Devi Mahatmyam Durga Saptasati Chapter 2 in English

Līdzīgi dokumenti
Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Microsoft Word - srimadbhagavadgita English script

sundarakaandam_14.dvi

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

krishna_homam_eng_quick_ref

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

gorakña-saàhitä

sundarakaandam_16.dvi

The first part of chapter four appears to be mixed up with chapter five

paraaga.dvi

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

G.Plivna-sistemanalize

Aksiālās Conti caurule Ražošanas metode I:/training sessions/integration kursus 9061/basis 1 januar/powerpoint præs/uk/axial Conti E 2

The first part of chapter four appears to be mixed up with chapter five

Slide 1

1 (6) BNA auto parts SIA Pildas iela 16 B, Rīga. Tel.: , Fakss: e-pasts: Kods Apraksts Cena Cena EUR

FORD FIESTA Spēkā no Dzinējs, transmisija Aprīkojums Degviela Virsbūves tips CO2 (g/km) Cena, EUR ar PVN Atlaide Akcijas cena, EUR ar PVN

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Latvijas 67. matemātikas olimpiādes 2. posma uzdevumi 5. klase Katru uzdevumu vērtē ar 0 10 punktiem 1. Uz autoceļa Brauc un piesprādzējies ir trīs br

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

Viss labs Daces Copeland teksts Andras Otto ilustrācijas Lietus līst. Lietus līst lielām, lēnām lāsēm. Labi, lai līst! Lietus ir labs. A1:12

Title

University of Latvia Faculty of Physics and Mathematics Department of Mathematics Dissertation Fuzzy matrices and generalized aggregation operators: t

Title

Seminārs skolu sociāliem pedagogiem “Preventīvie pasākumi cilvēku tirdzniecības mazināšanai” 1.grupa un grupa - 31.

Microsoft Word - lv-COM674.doc

Nevienādības starp vidējiem

Microsoft PowerPoint - IRASA APHP CONSENSUS UZ no ppt [Read-Only] [Compatibility Mode]

DATORMĀCĪBA

Komplementa sistēma

Autentifikācija Windows darbstacijās ar eid viedkarti Konfigurācijas rokasgrāmata Konfigurācija atbilst Windows Server 2012 R2 un Windows Server 2008

Tirgus dal bnieka nosaukums: Ieguld jumu p rvaldes akciju sabiedr ba "Finasta Asset Management" Kods: 100 Invalda konservativais ieguldijumu plans 1.

rägänugä-vivåtiù

Velosatiksmes attīstība Rīgā Starptautiskais seminārs Praktiski soļi ceļā uz bezizmešu mobilitātes ieviešanu Rudīte Reveliņa, Rīgas domes Satiksmes de

Dzejas dienas Vāks

Opel Grandland X

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

LSO Slēpošanas sacensības Intervāla starts Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis

Kuldiga Catherine's Cup Kuldiga NR V.Ikauniece (1988) CR 7.38 L.Grinčikaite LTU (2012) Hall R 7.38 L.Grinčikaite LTU (2012) 60 m Women

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

TEMATISKAIS PLĀNOJUMS VALMIERAS TEMATISKAIS PLĀNOJUMS PILSĒTAS TRANSPORTA INFRASTRUKTŪRAS ATTĪSTĪBAS KONCEPCIJA 2019.GADS

Microsoft PowerPoint - rektoru_padome_09_09_2011.ppt [Compatibility Mode]

Raksti smiltīs

Rīgas 34. vidusskolas vasaras attīstošās atpūtas dienas nometnes Arcus APSTIPRINU: Rīgas domes Izglītības, kultūras un sporta departamenta Rīgas 34.vi

11

Liepājas Universitāte TATJANA SMIRNOVA Fonoloģiskais ikoniskums ekspresīvajos un operatīvajos tekstos sastatāmajā skatījumā Phonological Iconicity in

4

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Kvalifikācijas darba titullapas paraugs

Microsoft Word - List of Works.docx

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

MoveForLife_web_aug13

04.AR.12_11LV.fm

Simetrija spēlēs Teorija un piemēri, gatavojoties Atklātajai matemātikas olimpiādei 2018./2019. mācību gadā Olimpiādes uzdevumu komplektā katrai klašu

EIROPAS KOMISIJA INFORMĀTIKAS ĢENERĀLDIREKTORĀTS WiFi4EU politikas īstenošanas komponents Piemērošanas rokasgrāmata v1.0 Saturs 1. Ievads Pārl

PowerPoint Presentation

Slide 1

2017.gada 30.augustā SAISTOŠIE NOTEIKUMI Saulkrastos Nr. SN 14 APSTIPRINĀTI ar Saulkrastu novada domes 2017.gada 30.augusta lēmumu (prot. Nr.13/2017 2

salona izpārdošana 2013 vasara.xls

VFP_1295 Ieguld portfelis ( , 3)

KRETZTECHNIK TIESAS SPRIEDUMS (pirmā palāta) gada 26. maijā * Lieta C-465/03 par lūgumu sniegt prejudiciālu nolēmumu atbilstoši EKL 234. pantam,

NISSAN NAVARA MY LV-14C-1192 Nissan Navara

Microsoft Word - blanka2013.doc

2005. GADA 2. JONIJA SPRIEDUMS LIETA C-394/02 TIESAS SPRIEDUMS (pirmā palāta) gada 2. jūnijā * Lieta C-394/02 par prasību sakarā ar valsts pienā

suzuki vitara izpardošana-2

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

Grozījumi darbības programmas „Uzņēmējdarbība un inovācijas” papildinājumā

Es esmu vadītājs –> es esmu profesionāls vadītājs

OLB speciālizdevums Nr. 3 un Nr. 4, gada novembris Special edition - Newsletter # 3 and #4 of the Oregon Latvian Society, November 2017 Brīvības

LATVIJAS UNIVERSITĀTE AGNESE RUSAKOVA Promocijas darbs Recognition of Prior Learning within Higher Education in the Context of Lifelong Learning Iepri

Kuldīgas 2.vidusskola Celtnieks Pētnieciskais darbs Darba autors: Artis Vidiņš 6aklases skolnieks Darba vadītāja: Daiga Žentiņa klases audzinātāja Kul

tirumanjanakattiyam.dvi

Transkripts:

Devi Mahatmyam Durga Saptasati Chapter 2 in English Devi Mahatmyam Durga Saptasati Chapter 2 English Lyrics (Text) Author: ṛṣi mārkaṇeya Devi Mahatmyam Durga Saptasati Chapter 2 English Script mahiṣāsura sainyavadho nāma dvitīyodhyāyaḥ asya sapta satīmadhyama caritrasya viṣṇur ṛṣiḥ uṣṇik chandaḥ śrīmahālakṣmīdevatā śākambharī śaktiḥ durgā bījam vāyustattvam yajurvedaḥ svarūpam śrī mahālakṣmīprītyarthe madhyama caritra jape viniyogaḥ dhyānaṃ oṃ akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇikāṃ daṇaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḷa prabhāṃ seve sairibhamardinīmiha mahalakṣmīṃ sarojasthitām ṛṣiruvāca 1 devāsuramabhūdyuddhaṃ pūrṇamabdaśataṃ purā mahiṣesurāṇām adhipe devānāñca purandare tatrāsurairmahāvīryirdevasainyaṃ parājitaṃ jitvā ca sakalān devān indrobhūnmahiṣāsuraḥ 3 tataḥ parājitā devāḥ padmayoniṃ prajāpatim puraskṛtyagatāstatra yatreśa garuadhvajau 4 yathāvṛttaṃ tayostadvan mahiṣāsuraceṣṭitam tridaśāḥ kathayāmāsurdevābhibhavavistaram 5 sūryendrāgnyanilendūnāṃ yamasya varuṇasya ca anyeṣāṃ cādhikārānsa svayamevādhitiṣṭati 6 svargānnirākṛtāḥ sarve tena deva gaṇā bhuviḥ vicaranti yathā martyā mahiṣeṇa durātmanā 6 etadvaḥ kathitaṃ sarvam amarāriviceṣṭitam śaraṇaṃ vaḥ prapannāḥ smo vadhastasya vicintyatām 8 itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥ

cakāra kopaṃ śambhuśca bhrukuṭīkuṭilānanau 9 tatotikopapūrṇasya cakriṇo vadanāttataḥ niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca 10 anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥ nirgataṃ sumahattejaḥ staccaikyaṃ samagacchata 11 atīva tejasaḥ kūṭaṃ jvalantamiva parvatam dadṛśuste surāstatra jvālāvyāptadigantaram 12 atulaṃ tatra tattejaḥ sarvadeva śarīrajam ekasthaṃ tadabhūnnārī vyāptalokatrayaṃ tviṣā 13 yadabhūcchāmbhavaṃ tejaḥ stenājāyata tanmukham yāmyena cābhavan keśā bāhavo viṣṇutejasā 14 saumyena stanayoryugmaṃ madhyaṃ caindreṇa cābhavat vāruṇena ca jaṅghorū nitambastejasā bhuvaḥ 15 brahmaṇastejasā pādau tadaṅguḷyorka tejasā vasūnāṃ ca karāṅguḷyaḥ kaubereṇa ca nāsikā 16 tasyāstu dantāḥ sambhūtā prājāpatyena tejasā nayanatritayaṃ jaṅñe tathā pāvakatejasā 17 bhruvau ca sandhyayostejaḥ śravaṇāvanilasya ca anyeṣāṃ caiva devānāṃ sambhavastejasāṃ śiva 18 tataḥ samasta devānāṃ tejorāśisamudbhavām tāṃ vilokya mudaṃ prāpuḥ amarā mahiṣārditāḥ 19 śūlaṃ śūlādviniṣkṛṣya dadau tasyai pinākadhṛk cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya svacakrataḥ 20 śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥ māruto dattavāṃścāpaṃ bāṇapūrṇe tatheṣudhī 21 vajramindraḥ samutpāṭya kuliśādamarādhipaḥ dadau tasyai sahasrākṣo ghaṇṭāmairāvatādgajāt 22 kāladaṇādyamo daṇaṃ pāśaṃ cāmbupatirdadau prajāpatiścākṣamālāṃ dadau brahmā kamaṇalaṃ 23

samastaromakūpeṣu nija raśmīn divākaraḥ kālaśca dattavān khagaṃ tasyāḥ ścarma ca nirmalam 24 kṣīrodaścāmalaṃ hāram ajare ca tathāmbare cūāmaṇiṃ tathādivyaṃ kuṇale kaṭakānica 25 ardhacandraṃ tadhā śubhraṃ keyūrān sarva bāhuṣu nūpurau vimalau tadva dgraiveyakamanuttamam 26 aṅguḷīyakaratnāni samastāsvaṅguḷīṣu ca viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ 27 astrāṇyanekarūpāṇi tathābhedyaṃ ca daṃśanam amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām 28 adadajjaladhistasyai paṅkajaṃ cātiśobhanam himavān vāhanaṃ siṃhaṃ ratnāni vividhānica 29 dadāvaśūnyaṃ surayā pānapātraṃ danādhipaḥ śeṣaśca sarva nāgeśo mahāmaṇi vibhūṣitam 30 nāgahāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām anyairapi surairdevī bhūṣaṇaiḥ āyudhaistathāḥ 31 sammānitā nanādoccaiḥ sāṭṭahāsaṃ muhurmuhu tasyānādena ghoreṇa kṛtsna māpūritaṃ nabhaḥ 32 amāyatātimahatā pratiśabdo mahānabhūt cukṣubhuḥ sakalālokāḥ samudrāśca cakampire 33 cacāla vasudhā celuḥ sakalāśca mahīdharāḥ jayeti devāśca mudā tāmūcuḥ siṃhavāhinīm 34 tuṣṭuvurmunayaścaināṃ bhaktinamrātmamūrtayaḥ dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyam amarārayaḥ 35 sannaddhākhilasainyāste samuttasthurudāyudāḥ āḥ kimetaditi krodhādābhāṣya mahiṣāsuraḥ 36 abhyadhāvata taṃ śabdam aśeṣairasurairvṛtaḥ sa dadarṣa tato devīṃ vyāptalokatrayāṃ tviṣā 37 pādākrāntyā natabhuvaṃ kirīṭollikhitāmbarām kṣobhitāśeṣapātāḷāṃ dhanurjyāniḥsvanena tām 38

diśo bhujasahasreṇa samantādvyāpya saṃsthitām tataḥ pravavṛte yuddhaṃ tayā devyā suradviṣāṃ 39 śastrāstrairbhahudhā muktairādīpitadigantaram mahiṣāsurasenānīścikṣurākhyo mahāsuraḥ 40 yuyudhe camaraścānyaiścaturaṅgabalānvitaḥ rathānāmayutaiḥ ṣabhiḥ rudagrākhyo mahāsuraḥ 41 ayudhyatāyutānāṃ ca sahasreṇa mahāhanuḥ pañcāśadbhiśca niyutairasilomā mahāsuraḥ 42 ayutānāṃ śataiḥ ṣabhiḥrbhāṣkalo yuyudhe raṇe gajavāji sahasraughai ranekaiḥ parivāritaḥ 43 vṛto rathānāṃ koṭyā ca yuddhe tasminnayudhyata biālākhyoyutānāṃ ca pañcāśadbhirathāyutaiḥ 44 yuyudhe saṃyuge tatra rathānāṃ parivāritaḥ anye ca tatrāyutaśo rathanāgahayairvṛtāḥ 45 yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥ koṭikoṭisahastraistu rathānāṃ dantināṃ tathā 46 hayānāṃ ca vṛto yuddhe tatrābhūnmahiṣāsuraḥ tomarairbhindhipālaiśca śaktibhirmusalaistathā 47 yuyudhuḥ saṃyuge devyā khagaiḥ parasupaṭṭisaiḥ keciccha cikṣipuḥ śaktīḥ kecit pāśāṃstathāpare 48 devīṃ khagaprahāraistu te tāṃ hantuṃ pracakramuḥ sāpi devī tatastāni śastrāṇyastrāṇi caṇikā 49 līla yaiva praciccheda nijaśastrāstravarṣiṇī anāyastānanā devī stūyamānā surarṣibhiḥ 50 mumocāsuradeheṣu śastrāṇyastrāṇi ceśvarī sopi kruddho dhutasaṭo devyā vāhanakesarī 51 cacārāsura sainyeṣu vaneṣviva hutāśanaḥ niḥśvāsān mumuceyāṃśca yudhyamānāraṇembikā 52 ta eva sadhyasambhūtā gaṇāḥ śatasahasraśaḥ

yuyudhuste paraśubhirbhindipālāsipaṭṭiśaiḥ 53 nāśayantoasuragaṇān devīśaktyupabṛṃhitāḥ avādayantā paṭahān gaṇāḥ śaṅāṃ stathāpare 54 mṛdaṅgāṃśca tathaivānye tasminyuddha mahotsave tatodevī triśūlena gadayā śaktivṛṣṭibhiḥ 55 khagādibhiśca śataśo nijaghāna mahāsurān pātayāmāsa caivānyān ghaṇṭāsvanavimohitān 56 asurān bhuvipāśena badhvācānyānakarṣayat kecid dvidhākṛtā stīkṣṇaiḥ khagapātaistathāpare 57 vipothitā nipātena gadayā bhuvi śerate vemuśca kecidrudhiraṃ musalena bhṛśaṃ hatāḥ 58 kecinnipatitā bhūmau bhinnāḥ śūlena vakṣasi nirantarāḥ śaraughena kṛtāḥ kecidraṇājire 59 śalyānukāriṇaḥ prāṇān mamucustridaśārdanāḥ keṣāñcidbāhavaścinnāścinnagrīvāstathāpare 60 śirāṃsi peturanyeṣām anye madhye vidāritāḥ vicchinnajajghāsvapare petururvyāṃ mahāsurāḥ 61 ekabāhvakṣicaraṇāḥ keciddevyā dvidhākṛtāḥ chinnepi cānye śirasi patitāḥ punarutthitāḥ 62 kabandhā yuyudhurdevyā gṛhītaparamāyudhāḥ nanṛtuścāpare tatra yudde tūryalayāśritāḥ 63 kabandhāścinnaśirasaḥ khagaśakytṛṣṭipāṇayaḥ tiṣṭha tiṣṭheti bhāṣanto devī manye mahāsurāḥ 64 pātitai rathanāgāśvaiḥ āsuraiśca vasundharā agamyā sābhavattatra yatrābhūt sa mahāraṇaḥ 65 śoṇitaughā mahānadyassadyastatra visusruvuḥ madhye cāsurasainyasya vāraṇāsuravājinām 66 kṣaṇena tanmahāsainyamasurāṇāṃ tathāmbikā ninye kṣayaṃ yathā vahnistṛṇadāru mahācayam 67

saca siṃho mahānādamutsṛjan dhutakesaraḥ śarīrebhyomarārīṇāmasūniva vicinvati 68 devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥ yathaiṣāṃ tuṣṭuvurdevāḥ puṣpavṛṣṭimuco divi 69 jaya jaya śrī mārkaṇeya purāṇe sāvarnike manvantare devi mahatmye mahiṣāsurasainyavadho nāma dvitīyodhyāyaḥ āhuti oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai aṣṭāviṃśati varṇātmikāyai lakśmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā