. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Līdzīgi dokumenti
. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

gorakña-saàhitä

krishna_homam_eng_quick_ref

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five

APSTIPRINU VAS Starptautiskā lidosta Rīga Valdes priekšsēdētāja Ilona Līce (vārds, uzvārds) [personiskais paraksts] ) GROZĪJUMI Nr.1 Cenu a

Microsoft Word - srimadbhagavadgita English script

FORD FIESTA Spēkā no Dzinējs, transmisija Aprīkojums Degviela Virsbūves tips CO2 (g/km) Cena, EUR ar PVN Atlaide Akcijas cena, EUR ar PVN

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode]


protokols_29_06_17_rezultati_ml

A9R1q9nsan_v63m4l_2ow.tmp

Palyginamasis ekspertinis vertinimas (PEV). Vertinami vienoje mokslo srityje veikiantys institucijos vertinamieji vienetai (VV). Kriterijai MTEP kokyb

protokols_19_01_17_rezultati_ml

48repol_uzd

Publiskā apspriešana

LĪDZPĀRVALDES STRUKTŪRA PREZIDENTS VADOŠAIS PEDAGOGS PREZIDENTA VIETNIEKS SĀKUMSKOLAS KULTŪRAS KOMISIJA KULTŪRAS KOMISIJA MEDIJU UN IZZIŅAS KOMISIJA P

SNP3000_UM_LV_2.2.indd

SPORTAGE MY19 Cenu lapa KIA SPORTAGE FL ĀTRĀS SAITES Piedziņa Dzinējs Komplektācija Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g/km) Cena

Çré Çré Bhävanä-sära-saìgrahaù

Ruta_1

2017.gada 8.jūnijā Dzīvojamās ēkas vizuālās apsekošanas AKTS Pārvaldnieks: SIA "Talsu namsaimnieks" Komisijas locekļi: Sigita Mazzariņa, Normunds Arti

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Microsoft Word - Noteikumi_Dizaina pakalpojumi_

Spañöädhikäraù

rägänugä-vivåtiù


Tirgus dal bnieka nosaukums: Ieguld jumu p rvaldes akciju sabiedr ba "Finasta Asset Management" Kods: 100 Invalda konservativais ieguldijumu plans 1.

PowerPoint Presentation

FORD ECOSPORT Spēkā no Dzinējs, transmisija Aprīkojums Degviela CO 2 (g/km) Cena, EUR ar PVN Atlaide Akcijas cena, EUR ar PVN 1,0l EcoBoos


Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

ISKU ekspozīcijas izpārdošana

K 5 ( )

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

SALASPILS_SPORTA_BUKLETS_2018_WEB

MILUPA_RIMI_noteikumi_2019_LV

FORD TRANSIT/TOURNEO COURIER Spēkā no Dzinējs, transmisija Aprīkojums Dzinēja tips CO 2 (g/km) Cena, EUR ar PVN Atlaide Akcijas cena, EUR

Klase: 1. klase Mēnesis: septembris Tēma: Skola, krāsu nosaukumi Mana skola un ģimene Latviešu valoda: Runāšana: Rodas cieņa pret latviešu valodu. Att

Microsoft PowerPoint - VPP_seminārs_ _LAB

IEGULDĪJUMS TAVĀ NĀKOTNĒ Projekts Nr. 2009/0216/1DP/ /09/APIA/VIAA/044 NESTRIKTAS KOPAS AR VĒRTĪBĀM PUSGREDZENĀ UN MONĀDES PĀR KATEGORIJU Jāni

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Latvijas 67. matemātikas olimpiādes 2. posma uzdevumi 5. klase Katru uzdevumu vērtē ar 0 10 punktiem 1. Uz autoceļa Brauc un piesprādzējies ir trīs br

CEĻVEDIS PIRCĒJIEM DELAKTIG Sēdmēbeļu kolekcija DIZAINS Toms Diksons (Tom Dixon) DAĻAS Atpūtas krēsls divvietīgs modulis trīsvietīgs modulis Atzveltne

Ceļojumu sajūtu aģentūra Travel Biiz >>> Ziema vasarā Lietuvā ZIEMA VASARĀ Lietuvā Lietuvieši, lai arī dzīvo mums līdzās, tomēr ir atšķirīgi gan ar sa

Stundas tēma: Draudzīgas un cieņpilnas vides veicināšana klasē un skolā. 40 min + 40 min Klase: 4. Mērķis: Skolēns apzinās savu rīcību un spēj par to

HP Deskjet 3840 series

Audzēkņu mācību sasniegumu vērtēšanas kartība

ALSUNGAS ZIŅAS ALSUNGAS NOVADA IZDEVUMS NR. 9 (171) GADA septembris ALSUNGAS NOVADA DOMES SĒDĒ 17.septembrī notika domes sede, darba kartība tik

CEED SW CD Cenu lapa KIA CEED_SW_CD ĀTRĀS SAITES Modelis Dzinējs Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g/km) Cena 1.6 CRDi LX Plus 1

NAOS, SIA Zemitānu iela 2b, Rīga, LV 1012, Latvija Tālrunis/phone: , Fakss/Fax: E pasts/e mail:

Tame_SAAC_apjomi.xls

Nevienādības starp vidējiem

55repol_atr

CENU KATALOGS TAB.

Rudens KampaŅa JAUDA kā instrumentiem ar vadu BRĪVĪBA kā bezvadu instrumentiem Akcijas periods:

Eiropas Parlamenta un Padomes Regula (ES) 2019/ (2019. gada 17. aprīlis) par ENISA (Eiropas Savienības Kiberdrošības aģentūra) un par informācijas un

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

PowerPoint Presentation

Microsoft PowerPoint - rektoru_padome_09_09_2011.ppt [Compatibility Mode]

Saglabāt ar Metodiskās komisijas nosaukumu, piemēram, Mac_gram_2012_13_latvval

Lielkoncerts "Rīgai - 810" Dziesmas koriem MEISTARS DZIESMA LEĢENDA

KOMĒTAS IELA 3 ISTABU DZĪVOKLIS SANTEHNIKA PODS IEBŪVĒTAIS RĀMIS PODAM Pods Nexo, stiprināms pie sienas, 360x535 mm, balts 2 ROCA Komplekts - rāmis po

Autobusu kustības saraksts reģionālajā vietējās nozīmes maršrutā Nr No g Rīga - Valdlauči - Pļavniekkalns - Ķekava Visi reisi k

IANSEO - Integrated Result System - Version ( ( )) - Release STABLE

Microsoft Word - BASS_2019_05_07_Juniorske rang liste

AS "Latvenergo" saimnieciskajā darbībā neizmantojamo transportlīdzekļu saraksts un sākuma cenas izsolei Stopiņu novada Līčos, Rīgas ielā 14

Preču loterijas Apturi mirkli ar Mentos! noteikumi. 1. PREČU IZPLATĪTĀJS: 1.1. SIA Daisena Latvia (uzņēmuma reģistrācijas numurs: , juridis

Microsoft Word - kn817p3.doc

STINGER Cenu lapa KIA STINGER ĀTRĀS SAITES VIRSBŪVE Dzinējs KOMPLEKTĀCIJA Pārnesumu kārba Degviela CO₂ izmeši (g/km) Vidējais degvielas patēriņš Cena

NISSAN NAVARA MY LV-14C-1192 Nissan Navara

Microsoft Word - Document2

Transporter Modelis Dzinējs Jauda Transmisija Pilnā masa Kravnesība Cena Akcijas Cena Ieguvums Kods Tips kw / Zs Tips kg EUR ar PVN

Transporter Modelis Dzinējs Jauda Transmisija Pilnā masa Kravnesība Cena Akcijas Cena Ieguvums Kods Tips kw / Zs Tips kg EUR ar PVN

AD-42W_lv1.fm

Transkripts:

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xyayet! svriv¹aepzantye. 1. prasannavadanaà dhyäyet sarvavighnopaçäntaye 1 naray[< nmsk«ty nr< cev nraeämm!, näräyaëaà namaskåtya naraà caiva narottamam devi srsvti Vyas< ttae jymudiryet!. 2. devéà sarasvatéà vyäsaà tato jayamudérayet 2 Vyas< visónýar< z e> paeçmklm;m!, vyäsaà vasiñöhanaptäraà çakteù pautramakalmañam prazratmj< vnde zuktat< tpaeinixm!. 3. paräçarätmajaà vande çukatätaà taponidhim 3

Çré Viñëu Sahasranäma Stotram Page 2 of 38 Vyasay iv:[uêpay Vyasêpay iv:[ve, vyäsäya viñëurüpäya vyäsarüpäya viñëave nmae ve äüinxye vaisóay nmae nm>. 4. namo vai brahmanidhaye väsiñöhäya namo namaù 4 Aivkaray zuïay intyay prmatmne, avikäräya çuddhäya nityäya paramätmane sdekêpêpay iv:[ve svrij:[ve. 5. sadaikarüparüpäya viñëave sarvajiñëave 5 ysy Smr[maÇe[ jnms<sarbnxnat!, yasya smaraëamätreëa janmasaàsärabandhanät ivmucyte nmstsme iv:[ve àéiv:[ve. 6. vimucyate namastasmai viñëave prabhaviñëave 6 ASy ïiiv:[aeidrvyshönamstaeçmhamùsy. asya çréviñëordivyasahasranämastotramahämantrasya ïi vedvyasae Égvan! \i;>, çré vedavyäso bhagavän åñiù Anuòup! DNd>, anuñöup chandaù

Çré Viñëu Sahasranäma Stotram Page 3 of 38 ïimhaiv:[u> prmatma ïimúaray[ae devta, çrémahäviñëuù paramätmä çrémannäräyaëo devatä Am&ta<zUÑvae Éanuirit bijm!, amåtäàçüdbhavo bhänuriti béjam devkinndn> öòeit zi >, devakénandanaù srañöeti çaktiù %Ñv> ]aeé[ae dev #it prmae mù>, udbhavaù kñobhaëo deva iti paramo mantraù zœé&úndki c³iit kilkm!, çaìkhabhånnandaké cakréti kélakam za¼rxnva gdaxr #Tyôm!, çärìgadhanvä gadädhara ityastram rwa¼pai[r]ae_y #it neçm!, rathäìgapäëirakñobhya iti netram içsama samg> sameit kvcm!, trisämä sämagaù sämeti kavacam AanNd< präüeit yaein>, änandaà parabrahmeti yoniù \tu> sudzrn> kal #it idgbnx>, åtuù sudarçanaù käla iti digbandhaù ïiivñêp #it Xyanm!, çréviçvarüpa iti dhyänam

Çré Viñëu Sahasranäma Stotram Page 4 of 38 ïi mhaiv:[u àitywer shönamstaeçpaqe ivinyaeg>. çré mahäviñëu prétyarthe sahasranämastotrapäöhe viniyogaù Xyanm! dhyänam ]IraedNvTàdeze zuicmi[ivlstsektemae Ri kana< kñérodanvatpradeçe çucimaëivilasatsaikatermauktikänäà mala ÝasnSw> S)iqkmi[inÉEmaE Ri kemri{fta¼>, mäläkÿptäsanasthaù sphaöikamaëinibhairmauktikairmaëòitäìgaù zuæeræerdæeépirivrictemuŕ piyu; v;er> çubhrairabhrairadabhrairupariviracitairmuktapéyüña varñaiù AanNdI n> puniyadirnilngda zœpai[murk Nd>. 1. änandé naù punéyädarinalinagadä çaìkhapäëirmukundaù 1 ÉU> padae ysy naiéivrydsurinlínô suyaer c neçe bhüù pädau yasya näbhirviyadasuranilaçcandra süryau ca netre k[arvaza> izrae *aemuromip dhnae ysy vasteymibx>, karëäväçäù çiro dyaurmukhamapi dahano yasya västeyamabdhiù

Çré Viñëu Sahasranäma Stotram Page 5 of 38 ANt>Sw< ysy ivñ< surnroggaeéaeiggnxvrdetye> antaùsthaà yasya viçvaà suranarakhagagobhogigandharvadaityaiù icç< r<rmyte t< içéuvn vpu;< iv:[umiz< nmaim. 2. citraà raàramyate taà tribhuvana vapuñaà viñëuméçaà namämi 2 zantakar< Éujgzyn< pònaé< surez< çäntäkäraà bhujagaçayanaà padmanäbhaà sureçaà ivñaxar< ggns z< me"v[ zuéa¼m!, viçvädhäraà gaganasadåçaà meghavarëaà çubhäìgam lúmikant< kmlnyn< yaeigùï(angmy< lakñmékäntaà kamalanayanaà yogihåddhyänagamyaà vnde iv:[u < ÉvÉyhr< svrlaekeknawm!. 3. vande viñëuà bhavabhayaharaà sarvalokaikanätham 3 me"zyam< pitkaezeyvas< meghaçyämaà pétakauçeyaväsaà ïivtsa»< kaestuéaeñaista¼m!, çrévatsäìkaà kaustubhodbhäsitäìgam pu{yaepet< pu{frikayta]< puëyopetaà puëòarékäyatäkñaà iv:[u < vnde svrlaekeknawm!. 4. viñëuà vande sarvalokaikanätham 4

Çré Viñëu Sahasranäma Stotram Page 6 of 38 nm> smstéutanamaidéutay ÉUÉ&te, namaù samastabhütänämädibhütäya bhübhåte Anekêpêpay iv:[ve àéiv:[ve. 5. anekarüparüpäya viñëave prabhaviñëave 5 szœc³< sikriqk {fl< saçaìkhacakraà sakiréöakuëòalaà spitvô< srsiéhe][m!, sapétavastraà saraséruhekñaëam sharv]>swlzaeiékaestué< sahäravakñaùsthalaçobhikaustubhaà nmaim iv:[u< izrsa ctuéurjm!. 6. namämi viñëuà çirasä caturbhujam 6 Dayaya< pairjatsy hemis<hasnaepir chäyäyäà pärijätasya hemasiàhäsanopari AasInmMbudZyammayta]ml<k«tm!, äsénamambudaçyämamäyatäkñamalaìkåtam cnôann< ctubar < ïivtsai»t v]s< candränanaà caturbähuà çrévatsäìkita vakñasaà éikm[i styéama_ya< siht< k«:[maïye. 7. rukmiëé satyabhämäbhyäà sahitaà kåñëamäçraye 7

Çré Viñëu Sahasranäma Stotram Page 7 of 38 ivñ< iv:[uvr;qœkarae ÉUtÉVyÉvTàÉu>, viçvaà viñëurvañaökäro bhütabhavyabhavatprabhuù ÉUtk«ÑƒtÉ&Ñavae ÉUtaTma ÉUtÉavn>. 1. bhütakådbhütabhådbhävo bhütätmä bhütabhävanaù 1 putatma prmatma c mu ana< prma git>, pütätmä paramätmä ca muktänäà paramä gatiù AVyy> pué;> sa]i ]eç}ae=]r @v c. 2. avyayaù puruñaù säkñé kñetrajïo'kñara eva ca 2 yaegae yaegivda< neta àxanpué;eñr>, yogo yogavidäà netä pradhänapuruñeçvaraù naris<hvpu> ïiman! kezv> pué;aeäm>. 3. närasiàhavapuù çrémän keçavaù puruñottamaù 3 svr> zvr> izv> Swa[uÉURtaidinRixrVyy>, sarvaù çarvaù çivaù sthäëurbhütädirnidhiravyayaù smévae Éavnae ÉtaR àév> àéuriñr>. 4. sambhavo bhävano bhartä prabhavaù prabhuréçvaraù 4 SvyMÉU> zméuraidty> pu:kra]ae mhasvn>, svayambhüù çambhurädityaù puñkaräkño mahäsvanaù Anaidinxnae xata ivxata xatuéäm>. 5. anädinidhano dhätä vidhätä dhäturuttamaù 5

Çré Viñëu Sahasranäma Stotram Page 8 of 38 Aàmeyae ù;ikez> pònaéae=mràéu>, aprameyo håñékeçaù padmanäbho'maraprabhuù ivñkmar mnustvòa Swivó> Swivrae Øuv>. 6. viçvakarmä manustvañöä sthaviñöhaù sthaviro dhruvaù 6 A aý> zañt> k«:[ae laeihta]> àtdrn>, agrähyaù çäçvataù kåñëo lohitäkñaù pratardanaù àéutiôkk Bxam pivç< m¼l< prm!. 7. prabhütastrikakubdhäma pavitraà maìgalaà param 7 $zan> àa[d> àa[ae Jyeó> ïeó> àjapit>, éçänaù präëadaù präëo jyeñöhaù çreñöhaù prajäpatiù ihr{ygéae R ÉUgÉae R maxvae mxusudn>. 8. hiraëyagarbho bhügarbho mädhavo madhusüdanaù 8 $ñrae iv³mi xnvi mexavi iv³m> ³m>, éçvaro vikramé dhanvé medhävé vikramaù kramaù AnuÄmae Êrax;R> k«t}> k«itratmvan!. 9. anuttamo durädharñaù kåtajïaù kåtirätmavän 9 surez> zr[< zmr ivñreta> àjaév>, sureçaù çaraëaà çarma viçvaretäù prajäbhavaù Ah> s<vtsrae Vyal> àtyy> svrdzrn>. 10. ahaù saàvatsaro vyälaù pratyayaù sarvadarçanaù 10

Çré Viñëu Sahasranäma Stotram Page 9 of 38 Aj> sverñr> isï> isiï> svaridrcyut>, ajaù sarveçvaraù siddhaù siddhiù sarvädiracyutaù v&;akiprmeyatma svryaegivin>s&t>. 11. våñäkapirameyätmä sarvayogaviniùsåtaù 11 vsuvrsumna> sty> smatma=simmt> sm>, vasurvasumanäù satyaù samätmä'sammitaù samaù Amae"> pu{frika]ae v&;kmar v&;ak«it>. 12. amoghaù puëòarékäkño våñakarmä våñäkåtiù 12 éôae b izra bæuivrñyaein> zuicïva>, rudro bahuçirä babhrurviçvayoniù çuciçraväù Am&t> zañtswa[uvrraraehae mhatpa>. 13. amåtaù çäçvatasthäëurvaräroho mahätapäù 13 svrg> svrivñanuivr:vksenae jnadrn>, sarvagaù sarvavidbhänurviñvakseno janärdanaù vedae vedivdvy¼ae veda¼ae vedivt! kiv>. 14. vedo vedavidavyaìgo vedäìgo vedavit kaviù 14 laekaxy]> suraxy]ae xmarxy]> k«tak«t>, lokädhyakñaù surädhyakño dharmädhyakñaù kåtäkåtaù cturatma ctuvyurhítud ò+ítuéurj>. 15. caturätmä caturvyühaçcaturdaàñöraçcaturbhujaù 15

Çré Viñëu Sahasranäma Stotram Page 10 of 38 æaij:[uéaerjn< Éaé a sih:[ujrgdaidj>, bhräjiñëurbhojanaà bhoktä sahiñëurjagadädijaù An"ae ivjyae jeta ivñyaein> punvrsu>. 16. anagho vijayo jetä viçvayoniù punarvasuù 16 %penôae vamn> àa<zurmae"> zuicêijrt>, upendro vämanaù präàçuramoghaù çucirürjitaù AtINÔ> s< h> sgae R x&tatma inymae ym>. 17. aténdraù saìgrahaù sargo dhåtätmä niyamo yamaù 17 ve*ae ve*> sdayaegi virha maxvae mxu>, vedyo vaidyaù sadäyogé vérahä mädhavo madhuù AtIiNÔyae mhamayae mhaetsahae mhabl>. 18. aténdriyo mahämäyo mahotsäho mahäbalaù 18 mhabuiïmrhaviyae R mhazi mrha*uit>, mahäbuddhirmahävéryo mahäçaktirmahädyutiù AindeRZyvpu> ïimanmeyatma mhaiôx&kœ. 19. anirdeçyavapuù çrémänameyätmä mahädridhåk 19 mhe:vasae mhiétar ïiinvas> sta< git>, maheñväso mahébhartä çréniväsaù satäà gatiù AinéÏ> suranndae gaeivndae gaeivda< pit>. 20. aniruddhaù suränando govindo govidäà patiù 20

Çré Viñëu Sahasranäma Stotram Page 11 of 38 mriicdrmnae h<s> sup[aer ÉujgaeÄm>, marécirdamano haàsaù suparëo bhujagottamaù ihr{ynaé> sutpa> pònaé> àjapit>. 21. hiraëyanäbhaù sutapäù padmanäbhaù prajäpatiù 21 Am&Tyu> svr kœ is<h> snxata sinxman! iswr>, amåtyuù sarvadåk siàhaù sandhätä sandhimän sthiraù Ajae ÊmR;R[> zasta ivïutatma surairha. 22. ajo durmarñaëaù çästä viçrutätmä surärihä 22 guégurétmae xam sty> stypra³m>, gururgurutamo dhäma satyaù satyaparäkramaù inim;ae=inim;> ögvi vacspitédarxi>. 23. nimiño'nimiñaù sragvé väcaspatirudäradhéù 23 A [I arm[i> ïiman! Nyayae neta smir[>, agraëérgrämaëéù çrémän nyäyo netä saméraëaù shömuxar ivñatma shöa]> shöpat!. 24. sahasramürdhä viçvätmä sahasräkñaù sahasrapät 24 AavtRnae inv&äatma s<v&t> smàmdrn>, ävartano nivåttätmä saàvåtaù sampramardanaù Ah> s<vtrkae viûrinlae xr[ixr>. 25. ahaù saàvartako vahniranilo dharaëédharaù 25

Çré Viñëu Sahasranäma Stotram Page 12 of 38 suàsad> àsúatma ivñx&igvñéuigvéu>, suprasädaù prasannätmä viçvadhågviçvabhugvibhuù stktar stk«t> saxujrû narray[ae nr>. 26. satkartä satkåtaù sädhurjahnurnäräyaëo naraù 26 As<Oyeyae=àmeyaTma ivizò> izòk«cduic>, asaìkhyeyo'prameyätmä viçiñöaù çiñöakåcchuciù isïawr> isïs<klp> isiïd> isiïsaxn>. 27. siddhärthaù siddhasaìkalpaù siddhidaù siddhisädhanaù 27 v&;ahi v&;éae iv:[uv&r;pvar v&;aedr>, våñähé våñabho viñëurvåñaparvä våñodaraù vxrnae vxrmaní iviv > ïuitsagr>. 28. vardhano vardhamänaçca viviktaù çrutisägaraù 28 suéujae ÊxRrae vagmi mhenôae vsudae vsu>, subhujo durdharo vägmé mahendro vasudo vasuù nekêpae b&hôƒp> izipivò> àkazn>. 29. naikarüpo båhadrüpaù çipiviñöaù prakäçanaù 29 AaejStejae*uitxr> àkazatma àtapn>, ojastejodyutidharaù prakäçätmä pratäpanaù \Ï> Spòa]rae mùínôa<zuéarskr*uit>. 30. åddhaù spañöäkñaro mantraçcandräàçurbhäskaradyutiù 30

Çré Viñëu Sahasranäma Stotram Page 13 of 38 Am&ta<zUÑvae Éanu> zzibnê> sureñr>, amåtäàçüdbhavo bhänuù çaçabinduù sureçvaraù AaE;x< jgt> setu> styxmrpra³m>. 31. auñadhaà jagataù setuù satyadharmaparäkramaù 31 ÉUtÉVyÉvÚaw> pvn> pavnae=nl>, bhütabhavyabhavannäthaù pavanaù pävano'nalaù kamha kamk«tkant> kam> kamàd> àéu>. 32. kämahä kämakåtkäntaù kämaù kämapradaù prabhuù 32 yugaidk«*ugavtae R nekmayae mhazn>, yugädikådyugävarto naikamäyo mahäçanaù A Zyae Vy êpí shöijdnntijt!. 33. adåçyo vyaktarüpaçca sahasrajidanantajit 33 #òae=ivizò> izòeò> izo{fi n ;ae v&;>, iñöo'viçiñöaù çiñöeñöaù çikhaëòé nahuño våñaù ³aexha ³aexk«TktaR ivñba mrhixr>. 34. krodhahä krodhakåtkartä viçvabähurmahédharaù 34 ACyut> àiwt> àa[> àa[dae vasvanuj>, acyutaù prathitaù präëaù präëado väsavänujaù Apa<inixrixóanmàmÄ> àitiót>. 35. apännidhiradhiñöhänamapramattaù pratiñöhitaù 35

Çré Viñëu Sahasranäma Stotram Page 14 of 38 SkNd> SkNdxrae xuyaer vrdae vayuvahn>, skandaù skandadharo dhuryo varado väyuvähanaù vasudevae b&hñanuraiddev> purndr>. 36. väsudevo båhadbhänurädidevaù purandaraù 36 AzaekStar[Star> zur> zaeirjrneñr>, açokastäraëastäraù çüraù çaurirjaneçvaraù Anukªl> ztavtr> pòi pòinée][>. 37. anukülaù çatävartaù padmé padmanibhekñaëaù 37 pònaéae=rivnda]> pògér> zriré&t!, padmanäbho'ravindäkñaù padmagarbhaù çarérabhåt mhiïr\rïae v&ïatma mha]ae géfxvj>. 38. maharddhiråddho våddhätmä mahäkño garuòadhvajaù 38 Atul> zréae ÉIm> smy}ae hivhrir>, atulaù çarabho bhémaù samayajïo havirhariù svrl][l]{yae lúmivan! simitãy>. 39. sarvalakñaëalakñaëyo lakñmévän samitiïjayaù 39 iv]rae raeihtae magaer hetudarmaedr> sh>, vikñaro rohito märgo heturdämodaraù sahaù mhixrae mhaéagae vegvanimtazn>. 40. mahédharo mahäbhägo vegavänamitäçanaù 40

Çré Viñëu Sahasranäma Stotram Page 15 of 38 %Ñv> ]aeé[ae dev> ïigér> prmeñr>, udbhavaù kñobhaëo devaù çrégarbhaù parameçvaraù kr[< kar[< ktar ivktar ghnae guh>. 41. karaëaà käraëaà kartä vikartä gahano guhaù 41 Vyvsayae VyvSwan> s<swan> Swandae Øuv>, vyavasäyo vyavasthänaù saàsthänaù sthänado dhruvaù priïr> prmspòstuò> può> zuée][>. 42. pararddhiù paramaspañöastuñöaù puñöaù çubhekñaëaù 42 ramae ivramae ivrjae magaer neyae nyae=ny>, rämo virämo virajo märgo neyo nayo'nayaù vir> zi mta< ïeóae xmae R xmrivêäm>. 43. véraù çaktimatäà çreñöho dharmo dharmaviduttamaù 43 vek {Q> pué;> àa[> àa[d> à[v> p&wu>, vaikuëöhaù puruñaù präëaù präëadaù praëavaù påthuù ihr{ygér> zçu¹ae VyaÝae vayurxae]j>. 44. hiraëyagarbhaù çatrughno vyäpto väyuradhokñajaù 44 \tu> sudzrn> kal> prmeói pir h>, åtuù sudarçanaù kälaù parameñöhé parigrahaù % > s<vtsrae d]ae ivïamae ivñdi][>. 45. ugraù saàvatsaro dakño viçrämo viçvadakñiëaù 45

Çré Viñëu Sahasranäma Stotram Page 16 of 38 ivstar> SwavrSwa[u> àma[< bijmvyym!, vistäraù sthävarasthäëuù pramäëaà béjamavyayam Awae R=nwaeR mhakaezae mhaéaegae mhaxn>. 46. artho'nartho mahäkoço mahäbhogo mahädhanaù 46 AinivR{[> Swivóae=ÉUxRmRyUpae mhamo>, anirviëëaù sthaviñöho'bhürdharmayüpo mahämakhaù n]çneimnr]çi ]m> ]am> smihn>. 47. nakñatranemirnakñatré kñamaù kñämaù saméhanaù 47 y} #Jyae mhejyí ³tu> sç< sta< git>, yajïa ijyo mahejyaçca kratuù satraà satäà gatiù svrdzir ivmu atma svr}ae }anmuämm!. 48. sarvadarçé vimuktätmä sarvajïo jïänamuttamam 48 suìt> sumuo> suúm> su"ae;> suod> suùt!, suvrataù sumukhaù sükñmaù sughoñaù sukhadaù suhåt mnaehrae ijt³aexae virba ivrdar[>. 49. manoharo jitakrodho vérabähurvidäraëaù 49 Svapn> Svvzae VyapI nekatma nekkmrk«t!, sväpanaù svavaço vyäpé naikätmä naikakarmakåt vtsrae vtslae vtsi rægéae R xneñr>. 50. vatsaro vatsalo vatsé ratnagarbho dhaneçvaraù 50

Çré Viñëu Sahasranäma Stotram Page 17 of 38 xmrgubxmrk«ïmir sdst]rm]rm!, dharmagubdharmakåddharmé sadasatkñaramakñaram Aiv}ata shöa<zuivrxata k«tl][>. 51. avijïätä sahasräàçurvidhätä kåtalakñaëaù 51 géistneim> såvsw> is<hae ÉUtmheñr>, gabhastinemiù sattvasthaù siàho bhütamaheçvaraù Aaiddevae mhadevae devezae devé&ì é>. 52. ädidevo mahädevo deveço devabhådguruù 52 %Ärae gaepitgaerýa }angmy> puratn>, uttaro gopatirgoptä jïänagamyaù purätanaù zriréuté&ñae a kpinôae ÉUirdi][>. 53. çarérabhütabhådbhoktä kapéndro bhüridakñiëaù 53 saempae=m&tp> saem> puéijtpuésäm>, somapo'måtapaù somaù purujitpurusattamaù ivnyae jy> stys<xae dazahr> satvta<pit>. 54. vinayo jayaù satyasandho däçärhaù sätvatämpatiù 54 jivae ivniyta sa]i muk Ndae=imtiv³m>, jévo vinayitä säkñé mukundo'mitavikramaù AMÉaeinixrnNtaTma mhaedixzyae=ntk>. 55. ambhonidhiranantätmä mahodadhiçayo'ntakaù 55

Çré Viñëu Sahasranäma Stotram Page 18 of 38 Ajae mhahr> SvaÉaVyae ijtaimç> àmaedn>, ajo mahärhaù sväbhävyo jitämitraù pramodanaù AanNdae nndnae nnd> styxmar içiv³m>. 56. änando nandano nandaù satyadharmä trivikramaù 56 mhi;r> kiplacayr> k«t}ae meidnipit>, maharñiù kapiläcäryaù kåtajïo medinépatiù içpdiôdzaxy]ae mhaz&¼> k«tantk«t!. 57. tripadastridaçädhyakño mahäçåìgaù kåtäntakåt 57 mhavrahae gaeivnd> su;e[> knka¼di, mahävaräho govindaù suñeëaù kanakäìgadé guýae géirae ghnae guýí³gdaxr>. 58. guhyo gabhéro gahano guptaçcakragadädharaù 58 vexa> Sva¼ae=ijt> k«:[ae F> s<k;r[ae=cyut>, vedhäù sväìgo'jitaù kåñëo dåòhaù saìkarñaëo'cyutaù vé[ae vaé[ae v&]> pu:kra]ae mhamna>. 59. varuëo väruëo våkñaù puñkaräkño mahämanäù 59 Égvan! Égha==nNdI vnmali hlayux>, bhagavän bhagahä''nandé vanamälé haläyudhaù AaidTyae JyaeitraidTy> sih:[ugritsäm>. 60. ädityo jyotirädityaù sahiñëurgatisattamaù 60

Çré Viñëu Sahasranäma Stotram Page 19 of 38 suxnva o{fprzudaré[ae Ôiv[àd>, sudhanvä khaëòaparaçurdäruëo draviëapradaù idivsp&kœ svr GVyasae vacspitryaeinj>. 61. divispåk sarvadågvyäso väcaspatirayonijaù 61 içsama samg> sam invar[< Ée;j< ié;kœ, trisämä sämagaù säma nirväëaà bheñajaà bhiñak s<nyask«cdm> zantae inóa zaint> pray[m!. 62. sannyäsakåcchamaù çänto niñöhä çäntiù paräyaëam 62 zuéa¼> zaintd> öòa k mud> k vlezy>, çubhäìgaù çäntidaù srañöä kumudaù kuvaleçayaù gaeihtae gaepitgaerýa v&;éa]ae v&;iày>. 63. gohito gopatirgoptä våñabhäkño våñapriyaù 63 AinvtIR inv&äatma s<]eýa ]emk«icdv>, anivarté nivåttätmä saìkñeptä kñemakåcchivaù ïivtsv]a> ïivas> ïipit> ïimta<vr>. 64. çrévatsavakñäù çréväsaù çrépatiù çrématäàvaraù 64 ïid> ïiz> ïiinvas> ïiinix> ïiivéavn>, çrédaù çréçaù çréniväsaù çrénidhiù çrévibhävanaù ïixr> ïikr> ïey> ïima~ aekçyaïy>. 65. çrédharaù çrékaraù çreyaù çrémäðllokatrayäçrayaù 65

Çré Viñëu Sahasranäma Stotram Page 20 of 38 Sv]> Sv¼> ztanndae nindjyaeritgr[eñr>, svakñaù svaìgaù çatänando nandirjyotirgaëeçvaraù ivijtatma=ivxeyatma stkiitrizdús<zy>. 66. vijitätmä'vidheyätmä satkértiçchinnasaàçayaù 66 %di[r> svrtí]urniz> zañtiswr>, udérëaù sarvataçcakñuranéçaù çäçvatasthiraù ÉUzyae ÉU;[ae ÉUitivRzaek> zaeknazn>. 67. bhüçayo bhüñaëo bhütirviçokaù çokanäçanaù 67 AicR:manicRt> k MÉae ivzuïatma ivzaexn>, arciñmänarcitaù kumbho viçuddhätmä viçodhanaù AinéÏae=àitrw> à*uçae=imtiv³m>. 68. aniruddho'pratirathaù pradyumno'mitavikramaù 68 kalneiminha vir> zaeir> zurjneñr>, kälaneminihä véraù çauriù çürajaneçvaraù içlaekatma içlaekez> kezv> keizha hir>. 69. trilokätmä trilokeçaù keçavaù keçihä hariù 69 kamdev> kampal> kami kant> k«tagm>, kämadevaù kämapälaù kämé käntaù kåtägamaù AindeRZyvpuivR:[uvIRrae=nNtae xn<jy>. 70. anirdeçyavapurviñëurvéro'nanto dhanaïjayaù 70

Çré Viñëu Sahasranäma Stotram Page 21 of 38 äü{yae äük«dœ äüa äü äüivvxrn>, brahmaëyo brahmakåd brahmä brahma brahmavivardhanaù äüivdœ äaü[ae äüi äü}ae äaü[iày>. 71. brahmavid brähmaëo brahmé brahmajïo brähmaëapriyaù 71 mha³mae mhakmar mhateja mhaerg>, mahäkramo mahäkarmä mahätejä mahoragaù mha³tumrhayjva mhay}ae mhahiv>. 72. mahäkraturmahäyajvä mahäyajïo mahähaviù 72 StVy> Stviày> StaeÇ< Stuit> Staeta r[iày>, stavyaù stavapriyaù stotraà stutiù stotä raëapriyaù pu[r> puriyta pu{y> pu{ykiitrrnamy>. 73. pürëaù pürayitä puëyaù puëyakértiranämayaù 73 mnaejvstiwrkrae vsureta vsuàd>, manojavastérthakaro vasuretä vasupradaù vsuàdae vasudevae vsuvrsumna hiv>. 74. vasuprado väsudevo vasurvasumanä haviù 74 sìit> stk«it> säa sñƒit> stpray[>, sadgatiù satkåtiù sattä sadbhütiù satparäyaëaù zursenae yêïeó> siúvas> suyamun>. 75. çüraseno yaduçreñöhaù sanniväsaù suyämunaù 75

Çré Viñëu Sahasranäma Stotram Page 22 of 38 ÉUtavasae vasudev> svarsuinlyae=nl>, bhütäväso väsudevaù sarväsunilayo'nalaù dprha dprdae Ýae ÊxRrae=wapraijt>. 76. darpahä darpado dåpto durdharo'thäparäjitaù 76 ivñmuitrmrhamuitrdirýmuitrrmuitrman!, viçvamürtirmahämürtirdéptamürtiramürtimän AnekmUitRrVy > ztmuitr> ztann>. 77. anekamürtiravyaktaù çatamürtiù çatänanaù 77 @kae nek> sv> k> ik< yät! pdmnuämm!, eko naikaù savaù kaù kià yattat padamanuttamam laekbnxulaerknawae maxvae É vtsl>. 78. lokabandhurlokanätho mädhavo bhaktavatsalaù 78 suv[rv[ae R hema¼ae vra¼índna¼di, suvarëavarëo hemäìgo varäìgaçcandanäìgadé virha iv;m> zunyae "&tazirclíl>. 79. vérahä viñamaù çünyo ghåtäçéracalaçcalaù 79 AmanI mandae manyae laeksvami içlaekx&kœ, amäné mänado mänyo lokasvämé trilokadhåk sumexa mexjae xny> stymexa xraxr>. 80. sumedhä medhajo dhanyaù satyamedhä dharädharaù 80

Çré Viñëu Sahasranäma Stotram Page 23 of 38 tejaev&;ae *uitxr> svrzôé&ta< vr>, tejovåño dyutidharaù sarvaçastrabhåtäà varaù à hae in hae Vy ae nekz&¼ae gda j>. 81. pragraho nigraho vyagro naikaçåìgo gadägrajaù 81 ctumuritrítubar ítuvyurhítugrit>, caturmürtiçcaturbähuçcaturvyühaçcaturgatiù cturatma ctuéarvítuverdivdekpat!. 82. caturätmä caturbhävaçcaturvedavidekapät 82 smavtaer=inv&äatma ÊjRyae Êrit³m>, samävarto'nivåttätmä durjayo duratikramaù ÊlRÉae ÊgRmae ÊgaeR Êravasae Êrairha. 83. durlabho durgamo durgo duräväso durärihä 83 zuéa¼ae laeksar¼> sutntustntuvxrn>, çubhäìgo lokasäraìgaù sutantustantuvardhanaù #NÔkmaR mhakmar k«tkmar k«tagm>. 84. indrakarmä mahäkarmä kåtakarmä kåtägamaù 84 %Ñv> sundr> sundae rænaé> sulaecn>, udbhavaù sundaraù sundo ratnanäbhaù sulocanaù Akae R vajsn> z&¼i jynt> svriv¾yi. 85. arko väjasanaù çåìgé jayantaù sarvavijjayé 85

Çré Viñëu Sahasranäma Stotram Page 24 of 38 suv[ribnêr]ae_y> svrvagiñreñr>, suvarëabindurakñobhyaù sarvavägéçvareçvaraù mhaÿdae mhagtaer mhaéutae mhainix>. 86. mahährado mahägarto mahäbhüto mahänidhiù 86 k mud> k Ndr> k Nd> pjrny> pavnae=inl>, kumudaù kundaraù kundaù parjanyaù pävano'nilaù Am&tazae=m&tvpu> svr}> svrtaemuo>. 87. amåtäço'måtavapuù sarvajïaù sarvatomukhaù 87 sulé> suìt> isï> zçuijcdçutapn>, sulabhaù suvrataù siddhaù çatrujicchatrutäpanaù Ny aexae=êmbrae=ñtwía[uranøin;udn>. 88. nyagrodho'dumbaro'çvatthaçcäëürändhraniñüdanaù 88 shöaicr> sýijþ> sýexa> sývahn>, sahasrärciù saptajihvaù saptaidhäù saptavähanaù AmUitRrn"ae=icNTyae Éyk«Ñynazn>. 89. amürtiranagho'cintyo bhayakådbhayanäçanaù 89 A[ub& RhTk«z> SwUlae gu[é&iúgur[ae mhan!, aëurbåhatkåçaù sthülo guëabhånnirguëo mahän Ax&t> Svx&t> SvaSy> àagv<zae v<zvxrn>. 90. adhåtaù svadhåtaù sväsyaù prägvaàço vaàçavardhanaù 90

Çré Viñëu Sahasranäma Stotram Page 25 of 38 ÉarÉ&t! kiwtae yaegi yaegiz> svrkamd>, bhärabhåt kathito yogé yogéçaù sarvakämadaù Aaïm> ïm[> ]am> sup[ae R vayuvahn>. 91. äçramaù çramaëaù kñämaù suparëo väyuvähanaù 91 xnuxrrae xnuve Rdae d{fae dmiyta dm>, dhanurdharo dhanurvedo daëòo damayitä damaù Apraijt> svrshae inynta=inymae=ym>. 92. aparäjitaù sarvasaho niyantä'niyamo'yamaù 92 såvvan! saiåvk> sty> styxmrpray[>, sattvavän sättvikaù satyaù satyadharmaparäyaëaù AiÉàay> iàyahaer=hr> iàyk«t! àiitvxrn>. 93. abhipräyaù priyärho'rhaù priyakåt prétivardhanaù 93 ivhaysgitjyaerit> suéic RtÉuiGvÉu>, vihäyasagatirjyotiù surucirhutabhugvibhuù rivivrraecn> suyr> sivta rivlaecn>. 94. ravirvirocanaù süryaù savitä ravilocanaù 94 AnNtae téugéae a suodae nekjae= j>, ananto hutabhugbhoktä sukhado naikajo'grajaù AinivR{[> sdam;ir laekaixóanmñ t>. 95. anirviëëaù sadämarñé lokädhiñöhänamadbhutaù 95

Çré Viñëu Sahasranäma Stotram Page 26 of 38 snatsnatntm> kipl> kiprvyy>, sanätsanätanatamaù kapilaù kapiravyayaù SviStd> SviStk«t! SviSt SviStÉukœ SviStdi][>. 96. svastidaù svastikåt svasti svastibhuk svastidakñiëaù 96 AraEÔ> k {fli c³i iv³myuijrtzasn>, araudraù kuëòalé cakré vikramyürjitaçäsanaù zbdaitg> zbdsh> izizr> zvrrikr>. 97. çabdätigaù çabdasahaù çiçiraù çarvarékaraù 97 A³ªr> pezlae d]ae di][> ]im[a<vr>, akrüraù peçalo dakño dakñiëaù kñamiëäàvaraù ivöämae vitéy> pu{yïv[kitrn>. 98. vidvattamo vétabhayaù puëyaçravaëakértanaù 98 %Äar[ae Ê:k«itha pu{yae Ê>Svßnazn>, uttäraëo duñkåtihä puëyo duùsvapnanäçanaù virha r][> sntae jivn> pyrviswt>. 99. vérahä rakñaëaù santo jévanaù paryavasthitaù 99 AnNtêpae=nNtïIijRtmNyuÉRyaph>, anantarüpo'nantaçrérjitamanyurbhayäpahaù cturïae géiratma ividzae Vyaidzae idz>. 100. caturaçro gabhérätmä vidiço vyädiço diçaù 100

Çré Viñëu Sahasranäma Stotram Page 27 of 38 AnaidÉURÉuRvae lúmi> suvirae éicra¼d>, anädirbhürbhuvo lakñméù suvéro ruciräìgadaù jnnae jnjnmaidéirmae ÉImpra³m>. 101. janano janajanmädirbhémo bhémaparäkramaù 101 Aaxarinlyae=xata pu:phas> àjagr>, ädhäranilayo'dhätä puñpahäsaù prajägaraù ^XvRg> stpwacar> àa[d> à[v> p[>. 102. ürdhvagaù satpathäcäraù präëadaù praëavaù paëaù 102 àma[< àa[inly> àa[é&t! àa[jivn>, pramäëaà präëanilayaù präëabhåt präëajévanaù tåv< tåvivdekatma jnmm&tyujraitg>. 103. tattvaà tattvavidekätmä janmamåtyujarätigaù 103 ÉUÉuRv> SvStéStar> sivta àiptamh>, bhürbhuvaù svastarustäraù savitä prapitämahaù y}ae y}pityrjva y}a¼ae y}vahn>. 104. yajïo yajïapatiryajvä yajïäìgo yajïavähanaù 104 y}é&dœ y}k«dœ y}i y}éug! y}saxn>, yajïabhåd yajïakåd yajïé yajïabhug yajïasädhanaù y}antk«dœ y}guýmúmúad @v c. 105. yajïäntakåd yajïaguhyamannamannäda eva ca 105

Çré Viñëu Sahasranäma Stotram Page 28 of 38 AaTmyaein> Svy<jatae veoan> samgayn>, ätmayoniù svayaïjäto vaikhänaù sämagäyanaù devkinndn> öòa i]tiz> papnazn>. 106. devakénandanaù srañöä kñitéçaù päpanäçanaù 106 zœé&úndki c³i za¼rxnva gdaxr>, çaìkhabhånnandaké cakré çärìgadhanvä gadädharaù rwa¼pai[r]ae_y> svràhr[ayux>. 107. rathäìgapäëirakñobhyaù sarvapraharaëäyudhaù 107 vnmali gdi za¼ir zœi c³i c nndki, vanamälé gadé çärìgé çaìkhé cakré ca nandaké ïiman! naray[ae iv:[uvarsudevae=iér]tu. 108. çrémän näräyaëo viñëurväsudevo'bhirakñatu 108

Çré Viñëu Sahasranäma Stotram Page 29 of 38 ÉI:m %vac bhéñma uväca #tid< kitrniysy kezvsy mhatmn>, itédaà kértanéyasya keçavasya mahätmanaù naça< shö< idvyanamze;e[ àkiitrtm!. 1. nämnäà sahasraà divyänämaçeñeëa prakértitam 1 y #d< z&[uyaiúty< yíaip pirkitryet!, ya idaà çåëuyännityaà yaçcäpi parikértayet nazué< àaßuyaitk<ictsae=muçeh c manv>. 2. näçubhaà präpnuyätkiïcitso'mutreha ca mänavaù 2 vedantgae äaü[> SyaT]iÇyae ivjyi Évet!, vedäntago brähmaëaù syätkñatriyo vijayé bhavet vezyae xnsm&ï> SyaCDUÔ> suomvaßuyat!. 3. vaiçyo dhanasamåddhaù syäcchüdraù sukhamaväpnuyät 3 xmarwir àaßuyaïmrmwarwir cawrmaßuyat!, dharmärthé präpnuyäddharmamarthärthé cärthamäpnuyät kamanvaßuyatkami àjawir àaßuyatàjam!. 4. kämänaväpnuyätkämé prajärthé präpnuyätprajäm 4

Çré Viñëu Sahasranäma Stotram Page 30 of 38 Éi man! y> sdaetway zuicstìtmans>, bhaktimän yaù sadotthäya çucistadgatamänasaù shö< vasudevsy naçamettàkitryet!. 5. sahasraà väsudevasya nämnämetatprakértayet 5 yz> àaßaeit ivpul< }aitàaxanymev c, yaçaù präpnoti vipulaà jïätiprädhänyameva ca Acla< iïymaßaeit ïey> àaßaetynuämm!. 6. acaläà çriyamäpnoti çreyaù präpnotyanuttamam 6 n Éy< Kvicdaßaeit viy tejí ivndit, na bhayaà kvacidäpnoti véryaà tejaçca vindati ÉvTyraegae *uitmanblêpgu[ainvt>. 7. bhavatyarogo dyutimänbalarüpaguëänvitaù 7 raegataer mucyte raegaóïae mucyet bnxnat!, rogärto mucyate rogädbaddho mucyeta bandhanät ÉyaNmuCyet ÉItStu mucyetapú Aapd>. 8. bhayänmucyeta bhétastu mucyetäpanna äpadaù 8 ÊgaR{yittrTyazu pué;> pué;aeämm!, durgäëyatitaratyäçu puruñaù puruñottamam StuvÚamshöe[ inty< Éi sminvt>. 9. stuvannämasahasreëa nityaà bhaktisamanvitaù 9

Çré Viñëu Sahasranäma Stotram Page 31 of 38 vasudevaïyae mtyaer vasudevpray[>, väsudeväçrayo martyo väsudevaparäyaëaù svrpapivzuïatma yait äü snatnm!. 10. sarvapäpaviçuddhätmä yäti brahma sanätanam 10 n vasudevé anamzué< iv*te Kvict!, na väsudevabhaktänämaçubhaà vidyate kvacit jnmm&tyujravyaixéy< nevaepjayte. 11. janmamåtyujarävyädhibhayaà naivopajäyate 11 #m< StvmxIyan> ïïaéi sminvt>, imaà stavamadhéyänaù çraddhäbhaktisamanvitaù yujyetatmsuo]aintïix&itsm&itkiitrié>. 12. yujyetätmasukhakñäntiçrédhåtismåtikértibhiù 12 n ³aexae n c matsy n laeéae nazuéa mit>, na krodho na ca mätsaryaà na lobho näçubhä matiù ÉviNt k«tpu{yana< É ana< pué;aeäme. 13. bhavanti kåtapuëyänäà bhaktänäà puruñottame 13 *ae> scnôakrn]ça o< idzae ÉUmRhaedix>, dyauù sacandrärkanakñaträ khaà diço bhürmahodadhiù vasudevsy viyer[ ivx&tain mhatmn>. 14. väsudevasya véryeëa vidhåtäni mahätmanaù 14

Çré Viñëu Sahasranäma Stotram Page 32 of 38 ssurasurgnxv sy]aergra]sm!, sasuräsuragandharvaà sayakñoragaräkñasam jgöze vtrted< k«:[sy scracrm!. 15. jagadvaçe vartatedaà kåñëasya sacaräcaram 15 #inôyai[ mnae buiï> såv< tejae bl< x&it>, indriyäëi mano buddhiù sattvaà tejo balaà dhåtiù vasudevatmkanya > ]eç< ]eç} @v c. 16. väsudevätmakänyähuù kñetraà kñetrajïa eva ca 16 svargmanamacar> àwm< pirklpte, sarvägamänämäcäraù prathamaà parikalpate AacaràÉvae xmaer xmrsy àéurcyut>. 17. äcäraprabhavo dharmo dharmasya prabhuracyutaù 17 \;y> iptrae deva mhaéutain xatv>, åñayaù pitaro devä mahäbhütäni dhätavaù j¼maj¼m< ced< jgúaray[aeñvm!. 18. jaìgamäjaìgamaà cedaà jagannäräyaëodbhavam 18 yaegae }an< twa sa<oy< iv*a> izlpaid kmr c, yogo jïänaà tathä säìkhyaà vidyäù çilpädi karma ca veda> zaôai[ iv}anmettsv jnadrnat!. 19. vedäù çästräëi vijïänametatsarvaà janärdanät 19

Çré Viñëu Sahasranäma Stotram Page 33 of 38 @kae iv:[umrhñƒt< p&wgéutanynekz>, eko viñëurmahadbhütaà påthagbhütänyanekaçaù ÇI aekanvyapy ÉUtaTma Éu e ivñéugvyy>. 20. tréàllokänvyäpya bhütätmä bhuìkte viçvabhugavyayaù 20 #m< Stv< Égvtae iv:[aevyarsen kiitrtm!, imaà stavaà bhagavato viñëorvyäsena kértitam pqe* #CDeTpué;> ïey> àaýu < suoain c. 21. paöhedya icchetpuruñaù çreyaù präptuà sukhäni ca 21 ivñeñrmj< dev< jgt> àéumvyym!, viçveçvaramajaà devaà jagataù prabhumavyayam ÉjiNt ye pu:kra]< n te yaint praévm!. 22. bhajanti ye puñkaräkñaà na te yänti paräbhavam 22 n te yaint praévm! ` nm #it. na te yänti paräbhavam om nama iti AjuRn %vac arjuna uväca pòpçivzala] pònaé suraeäm, padmapatraviçäläkña padmanäbha surottama É anamnur ana< Çata Év jnadrn. 23. bhaktänämanuraktänäà trätä bhava janärdana 23

Çré Viñëu Sahasranäma Stotram Page 34 of 38 ïiégvanuvac çrébhagavänuväca yae ma< namshöe[ StaetuimCDit pa{fv, yo mäà nämasahasreëa stotumicchati päëòava saeh=meken ðaeken Stut @v n s<zy>. 24. soha'mekena çlokena stuta eva na saàçayaù 24 Stut @v n s<zy ` nm #it. stuta eva na saàçaya om nama iti Vyas %vac vyäsa uväca vasnaöasudevsy vaist< ÉuvnÇym!, väsanädväsudevasya väsitaà bhuvanatrayam svréutinvasae=is vasudev nmae=stu te. 25. sarvabhütaniväso'si väsudeva namo'stu te 25 ïi vasudev nmae=stut ` nm #it. çré väsudeva namo'stuta om nama iti pavrtyuvac pärvatyuväca kenaepayen l"una iv:[aenarmshökm!, kenopäyena laghunä viñëornämasahasrakam pq(te pi{fteinrty< ïaetuimcdamyh< àéae. 26. paöhyate paëòitairnityaà çrotumicchämyahaà prabho 26

Çré Viñëu Sahasranäma Stotram Page 35 of 38 $ñr %vac éçvara uväca ïiram ram rameit rme rame mnaerme, çréräma räma rämeti rame räme manorame shönam täuly< ram nam vranne. 27. sahasranäma tattulyaà räma näma varänane 27 ramnam vrann ` nm #it. rämanäma varänana om nama iti äüaevac brahmoväca nmae=stvnntay shömutrye namo'stvanantäya sahasramürtaye shöpadai]izraeébahve, sahasrapädäkñiçirorubähave shönaçe pué;ay zañte sahasranämne puruñäya çäçvate shökaeqi yugxair[e nm>. 28. sahasrakoöé yugadhäriëe namaù 28 shökaeqi yugxair[e nm> ` nm #it. sahasrakoöé yugadhäriëe namaù om nama iti

Çré Viñëu Sahasranäma Stotram Page 36 of 38 sãy %vac saïjaya uväca yç yaegeñr> k«:[ae yç pawaer xnuxrr>, yatra yogeçvaraù kåñëo yatra pärtho dhanurdharaù tç ïiivrjyae ÉUitØuRva niitmritmrm. 29. tatra çrérvijayo bhütirdhruvä nétirmatirmama 29 ïiégvanuvac çrébhagavänuväca AnNyaiíNtyNtae ma< ye jna> pyurpaste, ananyäçcintayanto mäà ye janäù paryupäsate te;a< intyaiéyu ana< yaeg]em< vhamyhm!. 30. teñäà nityäbhiyuktänäà yogakñemaà vahämyaham 30 pirça[ay saxuna< ivnazay c Ê:k«tam!, pariträëäya sädhünäà vinäçäya ca duñkåtäm xmrs<swapnawary smévaim yuge yuge. 31. dharmasaàsthäpanärthäya sambhavämi yuge yuge 31 AataR> iv;{[a> iziwlaí ÉIta> ärtäù viñaëëäù çithiläçca bhétäù "aere;u c Vyaix;u vtrmana>, ghoreñu ca vyädhiñu vartamänäù

Çré Viñëu Sahasranäma Stotram Page 37 of 38 s<kityr naray[zbdmaç< saìkértya näräyaëaçabdamätraà ivmu Ê>oa> suionae ÉvNtu. 32. `. vimuktaduùkhäù sukhino bhavantu 32 om SviSt àja_y> pirpalyntam! svasti prajäbhyaù paripälayantäm NyaYyen mager[ mhim! mhiza>, nyäyyena märgeëa mahém mahéçäù gaeäaü[e_y> zuémstu intym! gobrähmaëebhyaù çubhamastu nityam laeka> smsta> suionae ÉvNtu. 1. lokäù samastäù sukhino bhavantu 1 kale v;rtu pjrny> p&iwvi ssyzailni, käle varñatu parjanyaù påthivé sasyaçäliné laekae=ym! ]aeérihtae äaü[a> sntu inérya>. 2. loko'yam kñobharahito brähmaëäù santu nirbhayäù 2

Çré Viñëu Sahasranäma Stotram Page 38 of 38 ApuÇa> puiç[> sntu puiç[> sntu paeiç[>, aputräù putriëaù santu putriëaù santu pautriëaù Axna> sxna> sntu jivntu zrd> ztm!. 3. adhanäù sadhanäù santu jévantu çaradaù çatam 3 sver ÉvNtu suion> sve R sntu inramya>, sarve bhavantu sukhinaù sarve santu nirämayäù sver ÉÔai[ pzyntu ma kiídœ Ê>oÉaGÉvet!. 4. `. sarve bhadräëi paçyantu mä kaçcid duùkhabhägbhavet 4 om. #it ïimhaéarte ÉI:myuixiórs<vade iti çrémahäbhärate bhéñmayudhiñöhirasaàväde AnuzasnpvRi[ ïiiv:[ushönamstaeç< smpu[rm!. anuçäsanaparvaëi çréviñëusahasranämastotraà sampürëam