Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Līdzīgi dokumenti
Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Microsoft Word - srimadbhagavadgita English script

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

The first part of chapter four appears to be mixed up with chapter five

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

krishna_homam_eng_quick_ref

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

The first part of chapter four appears to be mixed up with chapter five

Çré Çré Bhävanä-sära-saìgrahaù

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

gorakña-saàhitä

APSTIPRINU VAS Starptautiskā lidosta Rīga Valdes priekšsēdētāja Ilona Līce (vārds, uzvārds) [personiskais paraksts] ) GROZĪJUMI Nr.1 Cenu a

Noraksts

rägänugä-vivåtiù

Nevienādības starp vidējiem

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

phalastabaka.dvi

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas

PowerPoint Presentation

Kuldīgas 2

Mobila Satura pakalpojumu kodeksa projekts

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

APSTIPRINU

[vieta skolas emblēmai]

K 5 ( )

MMS kamera 1

[Type here] Būvniecības ieceres 2016.gadā. Paskaidrojuma raksti un apliecinājuma kartes Nr. p.p. Iesnieguma datums Lietas Nr /01-

[Type here] Būvniecības ieceres 2017.gadā. Paskaidrojuma raksti, apliecinājuma kartes, tehniskās shēmas Nr. p.p. Iesnieguma datums Lietas Nr

grusniba

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

MAKETS.indd

saraksts_ligo_nissan_izstades_13_05

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Result Lists|VYSLEDKY BAMU

EIROPAS KOMISIJA INFORMĀTIKAS ĢENERĀLDIREKTORĀTS WiFi4EU politikas īstenošanas komponents Piemērošanas rokasgrāmata v1.0 Saturs 1. Ievads Pārl

Prezentacja programu PowerPoint

studentuaptaujaLV2016

Microsoft Word - WORD ULCNVersion FullDiss 10June08.doc

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode]

DATORMĀCĪBA

Pirmās instances tiesas statistika Pirmās instances tiesa C Pirmās instances tiesas darbības statistika Pirmās instances tiesas vispārējā darbība 1. I

Preču loterijas Garnier dienas noteikumi. 1. PRECES IZPLATĪTĀJS: SIA L'Oréal Baltic, uzņēmuma reģistrācijas Nr , juridiskā adrese: Citadel


Speckurss materiālu pretestībā 10. lekcija

Microsoft Word - Domes_lemumi_

PowerPoint Presentation

Microsoft Word - CV G.Berzins Rekt ora vēlēšanām.docx

Microsoft Word - Dokument1

RF PRO.pdf

2019. GADS LATVIJAS RALLIJKROSA ČEMPIONĀTS LADA RX 1.posms posms posms posms Rīga, BKSB Birži, Bar

NORAKSTS

ZINĀTNISKIE RAKSTI 5 Valdis Bērziņš, Normunds Grasis, Andrejs Vasks, Egita Ziediņa JAUNI 14 C DATĒJUMI ARHEOLOĢISKIEM PIEMINEKĻIEM RIETUMLATVIJĀ Pēdēj

Microsoft Word - Limbazu_sākumskola_3a_labie darbi.docx

MILUPA_RIMI_noteikumi_2019_LV

HP Photosmart C6200 All-in-One series

PowerPoint Presentation

Dziesma pretī pavasarim…

Grozījumi darbības programmas „Uzņēmējdarbība un inovācijas” papildinājumā

suvenīru katalogs

Western Michigan University From the SelectedWorks of Maira Bundza August 18, 2018 Katskiļu Atskaņas 2018 #3.pdf Maira Bundza This work is licensed un

07 - Martins Orinskis - FED.pptx

Ticejumi par akmeņiem

OGRES NOVADA PAŠVALDĪBA OGRES 1.VIDUSSKOLA Reģ.Nr , Zinību iela 3, Ogre, Ogres nov., LV-5001 Tālr , fakss , e-pasts: ogres1v

PowerPoint prezentācija

Microsoft Word - Kartiba_Cemex_ RTUAF-341.doc

Mēbeļu piedāvājums / Office furniture offer

Preču loterijas Actimel Santa kampaņa! noteikumi 1. Loterijas preču izplatītājs ir SIA Danone, reģ. nr , juridiskā adrese: Skanstes hela 2

Saturs Priekšvārds... 3 Piebilde... 4 Akmeņu lietošanas veidi... 4 Akmeņu izvēle... 5 Akmeņu attīrīšana... 5 Elementa norāde pie akmeņu aprakstiem...

Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 Aktivais ieguldijumu plans DnB NORD 3 1. pielikums Finanšu un kapitāla tirgus komisijas 1

Pedagogu profesionālās pilnveides attīstības iespējas – saturs, organizācija un mūsdienīga e-mācību vide TĀLĀKIZGLĪTĪBA.

INOVATĪVI RISINĀJUMI, JAUNI PRODUKTI UN PATĒRĒTĀJU IZVĒLE ZIVJU PRODUKTU KLĀSTĀ Aina Afanasjeva Direktore, Starptautiskā organizācija Eurofish Konfere

Ceļojumu sajūtu aģentūra Travel Biiz >>> Ziema vasarā Lietuvā ZIEMA VASARĀ Lietuvā Lietuvieši, lai arī dzīvo mums līdzās, tomēr ir atšķirīgi gan ar sa

Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 Sabalansetais ieguldijumu plans DnB NORD 2 1. pielikums Finanšu un kapitāla tirgus komisi

Produkcijas katalogs

Transkripts:

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva vibhāvaye bhavānīm ṛṣiruvāca 1 caṇḍe ca nihate daitye muṇḍe ca vinipātite bahuḷeṣu ca sainyeṣu kṣayiteṣvasureśvaraḥ 2 tataḥ kopaparādhīnacetāḥ śumbhaḥ pratāpavān udyogaṃ sarva sainyānāṃ daityānāmādideśa ha 3 adya sarva balairdaityāḥ ṣaḍaśītirudāyudhāḥ kambūnāṃ caturaśītirniryāntu svabalairvṛtāḥ 4 koṭivīryāṇi pañcāśadasurāṇāṃ kulāni vai śataṃ kulāni dhaumrāṇāṃ nirgacchantu mamāṅñayā 5 kālakā daurhṛdā maurvāḥ kāḷikeyāstathāsurāḥ yuddhāya sajjā niryāntu āṅñayā tvaritā mama 6 ityāṅñāpyāsurāpatiḥ śumbho bhairavaśāsanaḥ nirjagāma mahāsainyasahastrairbhahubhirvṛtaḥ 7 āyāntaṃ caṇḍikā dṛṣṭvā tatsainyamatibhīṣaṇam jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram 8 tataḥsiṃho mahānādamatīva kṛtavānnṛpa ghaṇṭāsvanena tānnādānambikā copabṛṃhayat 9 dhanurjyāsiṃhaghaṇṭānāṃ nādāpūritadiṅmukhā ninādairbhīṣaṇaiḥ kāḷī jigye vistāritānanā 10

Page 2 of 6 taṃ ninādamupaśrutya daitya sainyaiścaturdiśam devī siṃhastathā kāḷī saroṣaiḥ parivāritāḥ 11 etasminnantare bhūpa vināśāya suradviṣām bhavāyāmarasiṃhanāmativīryabalānvitāḥ 12 brahmeśaguhaviṣṇūnāṃ tathendrasya ca śaktayaḥ śarīrebhyoviniṣkramya tadrūpaiścaṇḍikāṃ yayuḥ 13 yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam tadvadeva hi taccaktirasurānyoddhumāyamau 14 haṃsayuktavimānāgre sākṣasūtraka maṇḍaluḥ āyātā brahmaṇaḥ śaktibrahmāṇī tyabhidhīyate 15 maheśvarī vṛṣārūḍhā triśūlavaradhāriṇī mahāhivalayā prāptācandrarekhāvibhūṣaṇā 16 kaumārī śaktihastā ca mayūravaravāhanā yoddhumabhyāyayau daityānambikā guharūpiṇī 17 tathaiva vaiṣṇavī śaktirgaruḍopari saṃsthitā śaṅkhacakragadhāśāṅkhar khaḍgahastābhyupāyayau 18 yaṅñavārāhamatulaṃ rūpaṃ yā bhibhrato hareḥ śaktiḥ sāpyāyayau tatra vārāhīṃ bibhratī tanum 19 nārasiṃhī nṛsiṃhasya bibhratī sadṛśaṃ vapuḥ prāptā tatra saṭākṣepakṣiptanakṣatra saṃhatiḥ 20 vajra hastā tathaivaindrī gajarājo paristhitā prāptā sahasra nayanā yathā śakrastathaiva sā 21 tataḥ parivṛttastābhirīśāno deva śaktibhiḥ hanyantāmasurāḥ śīghraṃ mama prītyāha caṇḍikāṃ 22 tato devī śarīrāttu viniṣkrāntātibhīṣaṇā

Page 3 of 6 caṇḍikā śaktiratyugrā śivāśataninādinī 23 sā cāha dhūmrajaṭilam īśānamaparājitā dūtatvaṃ gaccha bhagavan pārśvaṃ śumbhaniśumbhayoḥ 24 brūhi śumbhaṃ niśumbhaṃ ca dānavāvatigarvitau ye cānye dānavāstatra yuddhāya samupasthitāḥ 25 trailokyamindro labhatāṃ devāḥ santu havirbhujaḥ yūyaṃ prayāta pātāḷaṃ yadi jīvitumicchatha 26 balāvalepādatha cedbhavanto yuddhakāṅkṣiṇaḥ tadā gacchata tṛpyantu macchivāḥ piśitena vaḥ 27 yato niyukto dautyena tayā devyā śivaḥ svayam śivadūtīti loke உsmiṃstataḥ sā khyāti māgatā 28 te உpi śrutvā vaco devyāḥ śarvākhyātaṃ mahāsurāḥ amarṣāpūritā jagmuryatra kātyāyanī sthitā 29 tataḥ prathamamevāgre śaraśaktyṛṣṭivṛṣṭibhiḥ vavarṣuruddhatāmarṣāḥ stāṃ devīmamarārayaḥ 30 sā ca tān prahitān bāṇān ñchūlaśaktiparaśvadhān ciccheda līlayādhmātadhanurmuktairmaheṣubhiḥ 31 tasyāgratastathā kāḷī śūlapātavidāritān khaṭvāṅgapothitāṃścārīnkurvantī vyacarattadā 32 kamaṇḍalujalākṣepahatavīryān hataujasaḥ brahmāṇī cākarocchatrūnyena yena sma dhāvati 33 māheśvarī triśūlena tathā cakreṇa vaiṣṇavī daityāṅjaghāna kaumārī tathā śatyāti kopanā 34 aindrī kuliśapātena śataśo daityadānavāḥ peturvidāritāḥ pṛthvyāṃ rudhiraughapravarṣiṇaḥ 35

Page 4 of 6 tuṇḍaprahāravidhvastā daṃṣṭrā grakṣata vakṣasaḥ vārāhamūrtyā nyapataṃścakreṇa ca vidāritāḥ 36 nakhairvidāritāṃścānyān bhakṣayantī mahāsurān nārasiṃhī cacārājau nādā pūrṇadigambarā 37 caṇḍāṭṭahāsairasurāḥ śivadūtyabhidūṣitāḥ petuḥ pṛthivyāṃ patitāṃstāṃścakhādātha sā tadā 38 iti mātṛ gaṇaṃ kruddhaṃ marda yantaṃ mahāsurān dṛṣṭvābhyupāyairvividhairneśurdevārisainikāḥ 39 palāyanaparāndṛṣṭvā daityānmātṛgaṇārditān yoddhumabhyāyayau kruddho raktabījo mahāsuraḥ 40 raktabinduryadā bhūmau patatyasya śarīrataḥ samutpatati medinyāṃ tatpramāṇo mahāsuraḥ 41 yuyudhe sa gadāpāṇirindraśaktyā mahāsuraḥ tataścaindrī svavajreṇa raktabījamatāḍayat 42 kuliśenāhatasyāśu bahu susrāva śoṇitam samuttasthustato yodhāstadrapāstatparākramāḥ 43 yāvantaḥ patitāstasya śarīrādraktabindavaḥ tāvantaḥ puruṣā jātāḥ stadvīryabalavikramāḥ 44 te cāpi yuyudhustatra puruṣā rakta sambhavāḥ samaṃ mātṛbhiratyugraśastrapātātibhīṣaṇaṃ 45 punaśca vajra pātena kṣata maśya śiro yadā vavāha raktaṃ puruṣāstato jātāḥ sahasraśaḥ 46 vaiṣṇavī samare cainaṃ cakreṇābhijaghāna ha gadayā tāḍayāmāsa aindrī tamasureśvaram 47 vaiṣṇavī cakrabhinnasya rudhirasrāva sambhavaiḥ sahasraśo jagadvyāptaṃ tatpramāṇairmahāsuraiḥ 48

Page 5 of 6 śaktyā jaghāna kaumārī vārāhī ca tathāsinā māheśvarī triśūlena raktabījaṃ mahāsuram 49 sa cāpi gadayā daityaḥ sarvā evāhanat pṛthak mātṝḥ kopasamāviṣṭo raktabījo mahāsuraḥ 50 tasyāhatasya bahudhā śaktiśūlādi bhirbhuviḥ papāta yo vai raktaughastenāsañcataśo உsurāḥ 51 taiścāsurāsṛksambhūtairasuraiḥ sakalaṃ jagat vyāptamāsīttato devā bhayamājagmuruttamam 52 tān viṣaṇṇā n surān dṛṣṭvā caṇḍikā prāhasatvaram uvāca kāḷīṃ cāmuṇḍe vistīrṇaṃ vadanaṃ kuru 53 macchastrapātasambhūtān raktabindūn mahāsurān raktabindoḥ pratīccha tvaṃ vaktreṇānena veginā 54 bhakṣayantī cara raṇo tadutpannānmahāsurān evameṣa kṣayaṃ daityaḥ kṣeṇa rakto gamiṣyati 55 bhakṣya māṇā stvayā cogrā na cotpatsyanti cāpare ityuktvā tāṃ tato devī śūlenābhijaghāna tam 56 mukhena kāḷī jagṛhe raktabījasya śoṇitam tato உsāvājaghānātha gadayā tatra caṇḍikāṃ 57 na cāsyā vedanāṃ cakre gadāpāto உlpikāmapi tasyāhatasya dehāttu bahu susrāva śoṇitam 58 yatastatastadvaktreṇa cāmuṇḍā sampratīcchati mukhe samudgatā ye உsyā raktapātānmahāsurāḥ 59 tāṃścakhādātha cāmuṇḍā papau tasya ca śoṇitam 60 devī śūlena vajreṇa bāṇairasibhir ṛṣṭibhiḥ jaghāna raktabījaṃ taṃ cāmuṇḍā pīta śoṇitam 61

Page 6 of 6 sa papāta mahīpṛṣṭhe śastrasaṅghasamāhataḥ nīraktaśca mahīpāla raktabījo mahāsuraḥ 62 tataste harṣa matulam avāpustridaśā nṛpa teṣāṃ mātṛgaṇo jāto nanartāsṛṃṅgamadoddhataḥ 63 svasti śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye raktabījavadhonāma aṣṭamodhyāya samāptam āhuti oṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai raktākṣyai aṣṭamātṛ sahitāyai mahāhutiṃ samarpayāmi namaḥ svāhā Web Url: http://www.vignanam.org/veda/devi-mahatmyam-durga-saptasati-chapter-8-english.html