Devi Mahatmyam Durga Saptasati Chapter 11

Līdzīgi dokumenti
Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

Microsoft Word - srimadbhagavadgita English script

krishna_homam_eng_quick_ref

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

ug_chapter20.dvi

phalastabaka.dvi

gorakña-saàhitä

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Mūsu programmas Programmu ilgums 1 semestris 15 nodarbības 1,5 h nodarbības ilgums

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

rägänugä-vivåtiù

Genorise Scientific Catalog.xls

The first part of chapter four appears to be mixed up with chapter five

Shiva Bhujangam in English

LU 68 Fizikas sekcija DocBook

WEB izstrāde IEPIRKUMS (iepirkuma identifikācijas Nr. 6-8/A-39) Pasūtītājs: Nosaukums: Biedrība Latvijas Elektrotehnikas un elektronikas rūpniecības a

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

ug_chapter11.dvi

AMV 655/658 SU / 658 SD / 659 SD

EIROPAS KOMISIJA INFORMĀTIKAS ĢENERĀLDIREKTORĀTS WiFi4EU politikas īstenošanas komponents Piemērošanas rokasgrāmata v1.0 Saturs 1. Ievads Pārl

PowerPoint Presentation

PowerPoint Presentation

Microsoft Word - ZinojumsLV2015_2.doc

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

The first part of chapter four appears to be mixed up with chapter five

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

Nevienādības starp vidējiem

tblVisiNrPos1

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

06LV0061

Dimensionālā pieeja Latvijas klīniskā personības testa izstrādē

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKV610500N48729 Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaite

Informatīvo spektra joslu izvēle hiperspektrālo attēlu klasifikācijai

LATVIJAS REPUBLIKA DAUGAVPILS NOVADA DOME Rīgas iela 2, Daugavpils, LV5401, tālr , fakss , e-pasts:

Microsoft Word - Internet_metod_paligmateriali.DOC

Imants Gorbāns. E-kursa satura rādītāja izveide IEGULDĪJUMS TAVĀ NĀKOTNĒ Imants Gorbāns E-kursa satura rādītāja izveide Materiāls izstrādāts ESF Darbī

Elektronikas, elektrotehnikas un saistīto nozaru uzņēmumu darbinieku profesionālo zināšanu pilnveides apmācības (7.daļa) IEPIRKUMS (iepirkuma identifi

Rīgas Tehniskā universitāte Apstiprinu: Studiju prorektors Uldis Sukovskis Rīga, Programmēšanas valoda JavaScript - Rīga Neformālās izglītī

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAYC21000D Marka: BMW Model: 730D 3.00 Degvielas tips: - Virsbūves tips: SEDANS Atskaites

APSTIPRINĀTS: Biedrības Latvijas Aviācijas Asociācija Dalībnieku sapulcē BIEDRĪBAS LATVIJAS AVIĀCIJAS ASOCIĀCIJA STRATĒĢIJA GADA

neatsledzies_atskaite_

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKC01080DR98130 Marka: BMW Model: 740D XDRIVE 3.00 Degvielas tips: - Virsbūves tips: SEDANS Ats

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

2017.gada 8.jūnijā Dzīvojamās ēkas vizuālās apsekošanas AKTS Pārvaldnieks: SIA "Talsu namsaimnieks" Komisijas locekļi: Sigita Mazzariņa, Normunds Arti

Naha mujuiyu jet japisi iwag muregrig munagrig poi oyem La cartilla de lectoescritura que nos enseña aprender a leer y escribir Puinave Chorro Bocón M

PowerPoint Presentation

Microsoft Word - CV G.Berzins Rekt ora vēlēšanām.docx

HP Photosmart C6200 All-in-One series

JAUNIETES VIEGLATLĒTIKA, GADA 23. septembrī Nr.p.k Vārds Uzvārds Nr. Skola Priekšskr. Rezultāts Fināls Rezultāts Vieta Punkti 1 Krista Razgale V

suvenīru katalogs

07 - Martins Orinskis - FED.pptx

VOLLEYBALL Match players ranking Men's World Olympic Qualification Tournament Round robin Match: 27 Date: Spectators: 5'800 City: Hall: Tok

protokols_29_06_17_rezultati_ml

cert v2

Kvalifikācijas darba titullapas paraugs

G.Plivna-sistemanalize

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

Pedagogu profesionālās pilnveides attīstības iespējas – saturs, organizācija un mūsdienīga e-mācību vide TĀLĀKIZGLĪTĪBA.

Slide 1

Slide 1

Eiropas Savienības Padome Briselē, gada 8. februārī (OR. en) 5974/1/17 REV 1 OJ CRP2 5 PAGAIDU DARBA KĀRTĪBA Temats: PASTĀVĪGO PĀRSTĀVJU KOMITEJ

Klimata valoda eksperimenta būtība Klimats vai laikapstākļi? Kurš ir kurš? Kas ir kas? Laikapstākļi ir tas, ko mēs šobrīd redzam aiz loga. Var būt sau

Çré Çré Bhävanä-sära-saìgrahaù

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

COM(2006)510/F1 - LV

Inga Borg Ziema pie Plupa

Interjera_tendences_2019

Microsoft PowerPoint - VMF LATVIA 2018_2

Mobila Satura pakalpojumu kodeksa projekts

sundarakaandam_14.dvi

Transkripts:

Devi Mahatmyam Durga Saptasati Chapter 11 nārāyaṇīstutirnāma ēkādaśō'dhyāyaḥ dhyānaṃ ōṃ bālārkavidyutiṃ indukirīṭāṃ tuṅgakucāṃ nayanatrayayuktām smēramukhīṃ varadāṅkuśapāśabhītikarāṃ prabhajē bhuvanēśīm ṛṣiruvāca 1 dēvyā hatē tatra mahāsurēndrē sēndrāḥ surā vahnipurōgamāstām kātyāyanīṃ tuṣṭuvuriṣṭalābhādvikāsivaktrābja vikāsitāśāḥ 2 dēvi prapannārtiharē prasīda prasīda mātarjagatō'bhilasya prasīdaviśvēśvari pāhiviśvaṃ tvamīśvarī dēvi carācarasya 3 ādhāra bhūtā jagatastvamēkā 1

mahīsvarūpēṇa yataḥ sthitāsi apāṃ svarūpa sthitayā tvayaita dāpyāyatē kṛtsnamalaṅghya vīryē 4 tvaṃ vaiṣṇavīśaktiranantavīryā viśvasya bījaṃ paramāsi māyā sammōhitaṃ dēvisamasta mētatttvaṃ vai prasannā bhuvi muktihētuḥ 5 vidyāḥ samastāstava dēvi bhēdāḥ striyaḥ samastāḥ sakalā jagatsu tvayaikayā pūritamambayaitat kātē stutiḥ stavyaparāparōktiḥ 6 sarva bhūtā yadā dēvī bhukti muktipradāyinī tvaṃ stutā stutayē kā vā bhavantu paramōktayaḥ 7 sarvasya buddhirūpēṇa janasya hṛdi saṃsthitē svargāpavargadē dēvi nārāyaṇi namō'stutē 8 kalākāṣṭhādirūpēṇa pariṇāma pradāyini viśvasyōparatau śaktē nārāyaṇi namōstutē 9 2

sarva maṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē śaraṇyē trayambakē gaurī nārāyaṇi namō'stutē 10 sṛṣṭisthitivināśānāṃ śaktibhūtē sanātani guṇāśrayē guṇamayē nārāyaṇi namō'stutē 11 śaraṇāgata dīnārta paritrāṇaparāyaṇē sarvasyārtiharē dēvi nārāyaṇi namō'stutē 12 haṃsayukta vimānasthē brahmāṇī rūpadhāriṇī kauśāmbhaḥ kṣarikē dēvi nārāyaṇi namō'stutē 13 triśūlacandrāhidharē mahāvṛṣabhavāhini māhēśvarī svarūpēṇa nārāyaṇi namō'stutē 14 mayūra kukkuṭavṛtē mahāśaktidharē'naghē kaumārīrūpasaṃsthānē nārāyaṇi namōstutē 15 śaṅkhacakragadāśārṅgagṛhītaparamāyudhē prasīda vaiṣṇavīrūpēnārāyaṇi namō'stutē 16 gṛhītōgramahācakrē daṃṣtrōddhṛtavasundharē varāharūpiṇi śivē nārāyaṇi namōstutē 17 3

nṛsiṃharūpēṇōgrēṇa hantuṃ daityān kṛtōdyamē trailōkyatrāṇasahitē nārāyaṇi namō'stutē 18 kirīṭini mahāvajrē sahasranayanōjjvalē vṛtraprāṇahārē caindri nārāyaṇi namō'stutē 19 śivadūtīsvarūpēṇa hatadaitya mahābalē ghōrarūpē mahārāvē nārāyaṇi namō'stutē 20 daṃṣtrākarāḻa vadanē śirōmālāvibhūṣaṇē cāmuṇḍē muṇḍamathanē nārāyaṇi namō'stutē 21 lakṣmī lajjē mahāvidhyē śraddhē puṣṭi svadhē dhruvē mahārātri mahāmāyē nārāyaṇi namō'stutē 22 mēdhē sarasvati varē bhūti bābhravi tāmasi niyatē tvaṃ prasīdēśē nārāyaṇi namō'stutē 23 sarvasvarūpē sarvēśē sarvaśaktisamanvitē bhayēbhyastrāhi nō dēvi durgē dēvi namō'stutē 24 ētattē vadanaṃ saumyaṃ lōcanatrayabhūṣitam 4

pātu naḥ sarvabhūtēbhyaḥ kātyāyini namō'stutē 25 jvālākarāḻamatyugramaśēṣāsurasūdanam triśūlaṃ pātu nō bhītirbhadrakāli namō'stutē 26 hinasti daityatējāṃsi svanēnāpūrya yā jagat sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva 27 asurāsṛgvasāpaṅkacarcitastē karōjvalaḥ śubhāya khaḍgō bhavatu caṇḍikē tvāṃ natā vayam 28 rōgānaśēṣānapahaṃsi tuṣṭā ruṣṭā tu kāmā sakalānabhīṣṭān tvāmāśritānāṃ na vipannarāṇāṃ tvāmāśritā śrayatāṃ prayānti 29 ētatkṛtaṃ yatkadanaṃ tvayādya darmadviṣāṃ dēvi mahāsurāṇām rūpairanēkairbhahudhātmamūrtiṃ kṛtvāmbhikē tatprakarōti kānyā 30 vidyāsu śāstrēṣu vivēka dīpē ṣvādyēṣu vākyēṣu ca kā tvadanyā 5

mamatvagartē'ti mahāndhakārē vibhrāmayatyētadatīva viśvam 31 rakṣāṃsi yatrō graviṣāśca nāgā yatrārayō dasyubalāni yatra davānalō yatra tathābdhimadhyē tatra sthitā tvaṃ paripāsi viśvam 32 viśvēśvari tvaṃ paripāsi viśvaṃ viśvātmikā dhārayasīti viśvam viśvēśavandhyā bhavatī bhavanti viśvāśrayā yētvayi bhaktinamrāḥ 33 dēvi prasīda paripālaya nō'ri bhītērnityaṃ yathāsuravadādadhunaiva sadyaḥ pāpāni sarva jagatāṃ praśamaṃ nayāśu utpātapākajanitāṃśca mahōpasargān 34 praṇatānāṃ prasīda tvaṃ dēvi viśvārti hāriṇi trailōkyavāsināmīḍyē lōkānāṃ varadā bhava 35 dēvyuvāca 36 6

varadāhaṃ suragaṇā paraṃ yanmanasēccatha taṃ vṛṇudhvaṃ prayacchāmi jagatāmupakārakam 37 dēvā ūcuḥ 38 sarvabādhā praśamanaṃ trailōkyasyākhilēśvari ēvamēva tvayākārya masmadvairi vināśanam 39 dēvyuvāca 40 vaivasvatē'ntarē prāptē aṣṭāviṃśatimē yugē śumbhō niśumbhaścaivānyāvutpatsyētē mahāsurau 41 nandagōpagṛhē jātā yaśōdāgarbha sambhavā tatastaunāśayiṣyāmi vindhyācalanivāsinī 42 punarapyatiraudrēṇa rūpēṇa pṛthivītalē avatīrya haviṣyāmi vaipracittāṃstu dānavān 43 bhakṣya yantyāśca tānugrān vaipracittān mahāsurān raktadantā bhaviṣyanti dāḍimīkusumōpamāḥ 44 tatō māṃ dēvatāḥ svargē martyalōkē ca mānavāḥ 7

stuvantō vyāhariṣyanti satataṃ raktadantikām 45 bhūyaśca śatavārṣikyāṃ anāvṛṣṭyāmanambhasi munibhiḥ saṃstutā bhūmau sambhaviṣyāmyayōnijā 46 tataḥ śatēna nētrāṇāṃ nirīkṣiṣyāmyahaṃ munīn kīrtiyiṣyanti manujāḥ śatākṣīmiti māṃ tataḥ 47 tatō' hamakhilaṃ lōkamātmadēhasamudbhavaiḥ bhariṣyāmi surāḥ śākairāvṛṣṭēḥ prāṇa dhārakaiḥ 48 śākambharīti vikhyātiṃ tadā yāsyāmyahaṃ bhuvi tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram 49 durgādēvīti vikhyātaṃ tanmē nāma bhaviṣyati punaścāhaṃ yadābhīmaṃ rūpaṃ kṛtvā himācalē 50 rakṣāṃsi kṣayayiṣyāmi munīnāṃ trāṇa kāraṇāt tadā māṃ munayaḥ sarvē stōṣyantyāna mramūrtayaḥ 51 bhīmādēvīti vikhyātaṃ tanmē nāma bhaviṣyati yadāruṇākhyastrailokyē mahābādhāṃ kariṣyati 52 8

tadāhaṃ bhrāmaraṃ rūpaṃ kṛtvāsajkhyēyaṣaṭpadam trailōkyasya hitārthāya vadhiṣyāmi mahāsuram 53 bhrāmarītica māṃ lōkā stadāstōṣyanti sarvataḥ itthaṃ yadā yadā bādhā dānavōtthā bhaviṣyati 54 tadā tadāvatīryāhaṃ kariṣyāmyarisaṅkṣayam 55 svasti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē nārāyaṇīstutirnāma ēkādaśō'dhyāyaḥ samāptaṃ āhuti ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai lakṣmībījādhiṣtāyai garuḍavāhanyai nārayaṇī dēvyai-mahāhutiṃ samarpayāmi namaḥ svāhā Last Updated: 11 March, 2021 Web Url for Latest Version: https://vignanam.org/english/devi-mahatmyam-durga-saptasati-chapter- 11.html 9