Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Līdzīgi dokumenti
krishna_homam_eng_quick_ref

Microsoft Word - srimadbhagavadgita English script

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

gorakña-saàhitä

Publiskā apspriešana

Nevienādības starp vidējiem

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

phalastabaka.dvi

LATVIJAS REPUBLIKA MAZSALACAS NOVADA PAŠVALDĪBA Reģ. Nr , Pērnavas iela 4, Mazsalaca, Mazsalacas novads, LV-4215 tālr., fakss , e-

sundarakaandam_16.dvi

Shiva Bhujangam in English

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Çré Çré Bhävanä-sära-saìgrahaù

The first part of chapter four appears to be mixed up with chapter five

Mobila Satura pakalpojumu kodeksa projekts

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

KULDĪGAS NOVADA DOMES

1 (6) BNA auto parts SIA Pildas iela 16 B, Rīga. Tel.: , Fakss: e-pasts: Kods Apraksts Cena Cena EUR

Vandana ~ Homage

KULDĪGAS NOVADA DOMES

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

MMS kamera 1

PowerPoint Presentation

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

EIROPAS KOMISIJA Briselē, COM(2017) 71 final KOMISIJAS ZIŅOJUMS EIROPAS PARLAMENTAM UN PADOMEI par Eiropas Parlamenta un Padomes Regulas (E

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

[Type here] Būvniecības ieceres 2017.gadā. Paskaidrojuma raksti, apliecinājuma kartes, tehniskās shēmas Nr. p.p. Iesnieguma datums Lietas Nr

06LV0061

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

ISMN rokasgrāmata

LIEPĀJAS PILSĒTAS PAŠVALDĪBAS AMATU KLASIFIKĀCIJAS KATALOGS Nr. p.k. Iestāde Struktūrvienība Apakšstruktūrvienība Amata nosaukums Saime (apakšsaime),

[Type here] Būvniecības ieceres 2016.gadā. Paskaidrojuma raksti un apliecinājuma kartes Nr. p.p. Iesnieguma datums Lietas Nr /01-

Prezentacja programu PowerPoint

SALASPILS_SPORTA_BUKLETS_2018_WEB

AS "Latvenergo" saimnieciskajā darbībā neizmantojamo transportlīdzekļu saraksts un sākuma cenas izsolei Stopiņu novada Līčos, Rīgas ielā 14

Microsoft Word _13_Uzaicinaajums.docx

Folie 0

PDF_Saldudens_gids_A5

Ramina-Riga-27 Aprilis 2011


1 LATVIJAS REPUBLIKA VIĻĀNU NOVADA PAŠVALDĪBAS DOME SĒDES PROTOKOLS Viļānu novadā Nr gada 21.aprīlī Darba kārtībā: 1.Par SIA Viļānu siltums 201

PowerPoint Presentation

The first part of chapter four appears to be mixed up with chapter five

HP Deskjet 3840 series

APSTIPRINĀTS: Biedrības Latvijas Aviācijas Asociācija Dalībnieku sapulcē BIEDRĪBAS LATVIJAS AVIĀCIJAS ASOCIĀCIJA STRATĒĢIJA GADA

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

PowerPoint Presentation

rägänugä-vivåtiù

ZIŅOJUMS EIROPAS KOMISIJAI PAR DARBĪBAS PROGRAMMAS IZAUGSME UN NODARBINĀTĪBA ĪSTENOŠANU gada plānošanas periodā un gads Prog

Microsoft Word - CV G.Berzins Rekt ora vēlēšanām.docx

Spañöädhikäraù

LUBĀNAS NOVADA PAŠVALDĪBA Nodokļu maksātāja reģistrācijas Nr , Tilta iela 11, Lubāna, Lubānas novads, LV Tālrunis: , fakss:

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Automātikas produkti Zemsprieguma sadales iekārta mns Sistēmas pārskats

Microsoft Word - Dokument1

KULDĪGAS NOVADA DOME VĀRMES PAMATSKOLA Izgl.iest.reģ.Nr Vārmē, Vārmes pagastā, Kuldīgas novadā, LV-3333, tālr , tālr./fakss

PowerPoint Presentation

YOUSEND.LV PAKALPOJUMU IZMANTOŠANAS NOTEIKUMI spe ka no gada 13. februāra Noteikumos izmantotie termini un to skaidrojums 1. Porta ls - internet

Sarakstā apkopotas adreses ēkām, kurām ir valsts vai vietējās nozīmes kultūras pieminekļa statuss OBJECTID ADRESE BNOS KAD. APZĪMĒJUMS 1 Alejas iela 1

HP Photosmart C6200 All-in-One series

PowerPoint Presentation

Faktiskā siltumenerģijas patēriņa salīdzinājums ar patēriņu tajā pašā laikposmā iepriekšējā gadā Lpp.1 no 25 Nr. p.k. Adrese faktiskai

suvenīru katalogs

07 - Martins Orinskis - FED.pptx

european-semester_thematic-factsheet_research-innovation_lv.docx

PowerPoint Presentation

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

COM(2006)510/F1 - LV

PowerPoint Presentation

1

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

Pedagogu profesionālās pilnveides attīstības iespējas – saturs, organizācija un mūsdienīga e-mācību vide TĀLĀKIZGLĪTĪBA.

VFP_1295 Ieguld portfelis ( , 3)

Slide 1

Transkripts:

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ śivāyeti kīlakam mama sāmbasadāśivaprītyarthe jape viniyogaḥ karanyāsaḥ oṃ sadāśivāya aṅguṣṭhābhyāṃ namaḥ naṃ gaṅgādharāya tarjanībhyāṃ namaḥ maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ śiṃ śūlapāṇaye anāmikābhyāṃ namaḥ vāṃ pinākapāṇaye kaniṣṭhikābhyāṃ namaḥ yam umāpataye karatalakarapṛṣṭhābhyāṃ namaḥ hṛdayādi aṅganyāsaḥ oṃ sadāśivāya hṛdayāya namaḥ naṃ gaṅgādharāya śirase svāhā maṃ mṛtyuñjayāya śikhāyai vaṣaṭ śiṃ śūlapāṇaye kavacāya hum vāṃ pinākapāṇaye netratrayāya vauṣaṭ yam umāpataye astrāya phaṭ bhūrbhuvassuvaromiti digbandhaḥ dhyānam vajradaṃṣṭraṃ trinayanaṃ kālakaṇṭha marindamam sahasrakaramatyugraṃ vande śambhum umāpatim rudrākṣakaṅkaṇalasatkaradaṇḍayugmaḥ pālāntarālasitabhasmadhṛtatripuṇḍraḥ pañcākṣaraṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajethāḥ ataḥ paraṃ sarvapurāṇaguhyaṃ niḥśeṣapāpaughaharaṃ pavitram jayapradaṃ sarvavipatpramocanaṃ vakṣyāmi śaivam kavacaṃ hitāya te pañcapūjā laṃ pṛthivyātmane gandhaṃ samarpayāmi ham ākāśātmane puṣpaiḥ pūjayāmi yaṃ vāyvātmane dhūpam āghrāpayāmi

Page 2 of 6 ram agnyātmane dīpaṃ darśayāmi vam amṛtātmane amṛtaṃ mahānaivedyaṃ nivedayāmi saṃ sarvātmane sarvopacārapūjāṃ samarpayāmi mantraḥ ṛṣabha uvāca namaskṛtya mahādevaṃ viśvavyāpinamīśvaram vakṣye śivamayaṃ varma sarvarakṣākaraṃ nṛṇām 1 śucau deśe samāsīno yathāvatkalpitāsanaḥ jitendriyo jitaprāṇaścintayecchivamavyayam 2 hṛtpuṇḍarīkāntarasanniviṣṭaṃ svatejasā vyāptanabhovakāśam atīndriyaṃ sūkṣmamanantamādyaṃ dhyāyet parānandamayaṃ maheśam dhyānāvadhūtākhilakarmabandha- ściraṃ cidānanda nimagnacetāḥ ṣaḍakṣaranyāsa samāhitātmā śaivena kuryātkavacena rakṣām māṃ pātu devokhiladevatātmā saṃsārakūpe patitaṃ gabhīre tannāma divyaṃ paramantramūlaṃ dhunotu me sarvamaghaṃ hṛdistham sarvatra māṃ rakṣatu viśvamūrti- rjyotirmayānandaghanaścidātmā aṇoraṇiyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeṣāt yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśoṣṭamūrtiḥ yopāṃ svarūpeṇa nṛṇāṃ karoti sañjīvanaṃ sovatu māṃ jalebhyaḥ kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ sa kālarudrovatu māṃ davāgneḥ vātyādibhīterakhilācca tāpāt pradīptavidyutkanakāvabhāso vidyāvarābhīti kuṭhārapāṇiḥ caturmukhastatpuruṣastrinetraḥ prācyāṃ sthito rakṣatu māmajasram kuṭhārakheṭāṅkuśa śūlaḍhakkā- kapālapāśākṣa guṇāndadhānaḥ caturmukho nīlarucistrinetraḥ pāyādaghoro diśi dakṣiṇasyām

Page 3 of 6 kundenduśaṅkhasphaṭikāvabhāso vedākṣamālā varadābhayāṅkaḥ tryakṣaścaturvaktra uruprabhāvaḥ sadyodhijātovatu māṃ pratīcyām varākṣamālābhayaṭaṅkahastaḥ sarojakiñjalkasamānavarṇaḥ trilocanaścārucaturmukho māṃ pāyādudīcyāṃ diśi vāmadevaḥ vedābhayeṣṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākṣaraśūlapāṇiḥ sitadyutiḥ pañcamukhovatānmām īśāna ūrdhvaṃ paramaprakāśaḥ mūrdhānamavyānmama candramauliḥ bhālaṃ mamāvyādatha bhālanetraḥ netre mamāvyādbhaganetrahārī nāsāṃ sadā rakṣatu viśvanāthaḥ pāyācchrutī me śrutigītakīrtiḥ kapolamavyātsatataṃ kapālī vaktraṃ sadā rakṣatu pañcavaktro jihvāṃ sadā rakṣatu vedajihvaḥ kaṇṭhaṃ girīśovatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ dormūlamavyānmama dharmabāhuḥ vakṣaḥsthalaṃ dakṣamakhāntakovyāt mamodaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī herambatāto mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvaro me ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvarovyāt jaṅghāyugaṃ puṅgavaketuravyāt pādau mamāvyātsuravandyapādaḥ maheśvaraḥ pātu dinādiyāme māṃ madhyayāmevatu vāmadevaḥ trilocanaḥ pātu tṛtīyayāme vṛṣadhvajaḥ pātu dināntyayāme pāyānniśādau śaśiśekharo māṃ gaṅgādharo rakṣatu māṃ niśīthe gaurīpatiḥ pātu niśāvasāne mṛtyuñjayo rakṣatu sarvakālam antaḥsthitaṃ rakṣatu śaṅkaro māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām tadantare pātu patiḥ paśūnāṃ sadāśivo rakṣatu māṃ samantāt tiṣṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ vedāntavedyovatu māṃ niṣaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam mārgeṣu māṃ rakṣatu nīlakaṇṭhaḥ śailādidurgeṣu puratrayāriḥ araṇyavāsādi mahāpravāse pāyānmṛgavyādha udāraśaktiḥ

Page 4 of 6 kalpāntakālograpaṭuprakopa- sphuṭāṭṭahāsoccalitāṇḍakośaḥ ghorārisenārṇava durnivāra- mahābhayādrakṣatu vīrabhadraḥ pattyaśvamātaṅgarathāvarūthinī- sahasralakṣāyuta koṭibhīṣaṇam akṣauhiṇīnāṃ śatamātatāyināṃ chindyānmṛḍo ghorakuṭhāra dhārayā nihantu dasyūnpralayānalārciḥ jvalattriśūlaṃ tripurāntakasya śārdūlasiṃharkṣavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ duḥ svapna duḥ śakuna durgati daurmanasya- durbhikṣa durvyasana duḥsaha duryaśāṃsi utpātatāpaviṣabhītimasadgrahārtiṃ vyādhīṃśca nāśayatu me jagatāmadhīśaḥ oṃ namo bhagavate sadāśivāya sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiṣṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇe nīlakaṇṭhāya pārvatīmanoharapriyāya somasūryāgnilocanāya bhasmoddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūṣaṇāya sṛṣṭisthitipralayakālaraudrāvatārāya dakṣādhvaradhvaṃsakāya mahākālabhedanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadevādidevāya ṣaḍāśrayāya vedāntasārāya trivargasādhanāya anantakoṭibrahmāṇḍanāyakāya ananta vāsuki takṣaka- karkoṭaka śaṅkha kulika- padma mahāpadmetiaṣṭamahānāgakulabhūṣaṇāya praṇavasvarūpāya cidākāśāya ākāśa dik svarūpāya grahanakṣatramāline sakalāya kalaṅkarahitāya sakalalokaikakartre sakalalokaikabhartre sakalalokaikasaṃhartre sakalalokaikagurave sakalalokaikasākṣiṇe sakalanigamaguhyāya sakalavedāntapāragāya sakalalokaikavarapradāya sakalalokaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśekharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niścintāya nirahaṅkārāya niraṅkuśāya niṣkalaṅkāya nirguṇāya niṣkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niṣkāraṇāya nirātaṅkāya niṣprapañcāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niṣkrodhāya nirlopāya niṣpāpāya nirbhayāya nirvikalpāya nirbhedāya niṣkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇasaccidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tejorūpāya tejomayāya tejodhipataye jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga carmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla cāpabāṇagadāśaktibhindipāla- tomara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī cakrādyāyudhabhīṣaṇākāra- sahasramukhadaṃṣṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendrahāra nāgendravalaya nāgendracarmadhara nāgendraniketana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākṣa viśveśvara vṛṣabhavāhana viṣavibhūṣaṇa viśvatomukha sarvatomukha māṃ rakṣa rakṣa jvalajvala prajvala prajvala

Page 5 of 6 mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rogabhayam utsādayotsādaya viṣasarpabhayaṃ śamaya śamaya corān māraya māraya mama śatrūn uccāṭayoccāṭaya triśūlena vidāraya vidāraya kuṭhāreṇa bhindhi bhindhi khaḍgena chinddi chinddi khaṭvāṅgena vipodhaya vipodhaya musalena niṣpeṣaya niṣpeṣaya bāṇaiḥ santāḍaya santāḍaya yakṣa rakṣāṃsi bhīṣaya bhīṣaya aśeṣa bhūtān vidrāvaya vidrāvaya kūṣmāṇḍabhūtavetālamārīgaṇa- brahmarākṣasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śodhaya śodhaya vitrastaṃ mām āśvāsaya āśvāsaya narakamahābhayān mām uddhara uddhara amṛtakaṭākṣavīkṣaṇena māṃ- ālokaya ālokaya sañjīvaya sañjīvaya kṣuttṛṣṇārtaṃ mām āpyāyaya āpyāyaya duḥkhāturaṃ mām ānandaya ānandaya śivakavacena mām ācchādaya ācchādaya hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namaste namaste namaḥ pūrvavat - hṛdayādi nyāsaḥ pañcapūjā bhūrbhuvassuvaromiti digvimokaḥ phalaśrutiḥ ṛṣabha uvāca ityetatparamaṃ śaivaṃ kavacaṃ vyāhṛtaṃ mayā sarva bādhā praśamanaṃ rahasyaṃ sarva dehinām yaḥ sadā dhārayenmartyaḥ śaivaṃ kavacamuttamam na tasya jāyate kāpi bhayaṃ śambhoranugrahāt kṣīṇāyuḥ prāptamṛtyurvā mahārogahatopi vā sadyaḥ sukhamavāpnoti dīrghamāyuśca vindati sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam yo dhatte kavacaṃ śaivaṃ sa devairapi pūjyate mahāpātakasaṅghātairmucyate copapātakaiḥ dehānte muktimāpnoti śivavarmānubhāvataḥ tvamapi śraddayā vatsa śaivaṃ kavacamuttamam dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi śrīsūta uvāca

Page 6 of 6 ityuktvā ṛṣabho yogī tasmai pārthiva sūnave dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ ca ariniṣūdanam punaśca bhasma saṃmantrya tadaṅgaṃ paritospṛśat gajānāṃ ṣaṭsahasrasya triguṇasya balaṃ dadau bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ sa rājaputraḥ śuśubhe śaradarka iva śriyā tamāha prāñjaliṃ bhūyaḥ sa yogī nṛpanandanam eṣa khaḍgo mayā dattastapomantrānubhāvataḥ śitadhāramimaṃ khaḍgaṃ yasmai darśayase sphuṭam sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam asya śaṅkhasya nirhrādaṃ ye śṛṇvanti tavāhitāḥ te mūrcchitāḥ patiṣyanti nyastaśastrā vicetanāḥ khaḍgaśaṅkhāvimau divyau parasainyavināśakau ātmasainyasvapakṣāṇāṃ śauryatejovivardhanau etayośca prabhāvena śaivena kavacena ca dviṣaṭsahasra nāgānāṃ balena mahatāpi ca bhasmadhāraṇa sāmarthyācchatrusainyaṃ vijeṣyase prāpya siṃhāsanaṃ pitryaṃ goptāsi pṛthivīmimām iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam tābhyāṃ sampūjitaḥ sotha yogī svairagatiryayau iti śrīskāndamahāpurāṇe brahmottarakhaṇḍe śivakavaca prabhāva varṇanaṃ nāma dvādaśodhyāyaḥ sampūrṇaḥ Web Url: http://www.vignanam.org/veda/shiva-kavacham-english.html