with the blessings of

Līdzīgi dokumenti
ug_chapter20.dvi

phalastabaka.dvi

ug_chapter11.dvi

sundarakaandam_16.dvi

Microsoft Word - srimadbhagavadgita English script

tirumanjanakattiyam.dvi

gorakña-saàhitä

paraaga.dvi

Shiva Bhujangam in English

rägänugä-vivåtiù

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

The first part of chapter four appears to be mixed up with chapter five

sundarakaandam_14.dvi

The first part of chapter four appears to be mixed up with chapter five

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

LU 68 Fizikas sekcija DocBook

Nevienādības starp vidējiem

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

3D_modeli_atskaite.pages

KURSA KODS

Kontu noteikumi Rules of Accounts Redakcija spēkā no Version effective as of NOTEIKUMOS LIETOTIE TERMINI 1. DEFINITIONS AND

Publiskā apspriešana

krishna_homam_eng_quick_ref

Milvoku Latviešu Ev. Lut. Sv. Trīsvienības Draudze 1853 N. 75th Street, Milwaukee WI Latvian Ev. Luth. Holy Trinity Church in Milwaukee Tel.: (4

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

943184

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

06LV0061

Regates.lv | Sacensību paziņojums

LIKUMI.LV

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

BUCO P.cdr

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

SIDNEJAS EV.LUT.LATVIEŠU Draudzes Vēstnesis CHURCH MESSENGER of the Latvian Ev. Lutheran Church in Sydney. A.B.N g. aprīlis VIŅA

series_155

KURSA KODS

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

PowerPoint Presentation

Mounting_Instruction_Owl_Class_II_High_Bay_

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

Pielikums Ministru kabineta 2010.gada 5.maija noteikumiem Nr.407 Pulmonālās hipertensijas biedrība (organizācijas nosaukums) (organizācija

Çré Çré Bhävanä-sära-saìgrahaù

Prezentācijas tēmas nosaukums

LATVIJAS ČEMPIONĀTS BOKSĀ 1 Rīga, 2019.g P I E A U G U Š I E ELITE Svara kategorija_49 kg._ 1. Dāniels KLAPERIS Rīga "3.BJSS" Dāniels

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

2016. GADA 28., 29., 30. DECEMBRĪ LIELAJĀ ĢILDĒ 28, 29, 30 DECEMBER, 2016, RIGA GREAT GUILD LNSO VECGADA KONCERTS LNSO NEW YEAR S EVE CONCERT SOLISTS

AMV 655/658 SU / 658 SD / 659 SD

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

PowerPoint Presentation

Nr. p.k. Darba nosaukums Izmērs Daudzums Mērvien ība Piezīmes 1 Ārējā apakšzemes bezkanāla siltumtīkla izbūve no rūpnieciski izolētām tērauda caurulēm

1. pielikums Papildu pakalpojumi Appendix 1 Additional Services 1. Pārvadātājs sniedz Papildu pakalpojumus, kas papildina vai paplašina Transporta pak

100 latvijas anglu sakums un beigas.indd

Slide 1

ISKU ekspozīcijas izpārdošana

Grozījumi darbības programmas „Uzņēmējdarbība un inovācijas” papildinājumā

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

Frequently Asked Questions

COM(2006)510/F1 - LV

ALSUNGAS ZIŅAS ALSUNGAS NOVADA IZDEVUMS NR. 9 (171) GADA septembris ALSUNGAS NOVADA DOMES SĒDĒ 17.septembrī notika domes sede, darba kartība tik

Literature Review

Cenu lapaBerlingo1

Eiropas Savienības Padome Briselē, gada 8. februārī (OR. en) 5974/1/17 REV 1 OJ CRP2 5 PAGAIDU DARBA KĀRTĪBA Temats: PASTĀVĪGO PĀRSTĀVJU KOMITEJ

Genorise Scientific Catalog.xls

Schweizermeisterschaft Goumois 2019 Goumois CH / FR 19 Mai 2019 ERGEBNIS / RÉSULTATS Slalom Gesamtrangliste A+B Final 19 Mai 2019 Start Zeit: 12:30 Ra

Kā jau tika minēts iepriekšējajā rakstā līdz ar iestāšanos Eiropas Savienībā (turpmāk - ES), Latvijas normatīvajos aktos ir jā

Transkripts:

śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi - This document has been prepared by Sunder Kidambi with the blessings of śrī raṅgarāmānujamahādeśikan His Holiness śrīmad āṇḍavan of śrīraṅgam This was typeset using L A TEX and the skt font.

śrīḥ śrīmate rāmānujāya namaḥ - śrī.uddhava uvāca kriyāyogaṃ samācakṣva bhavadārādhanaṃ prabho yasmāttvāṃ ye yathārcanti sātvatāḥ sātvatarṣabha 22.1 etad vadanti munayo muhurniḥśreyasaṃ nṛṇām nārado bhagavān vyāsa ācāryo ṅgirasaḥ sutaḥ 22.2 niḥsṛtaṃ te mukhāmbhojād yadāha bhagavānajaḥ putrebhyo bhṛgumukhyebhyo devyai ca bhagavān bhavaḥ 22.3 etad vai sarvavarṇānāmāśramāṇāṃ ca sammatam śreyasāmuttamaṃ manye strīśūdrāṇāṃ ca mānada 22.4 etat kamalapatrākṣa karmabandhavimocanam bhaktāya cānuraktāya brūhi viśveśvareśvara 22.5 śrībhagavānuvāca na hyanto nantapārasya karmakāṇḍasya coddhava saṅkṣiptaṃ varṇayiṣyāmi yathāvadanupūrvaśaḥ 22.6 vaidikastāntriko miśra iti me trividho makhaḥ trayāṇāmīpsitenaiva vidhinā māṃ samarcaret 22.7 yadā svanigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ yathā yajeta māṃ bhaktyā śraddhayā tannibodha me 22.8 arcāyāṃ sthaṇḍile gnau vā sūrye vāpsu hṛdi dvijaḥ dravyeṇa bhaktiyukto rcet svaguruṃ māmamāyayā 22.9

pūrvaṃ snānaṃ prakurvīta dhautadanto ṅgaśuddhaye ubhayairapi ca snānaṃ mantrairmṛdgrahaṇādinā 22.10 sandhyopāstyādikarmāṇi vedenācoditāni me pūjāṃ taiḥ kalpayet samyaksaṅkalpaḥ karmapāvanīm 22.11 śailī dārumayī lauhī lepyā lekhyā ca saikatī manomayī maṇimayī pratimāṣṭavidhā smṛtā 22.12 calācaleti dvividhā pratiṣṭhā jīvamandiram udvāsāvāhane na staḥ sthirāyāmuddhavārcane 22.13 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam snapanaṃ tvavilepyāyāmanyatra parimārjanam 22.14 dravyaiḥ prasiddhairmadyāgaḥ pratimādiṣvamāyinaḥ bhaktasya ca yathālabdhairhṛdi bhāvena caiva hi 22.15 snānālaṅkaraṇaṃ preṣṭhamarcāyāmeva tūddhava sthaṇḍile tattvavinyāso vahnāvājyaplutaṃ haviḥ 22.16 sūrye cābhyarhaṇaṃ preṣṭhaṃ salile salilādibhiḥ śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāryapi 22.17 bhūryapyabhaktopahṛtaṃ na me toṣāya kalpate gandho dhūpaḥ sumanaso dīpo nnādyaṃ ca kiṃ punaḥ 22.18 śuciḥ sambhṛtasambhāraḥ prāgdarbhaiḥ kalpitāsanaḥ āsīnaḥ prāgudag vārcedarcāyāmatha sammukhaḥ 22.19 kṛtanyāsaḥ kṛtanyāsāṃ madarcāṃ pāṇināmṛjet kalaśaṃ prokṣaṇīyaṃ ca yathāvadupasādhayet 22.20 tadadbhirdevayajanaṃ dravyāṇyātmānameva ca prokṣya pātrāṇi trīṇyadbhistaistairdravyaiśca sādhayet 22.21 www.prapatti.com 2 Sunder Kidambi

pādyārghyācamanīyārthaṃ trīṇi pātrāṇi deśikaḥ hṛdā śīrṣṇātha śikhayā gāyatryā cābhimantrayet 22.22 piṇḍe vāyvagnisaṃśuddhe hṛtpadmasthāṃ parāṃ mama aṇvīṃ jīvakalāṃ dhyāyennādānte siddhabhāvitām 22.23 tayā tmabhūtayā piṇḍe vyāpte sampūjya tanmayaḥ āvāhyārcādiṣu sthāpya nyastāṅgaṃ māṃ prapūjayet 22.24 pādyopasparśārhaṇādīnupacārān prakalpayet dharmādibhiśca navabhiḥ kalpayitvā sanaṃ mama 22.25 padmamaṣṭadalaṃ tatra karṇikākesarojjvalam ubhābhyāṃ vedatantrābhyāṃ mahyaṃ tūbhayasiddhaye 22.26 sudarśanaṃ pāñcajanyaṃ gadāsīṣudhanurhalān musalaṃ kaustubhaṃ mālāṃ śrīvatsaṃ cānupūjayet 22.27 nandaṃ sunandaṃ garuḍaṃ pracaṇḍaṃ caṇḍameva ca mahābalaṃ balaṃ caiva kumudaṃ kamudekṣaṇam 22.28 durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūn surān sve sve sthāne tvabhimukhān pūjayet prokṣaṇādibhiḥ 22.29 candanośīrakarpūrakuṅkumāguruvāsitaiḥ salilaiḥ snāpayenmantrairnityadā vibhave sati 22.30 svarṇagharmānuvākena mahāpuruṣavidyayā pauruṣeṇāpi sūktena sāmabhī rājanādibhiḥ 22.31 vastropavītābharaṇa patrasraggandhalepanaiḥ alaṅkurvīta saprema madbhakto māṃ yathocitam 22.32 pādyamācamanīyaṃ ca gandhaṃ sumanaso kṣatān dhūpadīpopahāryāṇi dadyānme śraddhayārcakaḥ 22.33 www.prapatti.com 3 Sunder Kidambi

guḍapāyasasarpīṃṣi śaṣkulyāpūpamodakān saṃyāvadadhisūpāṃśca naivedyaṃ sati kalpayet 22.34 abhyaṅgonmardanādarśa dantadhāvābhiṣecanam annādyagītanṛtyāni parvaṇi syurutānvaham 22.35 vidhinā vihite kuṇḍe mekhalāgartavedibhiḥ agnimādhāya paritaḥ samūhet pāṇinoditam 22.36 paristīryātha paryukṣedanvādhāya yathāvidhi prokṣaṇyā sādya dravyāṇi prokṣyāgnau bhāvayeta mām 22.37 taptajāmbūnadaprakhyaṃ śaṅkhacakragadāmbujaiḥ lasaccaturbhujaṃ śāntaṃ padmakiñjalkavāsasam 22.38 sphuratkirīṭakaṭaka kaṭisūtravarāṅgadam śrīvatsavakṣasaṃ bhrājatkaustubhaṃ vanamālinam 22.39 dhyāyannabhyarcya dārūṇi haviṣābhighṛtāni ca prāsyājyabhāgāvāghārau dattvā cājyaplutaṃ haviḥ 22.40 juhuyānmūlamantreṇa ṣoḍaśarcāvadānataḥ dharmādibhyo yathānyāyaṃ mantraiḥ sviṣṭakṛtaṃ budhaḥ 22.41 abhyarcyātha namaskṛtya pārṣadebhyo baliṃ haret mūlamantraṃ japed brahma smaran nārāyaṇātmakam 22.42 dattvā camanamuccheṣaṃ viṣvaksenāya kalpayet mukhavāsaṃ surabhimat tāmbūlādyamathārhayet 22.43 upagāyan gṛṇan nṛtyan karmāṇyabhinayan mama matkathāḥ śrāvayañchṛṇvan muhūrtaṃ kṣaṇiko bhavet 22.44 www.prapatti.com 4 Sunder Kidambi

stavairuccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtairapi stutvā prasīda bhagavanniti vandeta daṇḍavat 22.45 śiro matpādayoḥ kṛtvā bāhubhyāṃ ca parasparam prapannaṃ pāhi māmīśa bhītaṃ mṛtyugrahārṇavāt 22.46 iti śeṣāṃ mayā dattāṃ śirasyādhāya sādaram udvāsayeccedudvāsyaṃ jyotirjyotiṣi tat punaḥ 22.47 arcādiṣu yadā yatra śraddhā māṃ tatra cārcayet sarvabhūteṣvātmani ca sarvātmāhamavasthitaḥ 22.48 evaṃ kriyāyogapathaiḥ pumān vaidikatāntrikaiḥ arcannubhayataḥ siddhiṃ matto vindatyabhīpsitām 22.49 madarcāṃ sampratiṣṭhāpya mandiraṃ kārayed dṛḍham puṣpodyānāni ramyāṇi pūjāyātrotsavāśritān 22.50 pūjādīnāṃ pravāhārthaṃ mahāparvasvathānvaham kṣetrāpaṇapuragrāmān dattvā matsārṣṭitāmiyāt 22.51 pratiṣṭhayā sārvabhaumaṃ sadmanā bhuvanatrayam pūjādinā brahmalokaṃ tribhirmatsāmyatāmiyāt 22.52 māmeva nairapekṣyeṇa bhaktiyogena vindati bhaktiyogaṃ sa labhate evaṃ yaḥ pūjayeta mām 22.53 yaḥ svadattāṃ parairdattāṃ hareta suraviprayoḥ vṛttiṃ sa jāyate viḍbhug varṣāṇāmayutāyutam 22.54 kartuśca sāratherhetoranumoditureva ca karmaṇāṃ bhāginaḥ pretya bhūyo bhūyasi tatphalam 22.55 iti www.prapatti.com 5 Sunder Kidambi