dvädaçastoträëi prathama stotram vande vandyaà sadänandaà väsudevaà niraïjanam indiräpatimädyädi varadeça varapradam 1

Līdzīgi dokumenti
krishna_homam_eng_quick_ref

The first part of chapter four appears to be mixed up with chapter five

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

The first part of chapter four appears to be mixed up with chapter five

Microsoft Word - srimadbhagavadgita English script

Çré Çré Bhävanä-sära-saìgrahaù

gorakña-saàhitä

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

rägänugä-vivåtiù

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Nevienādības starp vidējiem

sundarakaandam_16.dvi

salona izpārdošana 2013 vasara.xls

COMBO LIFE

phalastabaka.dvi

SOCIOLOĢIJA Nr. p.k. Darba nosaukums Autora vārds, uzvārds Skola, klase Darba vadītājs 1. Žargonismi Talsu policijas darba ikdienā Dana Smilgaine Tals

protokols_29_06_17_rezultati_ml

Shiva Bhujangam in English

Publiskā apspriešana

Spañöädhikäraù

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Lat Met MKD kopā

Opel Insignia Cenas

OPEL INSIGNIA

METU KONKURSA Meta izstrāde Aldara parka pārbūvei (Id. Nr. RD PAD 2016/10) ZIŅOJUMS Rīgā Projekta apraksts un mērķis: Izvēlēties un iegūt

Nr. p.k.* Transporta līdzekļa marka / modelis Transporta līdzekļa veids Valsts Reģ. Nr. saraksts un sākuma cenas izsolei Stopiņu novada Lī

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Microsoft PowerPoint - Dompalma_21Apr_2009

LIEPĀJAS PILSĒTAS DOME LIEPĀJAS A. PUŠKINA 2.VIDUSSKOLA Reģ.Nr Liedaga ielā 5, Liepājā, LV 3416, tālrunis , mājas lapa:

Ventspils 4. vidusskolas Lavīzes avīze Nr.2 Oktobris, 2016 Lavīze ziņo 2.lpp. Lavīze intervē 4.lpp. Lavīze publicē 5.lpp. Ir jātic ceļam, ko esi izvēl

2 / 1993

PowerPoint Presentation

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

ZIŅOJUMS EIROPAS KOMISIJAI PAR DARBĪBAS PROGRAMMAS IZAUGSME UN NODARBINĀTĪBA ĪSTENOŠANU gada plānošanas periodā un gads Prog

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

LATVIJAS REPUBLIKA Preiļu novada dome Reģ.Nr Raiņa bulvāris 19, Preiļi, LV-5301, tālr , konts Nr.LV08UN

PowerPoint Presentation

Promocijas darba Latviešu valoda kā svešvaloda: lingvodidaktikas virziena attīstība Latvijā un ārpus tās PIELIKUMS Autore: Inga Laizāne

OGRES NOVADA PAŠVALDĪBA OGRES 1.VIDUSSKOLA Reģ.Nr , Zinību iela 3, Ogre, Ogres nov., LV-5001 Tālr , fakss , e-pasts: ogres1v

Monitorrings

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

Datums

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

2013.gada 29.maijā Siguldā Nr.11 Sēdes darba kārtība: 1. Par pamatkapitāla palielināšanu SIA Saltavots. 2. Par zemes nomas līguma laušanu. 3. Par zeme

Cenu lapaBerlingo1

Dual TEMP PRO

PowerPoint Presentation

Kas ir birža un kā tā strādā?

Microsoft Word - VacuValodaBFa003.doc

《雜阿含經》與《相應部》對照表 The comparative catalog of Saṁyukta-āgama & Saṁyuttanikāya

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

DEH-X5700BT_5800BT.pdf

PowerPoint Presentation

1

1 LATVIJAS REPUBLIKA AKNĪSTES NOVADS AKNĪSTES NOVADA PAŠVALDĪBA Skolas iela 7, Aknīste, Aknīstes novads, LV-5208, tālrunis, fakss , e-pasts ak

Interjera_tendences_2019

(Microsoft Word - Retransl\342cijas at\357aujas porgrammu saraksts, 2015., j\373lijs)

JŪRMALAS PILSĒTAS DOME Jomas iela 1/5, Jūrmala, LV , tālrunis: , fakss: ; e-pasts: LĒMUMS Jūrma

Opel Grandland X

JŪRMALAS PILSĒTAS DOME JŪRMALAS SPORTA SKOLA Nometņu ielā 2B, Jūrmalā, LV-2016, Reģ.Nr , PVN Reģ.Nr tālr , tālr./ fax 6

Publiskais pârskats

COM(2006)510/F1 - LV

JŪRMALAS PILSĒTAS DOME Jomas iela 1/5, Jūrmala, LV , tālrunis: , fakss: ; e-pasts: LĒMUMS Jūrma

Es esmu vadītājs –> es esmu profesionāls vadītājs

Rīgas iela 91, Valmiera, LV- 4201, tālr , e- pasts: Reģ. Nr , Konts LV58UNLA a/s SEB Banka Siguldas filiā

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

> > < < > < < Jauno matemātiķu konkurss 2016./2017. mācību gads 1. kārtas uzdevumi 1. Nevienādību mīkla Tukšajās rūtiņās katrā rindā un kolonnā tieši

APSTIPRINU

Rektora rīkojums

Genorise Scientific Catalog.xls

Propulse_SDS_LV_2017

STUNDU SARAKSTS Kurss Pirmdiena Otrdiena Trešdiena Ceturtdiena Piektdiena 1.ALM Matemātika Matemātika Matemātika Angļu valoda

Gada parskats

Korupcijas apkarošanas bilance – notiesājoši spriedumi

PowerPoint Presentation

Celvedis_Numerologijaa_labots_bez_beigam.qxd

Nr

AKTĪVĀS METODES SKOLĒNU IZGLĪTOŠANĀ LATVIJAS BANKAS ZINĀŠANU CENTRA "NAUDAS PASAULE" APMEKLĒJUMS DARBA LAPAS PAMATSKOLAI (7. 9. KLASEI) 8 varianti Lat

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

Transkripts:

dvädaçastoträëi prathama stotram vande vandyaà sadänandaà väsudevaà niraïjanam indiräpatimädyädi varadeça varapradam 1 namämi nikhilädéça kiréöäghåñöha péöhavat håttamaù çamane'rkäbhaà çrépateù pädapaìkajam 2 jämbünadämbarädhäraà nitambaà cintyaméçituù svarëamaïjérasaàvétam ärüòhaà jagadambayä 3 udaraà cintyam éçasya tanutve'pi akhilambaraà valitrayäìkitaà nityam ärüòhaà çriyaikayä 4 smaraëéyamuro viñëoù indiräväsamuttamaiù anantam antavadiva bhujayorantaraìgatam 5 çaìkacakragadäpadmadharäçcintyä harerbhujäù pénavåttä jagadrakñä kevalodyogino'niçam 6 santataà cintayetkaëöhaà bhäsvatkaustubhabhäsakam vaikuëöhasyäkhilä vedä udgéryante'niçaà yataù 7 smareta yäminénätha sahasrämitakäntimat bhavatäpäpanodéòyam çrépateù mukhapaìkajam 8 pürnänanyasukhodbhäsim andasmitamadhéçituù govindasya sadä cintyaà nityänandapadapradam 9 smärämi bhavasantäpa hänidämåtasägaram pürnänandasya rämasya sänurägävalokanam 10 dhyäyedajasraméçasya padmajädipratékñitam bhrübhaìgaà pärameñöhyädi padadäyi vimuktidam 11

santataà cintaye'nantam antakäle viçeñataù naivodäpuù gåëanto'ntaà yadguëänäm ajädayaù 12 dvädaça stotreñu prathama stotraà sampürëam

atha dvitéyastotram svajanodadhisaàvåddhi pürëacandro guëärëavaù amandänanda sändro naù sadävyädindiräpatiù 1 ramäcakorévidhave duñöa darpodavahnaye satpänthajanagehäya namo näräyaëäya te 2 cidacidbhedamaûilaà vidhäyädhäya bhuïjate avyäkåtagåhasthäya ramäpraëayine namaù 3 amandaguëasäro'pi mandahäsena vékñitaù nityamindirayä'nandasändro yo naumi taà harim 4 vaçé vaço na kasyäpi yo'jito vijitäkhilaù sarvakartä na kriyate taà namämi ramäpatim 5 aguëäya guëodreka svarüpäyädi käriëe vidäritärisaìghäya väsudeväya te namaù 6 ädideväya devänäà pataye säditäraye anädyajïänaparäya namaù pärävaräçraya 7 ajäya janayitre'sya vijitäkhiladänava ajädi püjyapädäya namaste garuòadhvaja 8 indirämandasändrägya kaöäkñaprekñitätmane asmadiñöaika käryäya pürëäya haraye namaù 9 dvädaçastotreñu dvitéyastotram sampürëam

atha tåtéyastotram kuru bhuìkñva ca karma nijaà niyataà haripäda vinamradhiyä satatam harireva paro harireva gururharireva jagatpitåmätågatiù 1 na tato'styaparaà jagatéòyatamaà paramätparataù puruñottamataù tadalaà bahulokavicintanayä pravaëaà kuru mänasaméçapade 2 yatato'pi hareù pada saàsmaraëe sakalaà hyaghamäçu layaà vrajati smaratastu vimukti padaà paramaù spuöameñyati tatkimapäkriyate 3 çruëutämalasatyavacaù paramaà çapatheritamucchrita bähu yugam na hareù paramo na hareù sadåçaù paramaù sa tu sarvacidätmagaëät 4 yadi näma paro na bhavetsa (ta) hariù kathamasya vaçe jagadetadabhüt yadi näma na tasya vaçe sakalaà kathameva tu nityasukhaà na bhavet 5 na ca karmavimämalakälaguëa prabhåtéçamacittanutaddhiyataù cidacittanusarvamasou tu hariryamayediti vaidikamastivacaù 6 vyavahärabhidäpi gurorjagatäà na tu cittagatä sa hi codya param bahavaù puruñäù puruñapravaro harirityavadatsvaya meva hariù 7 caturänanapürvavimuktagaëä harimetyatu pürvadeva sadä niyatoccha vinécatayaiva nijäà sthitimäpuriti smaparaà vacanam 8 änandatérthasannämnä pürëaprajïäbhidäyujä kåtaà haryañöakaà bhaktyäpaöhataù préyate hariù 9 dvädaçastotreñu tåtéyastotraà sampürëaà

atha caturthastotram nijapürëa sukhämitabodhatanuù paraçaktirananta guëaù paramaù ajarämaraëaù sakalärtiharaù kamaläpati réòyatamovatuù naù 1 yadasuptigato pi hariù suûavän sukharüpiëa mähurato nigamäù sva matiprabhavaà jagadasya yataùparabhodhatanuïca tataùkhapatim 2 bahucitrajagadbahudhärakaraëätpara çaktiranantaguëaù paramaù sukharüpamamuñya padaà paramaà smaratastu bhaviñyati tatsatatam 3 smaraëe hi pareçiturasya vibhormalinäni manäàsi kutaù karaëam vimalaà hi padaà paramaà svarataà taruëärka savarëamajasya hareù 4 vimalaiù çåtiçäëaniçätatamaiù sumanosibhiräçu nihatya dåòam balinaà nijavairiëamätma tamobhidaméçamananta mupäsva harim 5 sa hi viçvasåjo vibhuçambhu purandarasüryamukhäna paränamarän såjatéòya tamo'vati hanti nijaà padamäpayati praëatän svadhiyä 6 paramo'pi rameçiturasya samo na hi kaçcidabhünna bhaviñyati ca kvacidadyatano'pi na pürëa sadä gaëéteòya guëänubhavaikatanoù 7 iti devatarasya hareù stavanaà kåtavän muniruttamamädarataù sukhatértha padäbhihitaù paöhatastadidaà bhavati dhåvamuccha sukham 8 iti çrémadänandatérthabhagavatpädäcärya viracitaà dvädaçastotreñu cathurthastotraà sampürëaà

atha païcamastotram väsudeväparimeya sudhäman çuddha sadodita sundarékänta dharädharadhäraëa vedhuradhartaù saudhåtidédhiti vedhåvidhätaù 1 adhikabandhaà randhaya bodhächindi vidhänaà bandhuramaddhä keçava keçava çäsaka vande päçadharärcita çüravareça 2 näräyaëämalakäraëa vande käraëa käraëa pürëa vareëya mädhava mädhava sädhaka vande bädhaka bodhaka çuddha samädhe 3 govinda govinda purandara vande skandasanandanavanditapäda viñëosåjiñëo grasiñëo vivande kåñëa suduñëa vadhiñëo sudhåñëo 4 madhusüdana dänava sädanavande daivatamodita veditapäda trivikrama niñkrama vikrama vande sukrama sankramahuìkåtavaktra 5 vämana vämana bhämana vande sämana sémana sämana säno çrédhara çrédhara çandhara vande bhüdhara värdhara kandaradhärin 6 håñikeça sukeça pareça vivande çaraëeça kaleça baleça sukheça padmanäbha çubhodbhava vande sambhåta lokabharäbhara bhüre 7 dämodara dürataräntara vandedäritapäragapära parasmät 8 änanda sutértha munéndrakåtä harigétiriyaà paramädarataù paraloka vilokana süryanibhä haribhakti vivardhana çauëòatamä 9 iti çrémadänandatérthabhagavatpädäcärya viracitaà dvädaçastotreñu païcamastotraà sampürëaà

atha ñañöastotram devakinandana nandakumära våndävanäncana gokula candra kandaphaläçana sundararüpa nandita gokula vanditapäda 1 indrasutävakanandana hasta candanacarcita sundarinätha indévarodara dalanayana mandaradhärin govinda vande 2 candraçatänana kundasuhäsa nanditadaivatänanda supürëa matsyakarüpalayoda vihärin vedavinetå caturmukha vandya 3 kürmasvarüpaka mandaradhärin lokavidhäraka devavareëya sükararüpaka dänavaçatro bhümividhäraka yajïavaräìga 4 deva nåsiàha hiraëyakaçatro sarvabhayäntaka daivatabandho vämana vämana mäëavaveña daityavaräntaka käraëa rüpa 5 räma bhågüdvaha sürjitadépte kñatrakuläntaka çambhuvareëya räghava räghava räkñasa çatro märuti vallabha jänaké känta 6 devaki nandana sundararüpa rukmiëi vallabha päëòava bandho daitya vimohaka nitya sakhäde devasu bodhaka buddha svarüpa 7 duñöa kuläntaka kalkisvarüpa dharma vivardhana mülayugäde näräyaëämalakäraëa mürte pürëa guëärëava nitya subodha 8 sukhatértha munéndra kåpä harigäthä päpaharäçubhanitya sukhärtha dvädaçastotreñu ñañöastotraà sampürëaà

atha saptamastotram viçvasthiti praøaya sargamahävibhüti våttiprakäçaniya mävåti bandhamokñäù yasyä apäìgalavamätrata ürjitä sä çréù yatkaöäkña balavatyajitaà namämi 1 brahmeçaçakraravidharmaçaçäìka pürvagérväëa santatiriyaà yadapäìgaleçaà äçritya viçvavijayaà visåjatyacintyä çréù yatkaöäkña balavatyajitaà namämi 2 dharmärthakämasumati pracayädya çeña sanmangalaà vidadhateyadapäìgaleçaà äçritya tatpraëatasatpraëatä apéòyäù çréù yatkaöäkña balavatyajitaà namämi 3 ñaòvarga nigrahanirastasamastadoñädhyäyanti viñëu måñuyoyadapäìgaleçaà äçritya yänapi sametya na yäti duùkhaà çréù yatkaöäkña balavatyajitaà namämi 4 çeñähivairiçivaçakramanupradhänacitrorukarmaracanaà yadapäìgaleçaà äçritya viçvamakhilaà vidadhäti dhätä çréù yatkaöäkña balavatyajitaà namämi 5 çakrogradédhiti himäkarasüryasünupürvaà nihatya nikhilaà yadapäìgaleçam äçritya nåtyati çivaù prakaöoru çaktiù çréù yatkaöäkña balavatyajitaà namämi 6 tatpäda paìkaja mahäsanatämaväpa çarvädivandya caraëo yadapäìgaleçam äçritya nägapatiranya surairduräpäà çréù yatkaöäkña balavatyajitaà namämi 7 nägärirugrabala pauruña äpa viñëu vähatvamutta majavo yadapäìgaleçam äçritya çakramukhadevagaëai racintyaà çréù yatkaöäkña balavatyajitaà namämi 8 änanda térthamunisanmukhapaìkajotthaà säkñädramä harimanaù priyamuttamärtham bhaktyäpaöhatyajitamätmani sannidhäya yaùstotrametabhiyäti tayorabhéñöam 9 dvädaçastotreñu saptamastotraà sampürëaà

atha añöamastotram vanditäçeñavandyoruvåndärakaà candanäcaõcito därapénäàsakam indiräcancaläpäìganéräjitaà mandaroddhäri våttodbhujäbhoginaà préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 1 såñöisaàhäraléläviläsätataà puñöañäòguëya sadvigraholläsinam duñöa niñyeñasaàhärakarmodyataà håñöapuñöänu(ti)çiñöa prajäsaàçrayaà préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 2 unnataprärthitäçeñasaàsädhakaà sannatäloukikä nandada çrépadam bhinnakarmäçayapräëisamprerakantannakinneti vidvatsu mimäàsitaà préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 3 vipramukhyaiù sadävedavädonmukhaiù supratäpaiù kñétiçeçvaraiñcärcitaà apratarkyorusaàvidguëaà nirmalaà saprakäçäjaränanda rüpamparaà préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 4 atyayo yasyakenäpinakväpihipratyato yadguëeñüttamänämparaù satyasaìkalpa eko varoëyo vaçé matyanünaiù sadä vedavädoditaù préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 5 paçyatäà duùkhasantänanirmülanaà dåçyatäà dåçyatämitya jeçärcitam naçyatäà düragaà sarvadäpyätmagaà paçyatäà svecchayä sajjaneñvägataà préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 6 agrajaà yaù sasarjäjamagryäkåtià vigrahoyasya sarveguëä eva hi ugra ädyo'pi yasyätmajägryätmajaù sadgåhétaù sadäyaù parandaivatam préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 7 acyuto yo guëairnityameväkhilaiù pracyuto'çeña doñaiù sadäpürtita

ucyate sarvavedoru vädairajaù svarjito brahmarudrendra pürvaissadä préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 8 dhäryate yenaviçvaà sadäjädikaà väryateçeñaduùkhaà nijadhyäyinäà päryate sarvamanyairnayatpäryate käryate cäkhilaà sarvabhütaiù sadä préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 9 sarvapäpäni yatsaàsmåteù saìkñayasarvadä yäntibhaktyäviçuddhätmanäà çarvagurvädigérväëa saàsthänadaù kurvate karma yatprétaye sajjanäù préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 10 akñayaà karmayasmin paresvarpitaà'prakña yaà yänti duùkhäniùyannämata akñaroyo'jaraù sarvadaivämåtaù kukñigaà yasya viçvaà sadäjädikam préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 11 nanditérthorusannämino nandinaù sandadhänäù sadänandadeve matim mandahäsäruëäpäìga dattonnatià vanditä çeñadevädi våndaà sadä préëayämo väsudevaà devatämaëòalä khaëòamaëòanaà préëayämo väsudevaà 12 dvädaçastotreñu añöamastotraà sampürëaà

atha navamastotram atimata tamogirisamitivibhedana pitämahabhütida guëagaëanilaya çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 1 vidhibhavamukha surasatata suvandita ramä manovallabha bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 2 agaëitaguëagaëa mayaçaréra he vigataguëetara bhavamama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 3 aparimita sukhanidhivimalasudeha he vigatasukhetara bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 4 pracalitalayajalaviharaëa çäçvatasukhamayaména he bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 5 suraditija subalavilulitamandaradharapara (vara) kürma he bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 6 sagirivaradharätalavaha susükara paramavibodha he bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 7 atibaladitisutahådayavibhedana jayanåhare'mala bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 8 balimukhaditisutavijayavinäçana jagadavanäjita bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 9 avijitakunåpatisamitivikhaëòana ramävara vérapa bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 10 kharataraniçicaradahana parämåta raghuvara mänada bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 11 salalitatanuvara varada mahäbala yaduvara pärthapa bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 12

ditisutavimohana vimalavibodhana paraguëabuddha he bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 13 kalimalahutavaha subhagamahotsava çaraëada kalkéça he bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 14 akhilajanivilaya parasukha käraëa parapuruñottama bhava mama çaraëam çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 15 iti tavanutivarasatataraterbhava suçaraëamuru sukhatértha munerbhagavan çubhatamakathäçaya paramasadodita jagadekakäraëa räma ramäramaëa 16 dvädaçastotreñu navamastotraà sampürëaà

atha daçamastotram ava naù çrépatirapratiradhikeçädibhaväde karuëäpürëa varaprada caritaà jïäpaya me te 1 suravandhyädipa sadvarabharitä çeñaguëälam karuëäpürëa varaprada caritaà jïäpaya me te 2 sakaladhväntavinäçana paramänanda sudhäho karuëäpürëa varaprada caritaà jïäpaya me te 3 trijagatpota sadärcitaçaraëäçäpatidhäto karuëäpürëa varaprada caritaà jïäpaya me te 4 triguëätétavidhäraka parito dehi subhaktim karuëäpürëa varaprada caritaà jïäpaya me te 5 çaraëaà käraëäbhävana bhava me täta sadä'lam karuëäpürëa varaprada caritaà jïäpaya me te 6 maraëapräëada pälaka jagadéçäva subhaktim karuëäpürëa varaprada caritaà jïäpaya me te 7 taruëäditya savarëakacaraëäbjämalakérte karuëäpürëa varaprada caritaà jïäpaya me te 8 salilaprotthasarägakamaëivarëocchanakhäde karuëäpürëa varaprada caritaà jïäpaya me te 9 kajatüëénibhapävana varajaìghämitaçakte karuëäpürëa varaprada caritaà jïäpaya me te 10 ibhahastaparabhaçobhanaparamoru sthara(la)mäle karuëäpürëa varaprada caritaà jïäpaya me te 11 asanotpullasupuñpakasamavarëävaraëänte karuëäpürëa varaprada caritaà jïäpaya me te 12

çatamododbhavasundari varapadmotthitanäbhe karuëäpürëa varaprada caritaà jïäpaya me te 13 jagadägühakapallavasamakukñe çaraëäde karuëäpürëa varaprada caritaà jïäpaya me te 14 jagadambämalasundaragåhavakñovarayogin karuëäpürëa varaprada caritaà jïäpaya me te 15 ditijäntaprada cakradharagadäyugvarabäho karuëäpürëa varaprada caritaà jïäpaya me te 16 paramajïänamahänidhivadana çréramaëendo karuëäpürëa varaprada caritaà jïäpaya me te 17 nikhiläghaughavinäçana parasoukhyapradadåñöe karuëäpürëa varaprada caritaà jïäpaya me te 18 paramänandasutérthamuniräjo harigäthäm kåtavännityasupürëaparamänandapadaiñin 19 dvädaçastotreñu daçamastotraà sampürëaà

atha ekädaçastotram udérëamajaraà divyamamåtasyandyadhéçituù änandasya padaà vande brahmendrädyabhi vanditam 1 sarvavedapadodgétamindirädhäramuttamam änandasya padaà vande brahmendrädyabhi vanditam 2 sarvadevädidevasya vidäritamahattamaù änandasya padaà vande brahmendrädyabhi vanditam 3 udäramädarännityamanindyaà sundarépateù änandasya padaà vande brahmendrädyabhi vanditam 4 indévarodaranibhaà sampürëaà vädimohanam änandasya padaà vande brahmendrädyabhi vanditam 5 dätåsarvämaraiçvaryavimuktyäderaho varam änandasya padaà vande brahmendrädyabhi vanditam 6 düräddürataraà yattu tadeväntikamantikät änandasya padaà vande brahmendrädyabhi vanditam 7 pürëa sarvaguëaikärëamanädyantaà sureçituù änandasya padaà vande brahmendrädyabhi vanditam 8 änandatértha muninä hareränanda rüpiëaù kåta stotramidaà paöhannänandamäpnuyät 9 dvädaçastotreñu ekädaçastotraà sampürëaà

atha dvädaçastotram änandamukunda aravindanayana änandatérthaparänandavarada 1 sundarémandira govinda vande änandatérthaparänandavarada 2 candrasurendrasuvandita vande änandatérthaparänandavarada 3 candrakamandiranandakavande änandatérthaparänandavarada 4 våndärakavåndasuvandita vande änandatérthaparänandavarada 5 mandärasünasucarcita vande änandatérthaparänandavarada 6 indiränandaka sundara vande änandatérthaparänandavarada 7 mandirasyandanasyandaka vande änandatérthaparänandavarada 8 änandacandrikäsyandaka vande änandatérthaparänandavarada 9 dvädaçastotreñu dvädaçastotraà sampürëaà bhäratéramaëamukhyapräëäntargata çrékåñëärpaëamastu