gorakña-saàhitä

Līdzīgi dokumenti
The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five

rägänugä-vivåtiù

Çré Çré Bhävanä-sära-saìgrahaù

Microsoft Word - srimadbhagavadgita English script

Spañöädhikäraù

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

krishna_homam_eng_quick_ref

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

Folie 0

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Sērijas apraksts: Wilo-Yonos PICO Līdzīgs attēlā redzamajam piemēram Modelis Aprīkojums / funkcija Slapjā rotora cirkulācijas sūknis ar skrūvsavienoju

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

1

Opel Grandland X

IEGULDĪJUMS TAVĀ NĀKOTNĒ Projekts Nr. 2009/0216/1DP/ /09/APIA/VIAA/044 NESTRIKTAS KOPAS AR VĒRTĪBĀM PUSGREDZENĀ UN MONĀDES PĀR KATEGORIJU Jāni

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

3D_modeli_atskaite.pages

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Norādījumi par kopējo aktīvu un kopējās riska pozīcijas veidņu aizpildīšanu maksu noteicošo faktoru informācijas apkopošanai

AKTĪVĀS METODES SKOLĒNU IZGLĪTOŠANĀ LATVIJAS BANKAS ZINĀŠANU CENTRA "NAUDAS PASAULE" APMEKLĒJUMS DARBA LAPAS PAMATSKOLAI (7. 9. KLASEI) 8 varianti Lat

CEĻVEDIS PIRCĒJIEM VIMLE Dīvāni DIZAINS Elēna Jūhansone (Ehlén Johansson) DAĻAS Roku balsts Modulis ar 1 sēdvietu Modulis ar 2 sēdvietām Modulis ar 3

APSTIPRINU

Microsoft PowerPoint - Dompalma_21Apr_2009

Digitālās nedēļas pasākumi Jelgavas pilsētā gada marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plk

AM_Ple_Rules

LATVIEŠU KARAVĪRU APBRUŅOJUMS AR KĀJNIEKU IEROČIEM LATVIJAS NEATKARĪBAS KARĀ, daļa. Šautenes un karabīnes Latvijas Neatkarības karā. 19. g

Inovatīvi risinājumi viedai pilsētai Juris Golunovs, Rīgas enerģētikas aģentūras Energoefektivitātes informācijas centra vadītājs VARAM seminārs par L

PowerPoint Presentation

PowerPoint Presentation

OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA

VOLLEYBALL Match players ranking Men's World Olympic Qualification Tournament Round robin Match: 27 Date: Spectators: 5'800 City: Hall: Tok

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami AdazuVe

PowerPoint Presentation

SOCIOLOĢIJA Nr. p.k. Darba nosaukums Autora vārds, uzvārds Skola, klase Darba vadītājs 1. Žargonismi Talsu policijas darba ikdienā Dana Smilgaine Tals

salona izpārdošana 2013 vasara.xls

Viss labs Daces Copeland teksts Andras Otto ilustrācijas Lietus līst. Lietus līst lielām, lēnām lāsēm. Labi, lai līst! Lietus ir labs. A1:12

Rise & Tell

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Kas mums izdodas un ko darīsim tālāk?

IANSEO - Integrated Result System - Version ( ( )) - Release STABLE

University of Latvia Faculty of Physics and Mathematics Department of Mathematics Dissertation Fuzzy matrices and generalized aggregation operators: t

PowerPoint Presentation

Enkuru tehnika Hilti. Strādā vislabāk. Kalpo visilgāk. 171

SALASPILS_SPORTA_BUKLETS_2018_WEB

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

MANUĀLĀS IEVADES NORĀDES PIEGĀDĀTĀJIEM 1 PIEGĀDĀTĀJA KOMPLEKTS PADOMI PAR E-RĒĶINU MANUĀLU IEVADI PORTĀLĀ GADA SEPTEMBRIS Piegādātāji ievēro pie

PowerPoint Presentation

CEĻVEDIS PIRCĒJIEM GRÖNLID Dīvāni DIZAINS Frānsiss Kajuets (Francis Cayouette). DAĻAS Atpūtas krēsls Roku balsts Zviļņa modulis Stūra modulis Kāju sol

Microsoft PowerPoint - RTU_Karjeras_dienas_CV_Mar2012 [Compatibility Mode]

Kondensacijas tipa gazes iekartas_LV.cdr

APSTIPRINU VAS Starptautiskā lidosta Rīga Valdes priekšsēdētāja Ilona Līce (vārds, uzvārds) [personiskais paraksts] ) GROZĪJUMI Nr.1 Cenu a

LATVIJAS REPUBLIKA TĒRVETES NOVADA DOME Reģ.Nr "Zelmeņi", Tērvetes pagasts, Tērvetes novads, LV-3730, tālr , fakss , e-pas

6.pielikums APSTIPRINĀTS ar Rīgas 6. vidusskolas direktora rīkojumu Nr. VS rs Rīgas 6.vidusskolas Vispārējās vidējās izglītības hum

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Absolventi

IMPRESSA Xs95/ Xs90 Īsa lietošanas pamācība

PowerPoint Presentation

DATORMĀCĪBA

suvenīru katalogs

AKTUALITĀTES AUGU AIZSARDZĪBAS LĪDZEKĻU REĢISTRĀCIJĀ

INOVATĪVI RISINĀJUMI, JAUNI PRODUKTI UN PATĒRĒTĀJU IZVĒLE ZIVJU PRODUKTU KLĀSTĀ Aina Afanasjeva Direktore, Starptautiskā organizācija Eurofish Konfere

(Microsoft Word - Atskaite_Sic\356lij\342)

PowerPoint Presentation

Transkripts:

gorakña-çatakam This is the version of the text found in Briggs Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). Another, quite different version of this text is found in another file (Gorakña-çatakam 1). The numbers of verses found in the other version are given in brackets. Many of the verses are from Haöhayoga-pradépikä and I would suspect that those not accounted for are taken from another text. It is hard to believe that this text is the original Gorakña-çataka. It looks more like someone was compiling verses from GS and HYP and other sources and never completed his mission. oà haöha-yoga-gorakña-çataka-prärambhaù çré-guruà paramänandaà vande svänanda-vigraham yasya saànidhya-mätreëa cidänandäyate tanuù 1 antar-niçcalitätma-dépa-kalikä-svädhära-bandhädibhiù yo yogé yuga-kalpa-käla-kalanät tvaà jajegéyate jïänämoda-mahodadhiù samabhavad yaträdinäthaù svayaà vyaktävyakta-guëädhikaà tam aniçaà çré-ménanäthaà bhaje 2 namaskåtya guruà bhaktyä gorakño jïänam uttamam abhéñöaà yoginäà brüte paramänanda-kärakam 3 gorakñaù çatakaà vakti yoginäà hita-kämyayä dhruvaà yasyävabodhena jäyate paramaà padam 4 etad vimukti-sopänam etat kälasya vaïcanam yad vyävåttaà mano mohäd äsaktaà paramätmani 5 (2) dvija-sevita-çäkhasya çruti-kalpa-taroù phalam çamanaà bhava-täpasya yogaà bhajati sajjanaù 6 (3) äsanaà präëa-saàyämaù pratyähäro tha dhäraëä dhyänaà samädhir etäni yogäìgäni bhavanti ñaö 7 (4) äsanäni tu tävanti yävatyo jéva-jätayaù eteñäm akhilän bhedän vijänäti maheçvaraù 8 (5) caturäçéti-lakñäëäà ekam ekam udähåtam

tataù çivena péöhänäà ñoòeçänaà çataà kåtam 9 (6) äsanebhyaù samastebhyo dvayam eva viçiñyate ekaà siddhäsanaà proktaà dvitéyaà kamaläsanam 10 (7) yoni-sthänakam aìghri-müla-ghaöitaà kåtvä dåòhaà vinyasen meòhre pädam athaikam eva niyataà kåtvä samaà vigraham sthäëuù saàyamitendriyo cala-dåçä paçyan bhruvor antaram etan mokña-kaväöa-bheda-janakaà siddhäsanaà procyate 11 (8) vämorüpari dakñiëaà hi caraëaà saàsthäpya vämaà tathä dakñorüpari paçcimena vidhinä dhåtvä karäbhyäà dåòham aìguñöhau hådaye nidhäya cibukaà näsägram älokayed etad-vyädhi-vikära-häri yaminäà padmäsanaà procyate 12 (9) ñaö-cakraà ñoòaçädhäraà trilakñaà vyoma-païcakam sva-dehe ye na jänanti kathaà sidhyanti yoginaù 13 eka-stambhaà nava-dväraà gåhaà païcädhidaivatam sva-dehaà ye na jänanti kathaà sidhyanti yoginaù 14 caturdalaà syäd ädhäraù svädhiñöhänaà ca ñaö-dalam näbhau daça-dalaà padmaà sürya-saìkhya-dalaà hådi 15 kaëöhe syät ñoòaça-dalaà bhrü-madhye dvidalaà tathä sahasra-dalam äkhyätaà brahma-randhre mahä-pathe 16 ädhäraù prathamaà cakraà svädhiñöhänaà dvitéyakam yoni-sthänaà dvayor madhye käma-rüpaà nigadyate 17 (10) ädhäräkhyaà guda-sthänaà paìkajaà ca catur-dalam tan-madhye procyate yoniù kämäkñä siddha-vanditä 18 (11) yoni-madhye mahä-liìgaà paçcimäbhimukhaà sthitam mastake maëivad bimbaà yo jänäti sa yogavit 19 (12) tapta-cämékaräbhäsaà taòil-lekheva visphurat trikoëaà tat-puraà vahner adho-meòhrät pratiñöhitam 20 (13) yat samädhau paraà jyotir anantaà viçvato-mukham tasmin dåñöe mahä-yoge yätäyätaà na vidyate 21 sva-çabdena bhavet präëaù svädhiñöhänaà tad-äçrayaù svädhiñöhänät padäd asmän meòhram eväbhidhéyate 22 (14) tantunä maëivat proto yatra kandaù suñumëayä tan-näbhi-maëòalaà cakraà procyate maëi-pürakam 23 (15) dvädaçäre mahä-cakre puëya-päpa-vivarjite

tävaj jévo bhramaty eva yävat tattvaà na vindati 24 ürdhvaà meòhräd adho näbheù kanda-yoniù khagäëòavat tatra näòyaù samutpannäù sahasräëäà dvisaptatiù 25 (16) teñu näòi-sahasreñu dvisaptatir udähåtäù pradhänaà präëa-vähinyo bhüyas tatra daça småtäù 26 (17) iòä ca piìgalä caiva suñumëä ca tåtéyakä gändhäré hasti-jihvä ca püñä caiva yaçasviné 27 (18) alambuñä kuhüç caiva çaìkhiné daçamé småtä etan näòi-mayaà cakraà jïätavyaà yogibhiù sadä 28 (19) iòä väme sthitä bhäge piìgalä dakñiëe tathä suñumëä madhya-deçe tu gändhäré väma-cakñuñi 29 (20) dakñiëe hasti-jihvä ca püñä karëe ca dakñiëe yaçasviné väma-karëe cäsane väpy alambuñä 30 (21) kuhüç ca liìga-deçe tu müla-sthäne ca çaìkhiné evaà dväram upäçritya tiñöhanti daça-näòikäù 31 (22) iòä-piìgalä-suñumëä ca tisro näòya udähåtäù satataà präëa-vähinyaù soma-süryägni-devatäù 32 (23) präëo pänaù samänaç codäno vyänau ca väyavaù nägaù kürmo tha kåkaro devadatto dhanaïjayaù 33 (24) hådi präëo vasen nityaà apäno guda-maëòale samäno näbhi-deçe syäd udänaù kaëöha-madhyagaù 34 udgäre nägäkhyätaù kürma unmélane småtaù kåkaraù kñuta-kåj jïeyo devadatto vijåmbhaëe 35 na jahäti måtaà cäpi sarva-vyäpi dhanaïjayaù ete sarväsu näòéñu bhramante jéva-rüpiëaù 36 (25) äkñipto bhuja-daëòena yathoccalati kandukaù präëäpäna-samäkñiptas tathä jévo na tiñöhati 38 (27) präëäpäna-vaço jévo hy adhaç cordhvaà ca dhävati väma-dakñiëa-märgeëa caïcalatvän na dåçyate 39 (26) rajju-baddho yathä çyeno gato py äkåñyate guëa-baddhas tathä jévaù präëäpänena kåñyate 40 (28) apänaù karñati präëaù präëo pänaà ca karñati ürdhvädhaù saàsthitäv etau saàyojayati yogavit 41 (29) ha-käreëa bahir yäti sa-käreëa viçet punaù haàsa-haàsety amuà mantraà jévo japati sarvadä 42 ñaö-çatänitvaho-rätre sahasräëy eka-viàçatiù etat saìkhyänvitaà mantra jévo japati sarvadä 43

ajapä näma gäyatré yoginäà mokña-däyiné asyäù saìkalpa-mätreëa sarva-päpaiù pramucyate 44 anayä sadåçé vidyä anayä sadåço japaù anayä sadåçaà jïänaà na bhütaà na bhaviñyati 45 kundalinyäù samudbhütä gäyatré präëa-dhäriëé präëa-vidyä mahä-vidyä yas täà vetti sa yogavit 46 kandordhvaà kuëòalé çaktir añöadhä kuëòaläkåti brahma-dvära-mukhaà nityaà mukhenäcchädya tiñöhati 47 (30) yena dväreëa gantavyaà brahma-sthänam anämayam mukhenäcchädya tad-dväraà prasuptä parameçvaré 48 prabuddhä vahni-yogena manasä märutä hatä sücévad guëam ädäya vrajaty ürdhvaà suñumëayä 49 (31) prasphurad-bhujagäkärä padma-tantu-nibhä çubhä prabuddhä vahni-yogena vratya ürdhvaà suñumëayä 50 udghaöayet kapätaà tu yathä kuïcikayä haöhät kuëòalinyä tathä yogé mokña-dväraà prabhedayet 51 kåtvä sampuöitau karau dåòhataraà baddhvä tu padmäsanaà gäòhaà vakñasi sannidhäya cibukaà dhyätvä ca tat prekñitam väraà väram apänam ürdhvam anilaà proccärayet püritaà muïcan präëam upaiti bodham atulaà çakti-prabodhän naraù 52 (HYP 1.50) aìgänäà mardanaà kuryäc chrama-jätena väriëä kaöv-amla-lavaëa-tyägé kñéra-bhojanam äcaret 53 (50) brahmacäré mitähäré tyägé yoga-paräyaëaù abdäd ürdhvaà bhavet siddho nätra käryä vicäraëä 54 (HYP 1.59) susnigdhaà madhurähäraà caturthäàça-vivarjitam bhujyate sura-samprétyai mitähäraù sa ucyate 55 (HYP 1.60) kandordhvaà kuëòalé çaktir añöadhä kuëòaläkåtiù bandhanäya ca müòhänäà yoginäà mokñadä småtä 56 (HYP 3.107) mahämudräà namo-mudräm uòòiyänaà jalandharam müla-bandhaà ca yo vetti sa yogé siddhi-bhäjanam 57 (32) çodhanaà näòi-jälasya cälanaà candra-süryayoù rasänäà çoñaëaà caiva mahä-mudräbhidhéyate 58 vakño-nyasta-hanur nipéòya suciraà yonià ca vämäìghriëä

hastäbhyäm avadhäritaà prasaritaà pädaà tathä dakñiëam äpürya çvasanena kukñi-yugalaà baddhvä çanai recayed eñä pätaka-näçiné sumahaté mudrä nèëäà procyate 59 (33) candräìgena samabhyasya süryäìgenäbhyaset punaù yävat tulyä bhavet saìkhyä tato mudräà visarjayet 60 (HYP 3.15) na hi pathyam apathyaà vä rasäù sarve pi nérasäù api muktaà viñaà ghoraà péyüñam api jéryate 61 (HYP 3.16) kñaya-kuñöha-gudävarta-gulmäjérëa-purogamäù tasya doñäù kñayaà yänti mahämudräà tu yo bhyaset 62 (HYP 3.17) kathiteyaà mahämudrä mahä-siddhi-karä nèëäm gopanéyä prayatnena na deyä yasya kasyacit 63 (HYP 3.18) kapäla-kuhare jihvä praviñöä viparétagä bhruvor antargatä dåñöir mudrä bhavati khecaré 64 (34) na rogo maraëaà tandrä na nidrä na kñudhä tåñä na ca mürcchä bhavet tasya yo mudräà vetti khecarém 65 (HYP 3.39) péòyate na sa rogeëa lipyate na ca karmaëä bädhyate na sa kälena yo mudräà vetti khecarém 66 (HYP 3.40) cittaà carati khe yasmäj jihvä carati khe gatä tenaiñä khecaré näma mudrä siddhair nirüpitä 67 (HYP 3.41) bindu-mülaà çaréraà tu çiräs tatra pratiñöhitäù bhävayanti çaréraà yä äpäda-tala-mastakam 68 khecaryä mudritaà yena vivaraà lambikordhvataù na tasya kñarate binduù käminyäliìgitasya ca 69 yävad binduù sthito dehe tävat käla-bhayaà kutaù yävad baddhä nabho-mudrä tävad bindur na gacchati 70 calito pi yadä binduù sampräptaç ca hutäçanam vrajaty ürdhvaà håtaù çaktyä niruddho yoni-mudrayä 71 (HYP 3.43) sa punar dvividho binduù paëòuro lohitas tathä päëòuraà çukram ity ähur lohitaà tu mahäräjaù 72 sindüra-drava-saìkäçaà ravi-sthäne sthitaà rajaù çaçi-sthäne sthito bindus tayor aikyaà sudurlabham 73 binduù çivo rajaù çaktir bindum indü rajo raviù ubhayoù saìgamäd eva präpyate paramaà padam 74 väyunä çakti-cäreëa preritaà tu mahä-rajaù bindunaiti sahaikatvaà bhaved divyaà vapus tadä 75 çukraà candreëa saàyuktaà rajaù süryeëa saàyutam

tayoù samarasaikatvaà yojänäti sa yogavit 76 uòòénaà kurute yasmäd aviçräntaà mahä-khagaù uòòéyänaà tad eva syät tava bandho bhidhéyate 77 (HYP 3.56) udarät paçcime bhäge hy adho näbher nigadyate uòòéyanasya bandho yaà tatra bandho vidhéyate 78 badhnäti hi siräjälam adho-gämi çiro-jalam tato jälandharo bandhaù kaëöha-duùkhaugha-näçanaù 79 (HYP 3.71) jälandhare kåte bandhe kaëöha-saàkoca-lakñaëe péyüñaà na pataty agnau na ca väyuù prakupyati 80 (36, HYP 3.72) pärñëi-bhägena sampéòya yonim äkuïcayed gudam apänam ürdhvam äkåñya müla-bandho bhidhéyate 81 (37, HYP 3.61) apäna-präëayor aikyät kñayän mütra-puréñayoù yuvä bhavati våddho pi satataà müla-bandhanät 82 (38, HYP 3.65) padmäsanaà samäruhya sama-käya-çiro-dharaù näsägra-dåñöir ekänte japed oìkäram avyayam 83 bhür bhuvaù svar ime lokäù soma-süryägni-devatäù yasyä mäträsu tiñöhanti tat paraà jyotir om iti 84 trayaù käläs trayo vedäs trayo lokäs trayaù sveräù trayo deväù sthitä yatra tat paraà jyotir om iti 85 kriyä cecchä tathä jïänä brähmé raudré ca vaiñëavé tridhä çaktiù sthitä yatra tat paraà jyotir om iti 86 äkäräç ca tatho-käro ma-käro bindu-saàjïakaù tisro mäträù sthitä yatra tat paraà jyotir om iti 87 vacasä taj jayed béjaà vapuñä tat samabhyaset manasä tat smaren nityaà tat paraà jyotir om iti 88 çucir väpy açucir väpi yo japet praëavaà sadä lipyate na sa päpena padma-patram ivämbhasä 89 cale väte calo bindur niçcale niçcalo bhavet yogé sthäëutvam äpnoti tato väyuà nirodhayet 90 (39, HYP 2.2) yävad väyuù sthito dehe tävaj jévanam ucyate maraëaà tasya niñkräntis tato väyuà nirodhayet 91 (HYP 2.3) yävad baddho marud dehe yävac cittaà niräkulam yävad dåñöir bhruvor madhye tävat käla-bhayaà kutaù 92 (HYP 2.40) ataù käla-bhayäd brahmä präëäyäma-paräyaëaù yogino munayaç caiva tato väyuà nirodhayet 93 ñaö-triàçad-aìgulo haàsaù prayäëaà kurute bahiù väma-dakñiëa-märgeëa tataù präëo bhidhéyate 94 (40)

çuddhim eti yadä sarvaà näòé-cakraà maläkulam tadaiva jäyate yogé präëa-saàgrahaëe kñamaù 95 baddha-padmäsano yogé präëaà candreëa pürayet dhärayitvä yathä-çakti bhüyaù süryeëa recayet 96 (43) amåtaà dadhi-saìkäçaà go-kñéra-rajatopamam dhyätvä candramaso bimbaà präëäyämé sukhé bhavet 97 (44) dakñiëo çväsam äkåñya pürayed udaraà çanaiù kumbhayitvä vidhänena puraç candreëa recayet 98 (45) prajvalaj-jvalana-jvälä-puïjam äditya-maëòalam dhyätvä näbhi-sthitaà yogé präëäyäme sukhé bhavet 99 (46) präëaà codiòayä piben parimitaà bhüyo nyayä recayet pétvä piìgalayä saméraëam atho baddhvä tyajed vämayä sürya-candramasor anena vidhinä bimba-dvayaà dhyäyataù çuddhä näòi-gaëä bhavanti yamino mäsa-trayäd ürdhvataù 100 (HYP 2.10) yatheñöhaà dhäraëaà väyor analasya pradépanam nädäbhivyaktir ärogyaà jäyate näòi-çodhanät 101 iti gorakña-çatakaà sampürëam