pravibhajya na sat tan näsad ucyate [Gétä 13.13] ity anena nirasta-sarvopädhi-viçeñaà jïeyaà brahma-svarüpeëa yaù paçyati, kñetraà ca mäyä-nirmita-hasti-svapna-dåñöa-vastuvad gandharva-nagarädivad asad eva sad ivävabhäsate ity evaà niçcita-vijïäno yaù, tasya yathokta-samyag-darçana-virodhäd apagacchati mithyä-jïänam tasya janma-hetor apagamäd ya evaà vetti puruñaà prakåtià ca guëaiù saha [Gétä 13.25] ity anena vidvän bhüyo näbhijäyate iti yad uktam, tad upapannam uktam 13.26 na sa bhüyo bhijäyate [Gétä 13.24] iti samyag darçana-phalam avidyädi-saàsära-béja-nivåttidväreëa janmäbhäva uktaù janma-käraëaà cävidyä-nimittakaù kñetra-kñetrajïa-saàyoga uktaù atas tasyäù avidyäyä nivartakaà samyag-darçanam uktam api punaù çabdäntareëocyate samaà sarveñu bhüteñu tiñöhantaà parameçvaram vinaçyatsv avinaçyantaà yaù paçyati sa paçyati 27 samaà nirviçeñaà tiñöhantaà sthitià kurvantam kva? sarveñu samasteñu bhüteñu brahmädi-sthävaränteñu präëiñu kam? parameçvaraà dehendriya-mano-buddhyavyaktätmano pekñya parameçvaraù, taà sarveñu bhüteñu samaà tiñöhantam täni viçinañöi vinaçyatsv iti taà ca parameçvaram avinaçyantam iti, bhütänäà parameçvarasya cätyantavailakñaëya-pradarçanärtham katham? sarveñäà hi bhäva-vikäräëäà jani-lakñaëo bhävavikäro mülam janmottara-käla-bhävino nye sarve bhäva-vikärä vinäçäntäù vinäçät paro na

kaçcid asti bhäva-vikäraù, bhäväbhävät sati hi dharmiëi dharmä bhavanti ato ntya-bhävavikäräbhävänuvädena pürva-bhävinaù sarve bhäva-vikäräù pratiñiddhä bhavanti saha käryaiù tasmät sarva-bhütaiù vailakñaëyam atyantam eva parameçvarasya siddham, nirviçeñatvam ekatvaà ca ya evaà yathoktaà parameçvaraà paçyati, sa paçyati nanu sarvo pi lokaù paçyati, kià viçeñaëeneti satyaà paçyati kià tu viparétaà paçyati ato viçinañöi sa eva paçyatéti yathä timira-dåñöir anekaà candraà paçyati, tam apekñya ekacandra-darçé viçiñyate sa eva paçyatéti tathaivehäpy ekam avibhaktaà yathoktaà ätmänaà yaù paçyati, sa vibhaktän ekätma-viparéta-darçibhyo viçiñyate sa eva paçyatéti itare paçyanto pi na paçyanti viparéta-darçitvät aneka-candra-darçivad ity arthaù 13.27 yathoktasya samyag-darçanasya phala-vacanena stutiù kartavyä iti çloka ärabhyate samaà paçyan hi sarvatra samavasthitam éçvaram na hinasty ätmanätmänaà tato yäti paräà gatim 28 samaà paçyann upalabhamäno hi yasmät sarvatra sarva-bhüteñu samavasthitaà tulyatayävasthitam éçvaram atétänantara-çlokokta-lakñaëam ity arthaù samaà paçyan kim? na hinasti hiàsäà na karoti ätmanä svenaiva svam ätmänam tat-tad-ahiàsanäd yäti paräà prakåñöäà gatià mokñäkhyäm nanu naiva kaçcit präëé svayaà svam ätmänaà hinasti katham ucyate präptam na hinastéti? yathä na påthivyäm näntarikñe na divy agniç cetavyaù [TaittS 5.2.7.1] ity ädi naiña doñaù, ajïänäm ätma-tiraskaraëopapatteù sarvo hy ajïo tyanta-prasiddhaà säkñäd aparokñäd ätmänaà tiraskåtyänätmänam ätmatvena parigåhya, tam api dharmädharmau kåtvopättam ätmänaà hatvänyam ätmänam upädatte navaà, taà caivaà hatvänyam evaà tam api hatvänyam ity evam upättam upättam ätmänaà hantéty ätmahä sarvo jïaù yas tu paramärthätmäsäv api sarvadävidyayä hata iva vidyamäna-phaläbhäväd iti sarve ätma-hana evävidväàsaù yas tv itaro yathoktätma-darçé, sa ubhayathäpi ätmanätmänaà na hinasti na hanti tato yäti paräà gatim yathoktaà phalaà tasya bhavatéty arthaù 13.28 sarva-bhüta-stham éçvaraà samaà paçyan na hinasty ätmanätmänam [Gétä 13.28] ity uktam tad anupapannaà sva-guëa-karma-vailakñaëya-bheda-bhinneñv ätmasu, ity etad äçaìkyäha prakåtyaiva ca karmäëi kriyamäëäni sarvaçaù yaù paçyati tathätmänam akartäraà sa paçyati 29 prakåtyä prakåtir bhagavato mäyä triguëätmikä mäyäà tu prakåtià vidyäd [ÇvetU 4.10] iti mantra-varëät tayä prakåtyaiva ca nänyena mahad-ädi-kärya-käraëäkära-pariëatayä karmäëi väì-manaù-käyärabhyäëi kriyamäëäni nirvartyamänäni sarvaçaù sarva-prakärair yaù paçyaty upalabhate, tathätmänaà kñetrajïam akartäraà sarvopädhi-vivarjitaà sa paçyati, sa

paramärtha-darçéty abhipräyaù nirguëasyäkartur nirviçeñasyäkäçasyeva bhede pramäëänupapattir ity arthaù 13.29 punar api tad eva samyag darçanaà çabdäntareëa prapaïcayati yadä bhüta-påthag-bhävam ekastham anupaçyati tata eva ca vistäraà brahma saàpadyate tadä 30 yadä yasmin käle bhüta-påthag-bhävaà bhütänäà påthag-bhävaà påthaktvam ekasminn ätmani sthitaà eka-stham anupaçyati çästräcäryopadeçam anu ätmänaà pratyakñatvena paçyaty ätmaivedaà sarvam [ChäU 7.25.2] iti tata eva ca tasmäd eva ca vistäraà utpattià vikäsam ätmataù präëa ätmata äçä ätmataù smara ätmata äkäça ätmatas teja ätmata äpa ätmata ävirbhäva-tirobhäväv ätmato nnam [ChäU 7.26.1] ity evam ädi-prakärair vistäraà yadä paçyati brahma saàpadyate bhavati tadä tasmin käla ity arthaù 13.30 ekasyätmänaù sarva-dehätmatve tad-doña-saàbandhe präpte, idam ucyate anäditvän nirguëatvät paramätmäyam avyayaù çaréra-stho pi kaunteya na karoti na lipyate 31 anäditvät anäder bhävo näditvam, ädiù käraëam, tad yasya nästi tad anädi yad dhy ädimat tat svenätmanä vyeti ayaà tv anäditvän niravayava iti kåtvä na vyeti tathä nirguëatvät saguëo hi guëa-vyayät vyeti ayaà tu nirguëatväc ca na vyeti iti paramätmäyam avyayaù näsya vyayo vidyata ity avyayaù yata evam ataù çaréra-stho pi, çaréreñu ätmana upalabdhir bhavatéti çaréra-stha ucyate tathäpi na karoti tad-akaraëäd eva tat-phalena na lipyate yo hi kartä, sa karma-phalena lipyate ayaà tv akartä, ato na phalena lipyate ity arthaù kaù punar deheñu karoti lipyate ca? yadi tävat anyaù paramätmano dehé karoti lipyate ca, tataù idam anupapannam uktaà kñetrajïeçvaraikatvam kñetrajïaà cäpi mäà viddhi [Gétä 13.2] ity ädi atha nästi éçvaräd anyo dehé kaù karoti lipyate ca? iti väcyam paro vä nästéti sarvathä durvijïeyaà durväcyaà ceti bhagavat-proktam aupaniñadaà darçanaà parityaktaà vaiçeñikaiù säàkhyärhata-bauddhaiç ca taträyaà parihäro bhagavatä svenaiva uktaù svabhävas tu pravartate [Gétä 5.14] iti avidyä-mätra-svabhävo hi karoti lipyate iti vyavahäro bhavati, na tu paramärthata ekasmin paramätmani tad asti ata evaitasmin paramärthasäàkhya-darçane sthitänäà jïäna-niñöhänäà paramahaàsa-parivräjakänäà tiraskåtävidyävyavahäräëäà karmädhikäro nästéti tatra tatra darçitaà bhagavatä 13.31 kim iva na karoti na lipyate ity atra dåñöäntam äha