Śrī Guru Gītā. Central Chinmaya Mission Trust

Lielums: px
Sāciet demonstrējumu ar lapu:

Download "Śrī Guru Gītā. Central Chinmaya Mission Trust"

Transkripts

1 Śrī Guru Gītā Central Chinmaya Mission Trust

2 prathamo'dhyāyaḥ acintyāvyaktarūpāya nirguṇāya guṇātmane samastajagadādhāramūrtaye brahmaṇe namaḥ 1 ṛṣaya ūcuḥ sūta sūta mahāprājña nigamāgamapāraga gurusvarūpamasmākaṁ brūhi sarvamalāpaham 2 yasya śravaṇamātreṇa dehī duḥkhādvimucyate yena mārgeṇa munayaḥ sarvajñatvaṁ prapedire 3 yatprāpya na punaryāti naraḥ saṁsārabandhanam tathāvidhaṁ paraṁ tattvaṁ vaktavyamadhunā tvayā 4 guhyādguhyatamaṁ sāraṁ gurugītā viśeṣataḥ tvatprasādācca śrotavyā tatsarvaṁ brūhi sūta naḥ 5 iti samprārthitaḥ sūto munisaṅghairmuhurmuhuḥ kutūhalena mahatā provāca madhuraṁ vacaḥ 6 sūta uvāca śṛṇudhvaṁ munayaḥ sarve śraddhayā parayā mudā vadāmi bhavarogaghnīṁ gītāṁ mātṛsvarūpiṇīm 7 purā kailāsaśikhare siddhagandharvasevite tatra kalpalatāpuṣpamandire'tyantasundare 8 vyāghrājine samāsīnaṁ śukādimunivanditam bodhayantaṁ paraṁ tattvaṁ madhye munigaṇe kvacit 9 Page 1 of 38

3 praṇamravadanā śaśvannamaskurvantamādarāt dṛṣṭvā vismayamāpannā pārvatī paripṛcchati 10 pārvatyuvāca om namo deva deveśa parātpara jagadguro tvāṁ namaskurvate bhaktyā surāsuranarāḥ sadā 11 vidhiviṣṇumahendrādyairvandyaḥ khalu sadā bhavān namaskaroṣi kasmai tvaṁ namaskārāśrayaḥ kila 12 dṛṣṭvaitatkarma vipulamāścarya pratibhāti me kimetanna vijāne'haṁ kṛpayā vada me prabho 13 bhagavan sarvadharmajña vratānāṁ vratanāyakam brūhi me kṛpayā śambho gurumāhātmyamuttamam 14 kena mārgeṇa bho svāmin dehī brahmamayo bhavet tatkṛpāṁ kuru me svāminnamāmi caraṇau tava 15 iti samprārthitaḥ śaśvanmahādevo maheśvaraḥ ānandabharitaḥ svānte pārvatīmidamabravīt 16 śrī mahādeva uvāca na vaktavyamidaṁ devi rahasyātirahasyakam na kasyāpi purā proktaṁ tvadbhaktyarthaṁ vadāmi tat 17 mama rūpāsi devi tvamatastatkathayāmi te lokopakārakaḥ praśno na kenāpi kṛtaḥ purā 18 Page 2 of 38

4 yasya deve parā bhaktiryathā deve tathā gurau tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ 19 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ vikalpaṁ yastu kurvīta sa naro gurutalpagaḥ 20 durlabhaṁ triṣu lokeṣu tacchṛṇuśva vadāmyaham gurubrahma vinā nānyaḥ satyaṁ satyaṁ varānane 21 vedaśāstrapurāṇāni cetihāsādikāni ca mantrayantrādividyānāṁ mohanoccāṭanādikam 22 śaivaśāktāgamādīni hyanye ca bahavo matāḥ apabhraṁśāḥ samastānāṁ jīvānāṁ bhrāntacetasām 23 japastapo vrataṁ tīrthaṁ yajño dānaṁ tathaiva ca gurutattvamavijñāya sarvaṁ vyarthaṁ bhavetpriye 24 gurubuddhyātmano nānyat satyaṁ satyaṁ varānane tallābhārthaṁ prayatnastu kartavyaśca manīṣibhiḥ 25 gūḍhāvidyā jaganmāyā dehaścājñānasambhavaḥ vijñānaṁ yatprasādena guruśabdena kathyate 26 yadaṅghrikamaladvandvaṁ dvandvatāpanivārakam tārakaṁ bhavasindhośca taṁ guruṁ praṇamāmyaham 27 dehī brahma bhavedyasmāt tvatkṛpārthaṁ vadāmi tat sarvapāpaviśuddhātmā śrīguroḥ pādasevanāt 28 Page 3 of 38

5 sarvatīrthāvagāhasya samprāpnoti phalaṁ naraḥ guroḥ pādodakaṁ pītvā śeṣaṁ śirasi dhārayan 29 śoṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatejasaḥ guroḥ pādodakaṁ samyak saṁsārārṇavatārakam 30 ajñānamūlaharaṇaṁ janmakarmanivārakam jñānavijñānasiddhyarthaṁ gurupādodakaṁ pibet 31 gurupādodakaṁ pānaṁ gurorucchiṣṭabhojanam gurumūrteḥ sadā dhyānaṁ gurornāmnaḥ sadā japaḥ 32 svadeśikasyaiva ca nāmakīrtanaṁ bhavedanantasya śivasya kīrtanam svadeśikasyaiva ca nāmacintanaṁ bhavedanantasya śivasya cintanam 33 yatpādareṇurvai nityaṁ ko'pi saṁsāravāridhau setubandhāyate nāthaṁ deśikaṁ tamupāsmahe 34 yadanugrahamātreṇa śokamohau vinaśyataḥ tasmai śrīdeśikendrāya namo'stu paramātmane 35 yasmādanugrahaṁ labdhvā mahadajñānamutsṛjet tasmai śrīdeśikendrāya namaścābhīṣṭasiddhaye 36 kāśīkṣetraṁ nivāsaśca jānhavī caraṇodakam guruviśveśvaraḥ sākṣāt tārakaṁ brahmaniścayaḥ 37 Page 4 of 38

6 gurusevā gayā proktā dehaḥ syādakṣayo vaṭaḥ tatpādaṁ viṣṇupādaṁ syāt tatra dattamanantakam 38 gurumūrti smarennityaṁ gururnāma sadā japet gurorājñāṁ prakurvīta guroranyaṁ na bhāvayet 39 guruvaktre sthitaṁ brahma prāpyate tatprasādataḥ gurordhyānaṁ sadā kuryāt kulastrī svapatiṁ yathā 40 svāśramaṁ ca svajātiṁ ca svakīrtiṁ puṣṭivardhanam etatsarvaṁ parityajya gurumeva samāśrayet 41 ananyāścintayanto ye sulabhaṁ paramaṁ sukham tasmātsarvaprayatnena gurorārādhanaṁ kuru 42 guruvaktre sthitā vidyā gurubhaktyā ca labhyate trailokye sphuṭavaktāro devarṣipitṛmānavāḥ 43 gukāraścāndhakāro hi rukārasteja ucyate ajñānagrāsakaṁ brahma gurureva na saṁśayaḥ 44 gukāro bhavarogaḥ syāt rukārastannirodhakṛt bhavarogaharatvācca gururityabhidhīyate 45 gukāraśca guṇātīto rūpātīto rukārakaḥ guṇarūpavihīnatvāt gururityabhidhīyate 46 gukāraḥ prathamo varṇo māyādiguṇabhāsakaḥ rukāro'sti paraṁ brahma māyābhrāntivimocanam 47 Page 5 of 38

7 evaṁ gurupadaṁ śreṣṭhaṁ devānāmapi durlabham garuḍoragagandharvasiddhādisurapūjitam 48 dhruvaṁ devi mumukṣūṇāṁ nāsti tattvaṁ guroḥ param gurorārādhanaṁ kuryāt svajīvatvaṁ nivedayet 49 āsanaṁ śayanaṁ vastraṁ vāhanaṁ bhūṣaṇādikam sādhakena pradātavyaṁ gurusantoṣakāraṇam 50 karmaṇā manasā vācā sarvadā''rādhayedgurum dīrghadaṇḍaṁ namaskṛtya nirlajjo gurusannidhau 51 śarīramindriyaṁ prāṇamarthasvajanabāndhavān ātmadārādikaṁ sarvaṁ sadgurubhyo nivedayet 52 gurureko jagatsarvaṁ brahmaviṣṇuśivātmakam guroḥ parataraṁ nāsti tasmātsampūjayedgurum 53 sarvaśrutiśiroratnavirājitapadāṁbujam vedāntārthapravaktāraṁ tasmāt sampūjayedgurum 54 yasya smaraṇamātreṇa jñānamutpadyate svayam sa eva sarvasampattiḥ tasmātsampūjayedgurum 55 kṛmikoṭibhirāviṣṭaṁ durgandhakuladūṣitam anityaṁ duḥkhanilayaṁ dehaṁ viddhi varānane 56 saṁsāravṛkṣamārūḍhāḥ patanti narakārṇave yastānuddharate sarvān tasmai śrīgurave namaḥ 57 Page 6 of 38

8 gururbrahmā gururviṣṇurgururdevo maheśvaraḥ gurureva paraṁ brahma tasmai śrīgurave namaḥ 58 ajñānatimirāndhasya jñānāñjanaśalākayā cakṣurunmīlitaṁ yena tasmai śrīgurave namaḥ 59 akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ 60 sthāvaraṁ jaṅgamaṁ vyāptaṁ yatkiñcitsacarācaram tvaṁpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ 61 cinmayaṁ vyāpitaṁ sarvaṁ trailokyaṁ sacarācaram asitvaṁ darśitaṁ yena tasmai śrīgurave namaḥ 62 nimiṣānnimiṣārdhvādvā yadvākyādvai vimucyate svātmānaṁ śivamālokya tasmai śrīgurave namaḥ 63 caitanyaṁ śāśvataṁ śāṁtaṁ vyomātītaṁ nirañjanam nādabindukalātītaṁ tasmai śrīgurave namaḥ 64 nirguṇaṁ nirmalaṁ śāntaṁ jaṁgamaṁ sthirameva ca vyāptaṁ yena jagatsarvaṁ tasmai śrīgurave namaḥ 65 sa pitā sa ca me mātā sa bandhuḥ sa ca devatā saṁsāramohanāśāya tasmai śrīgurave namaḥ 66 yatsattvena jagatsatyaṁ yatprakāśena bhāti tat yadānandena nandanti tasmai śrīgurave namaḥ 67 Page 7 of 38

9 yasminsthitamidaṁ sarvaṁ bhāti yadbhānarūpataḥ priyaṁ putrādi yatprītyā tasmai śrīgurave namaḥ 68 yenedaṁ darśitaṁ tattvaṁ cittacaityādikaṁ tathā jāgratsvapnasuṣuptyādi tasmai śrīgurave namaḥ 69 yasya jñānamidaṁ viśvaṁ na dṛśyaṁ bhinnabhedataḥ sadaikarūparūpāya tasmai śrīgurave namaḥ 70 yasyājñātaṁ mataṁ tasya mataṁ yasya na veda saḥ ananyabhāvabhāvāya tasmai śrīgurave namaḥ 71 yasmai kāraṇarūpāya kāryarūpeṇa bhāti yat kāryakāraṇarūpāya tasmai śrīgurave namaḥ 72 nānārūpamidaṁ viśvaṁ na kenāpyasti bhinnatā kāryakāraṇarūpāya tasmai śrīgurave namaḥ 73 jñānaśaktisamārūḍhatattvamālāvibhūṣiṇe bhuktimuktipradātre ca tasmai śrīgurave namaḥ 74 anekajanmasamprāptakarmabandhavidāhine jñānānalaprabhāvena tasmai śrīgurave namaḥ 75 śoṣaṇaṁ bhavasindhośca dīpanaṁ kṣarasampadām guroḥ pādodakaṁ yasya tasmai śrīgurave namaḥ 76 na guroradhikaṁ tattvaṁ na guroradhikaṁ tapaḥ na guroradhikaṁ jñānaṁ tasmai śrīgurave namaḥ 77 Page 8 of 38

10 mannāthaḥ śrījagannātho madguruḥ śrījagadguruḥ mamātmā sarvabhūtātmā tasmai śrīgurave namaḥ 78 gururādiranādiśca guruḥ paramadaivatam gurumantrasamo nāsti tasmai śrīgurave namaḥ 79 eka eva paro bandhurviṣame samupasthite guruḥ sakaladharmātmā tasmai śrīgurave namaḥ 80 gurumadhye sthitaṁ viśvaṁ viśvamadhye sthito guruḥ gururviśvaṁ na cānyo'sti tasmai śrīgurave namaḥ 81 bhavāraṇyapraviṣṭasya diṅmohabhrāntacetasaḥ yena sandarśitaḥ panthāḥ tasmai śrīgurave namaḥ 82 tāpatrayāgnitaptānāmaśāntaprāṇināṁ bhuvi yasya pādodakaṁ gaṅgā tasmai śrīgurave namaḥ 83 ajñānasarpadaṣṭānāṁ prāṇināṁ kaścikitsakaḥ samyagjñānamahāmantravedinaṁ sadguruṁ vinā 84 hetave jagatāmeva saṁsārārṇavasetave prabhave sarvavidyānāṁ śambhave gurave namaḥ 85 dhyānamūlaṁ gurormūrtiḥ pūjāmūlaṁ guroḥ padam mantramūlaṁ gurorvākyaṁ muktimūlaṁ guroḥ kṛpā 86 saptasāgaraparyantaṁ tīrthasnānaphalaṁ tu yat gurupādapayobindoḥ sahasrāṁśena tatphalam 87 Page 9 of 38

11 śive ruṣṭe gurustrātā gurau ruṣṭe na kaścana labdhvā kulaguruṁ samyaggurumeva samāśrayet 88 madhulubdho yathā bhṛṅgaḥ puṣpātpuṣpāntaraṁ vrajet jñānalubdhastathā śiṣyo gurorgurvantaraṁ vrajet 89 vande gurupadadvandvaṁ vāṅmanotītagocaram śvetaraktaprabhābhinnaṁ śivaśaktyātmakaṁ param 90 gukāraṁ ca guṇātītaṁ rukāraṁ rūpavarjitam guṇātītamarūpaṁ ca yo dadyāt sa guruḥ smṛtaḥ 91 atrinetraḥ śivaḥ sākṣāt dvibāhuśca hariḥ smṛtaḥ yo'caturvadano brahmā śrīguruḥ kathitaḥ priye 92 ayaṁ mayāñjalirbaddho dayāsāgarasiddhaye yadanugrahato jantuścitrasaṁsāramuktibhāk 93 śrīguroḥ paramaṁ rūpaṁ vivekacakṣuragrataḥ mandabhāgyā na paśyanti andhāḥ sūryodayaṁ yathā 94 kulānāṁ kulakoṭīnāṁ tārakastatra tatkṣaṇāt atastaṁ sadguruṁ jñātvā trikālamabhivādayet 95 śrīnāthacaraṇadvandvaṁ yasyāṁ diśi virājate tasyāṁ diśi namaskuryād bhaktyā pratidinaṁ priye 96 sāṣṭāṅgapraṇipātena stuvannityaṁ guruṁ bhajet bhajanātsthairyamāpnoti svasvarūpamayo bhavet 97 Page 10 of 38

12 dorbhyāṁ padbhyāṁ ca jānubhyāmurasā śirasā dṛśā manasā vacasā ceti praṇāmoṣṭāṅga ucyate 98 tasyai diśe satatamañjalireṣa nityaṁ prakṣipyatāṁ mukharitairmadhuraiḥ prasūnaiḥ jāgarti yatra bhagavān gurucakravartī viśvasthitipralayanāṭakanityasākṣī 99 abhyastaiḥ kimu dīrghakālavimalairvyādhipradairduṣkaraiḥ prāṇāyāmaśatairanekakaraṇairduḥkhātmakairdurjayaiḥ yasminnabhyudite vinaśyati balī vāyuḥ svayaṁ tatkṣaṇāt prāptuṁ tatsahajasvabhāvamaniśaṁ seveta caikaṁ gurum 100 jñānaṁ vinā muktipadaṁ labhyate gurubhaktitaḥ guroḥ prasādato nānyat sādhanaṁ gurumārgiṇām 101 yasmātparataraṁ nāsti neti netīti vai śrutiḥ manasā vacasā caiva satyamārādhayedgurum 102 guroḥ kṛpāprasādena brahmaviṣṇuśivādayaḥ sāmarthyamabhajan sarve sṛṣṭisthityantakarmaṇi 103 devakinnaragandharvāḥ pitṛyakṣāstu tumburuḥ munayo'pi na jānanti guruśuśrūṣaṇe vidhim 104 tārkikāśchāndasāścaiva daivajñāḥ karmaṭhāḥ priye laukikāste na jānanti gurutattvaṁ nirākulam 105 Page 11 of 38

13 mahāhaṅkāragarveṇa tatovidyābalena ca bhramantyetasmin saṁsāre ghaṭīyantraṁ yathā punaḥ 106 yajñino'pi na muktāḥ syuḥ na muktā yoginastathā tāpasā api no muktā gurutattvātparāṅmukhāḥ 107 na muktāstu gandharvāḥ pitṛyakṣāstu cāraṇāḥ ṛṣayaḥ siddhadevādyā gurusevāparāṅmukhāḥ 108 iti śrī skāndottarakhaṇḍe sanatkumārasaṁhitāyāṁ umāmaheśvarasaṁvāde śrīgurugītāyāṁ prathamo'dhyāyaḥ dvitīyo'dhyāyaḥ dhyānaṁ śṛṇu mahādevi sarvānandapradāyakam sarvasaukhyakaraṁ caiva bhuktimuktipradāyakam 109 śrīmatparaṁ brahma guruṁ smarāmi śrīmatparaṁ brahma guruṁ bhajāmi śrīmatparaṁ brahma guruṁ vadāmi śrīmatparaṁ brahma guruṁ namāmi 110 brahmānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtiṁ dvandvātītaṁ gaganasadṛśaṁ tattvamasyādilakṣyam ekaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtam bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi 111 Page 12 of 38

14 hṛdambuje karṇikamadhyasaṁsthe siṁhāsane saṁsthitadivyamūrtim dhyāyedguruṁ candrakalāprakāśam saccitsukhābhīṣṭavaraṁ dadhānam 112 śvetāmbaraṁ śvetavilepapuṣpam muktāvibhūṣaṁ muditaṁ dvinetram vāmāṅkapīṭhasthitadivyaśaktim mandasmitaṁ pūrṇakṛpānidhānam 113 jñānasvarūpaṁ nijabhāvayuktam ānandamānandakaraṁ prasannam yogīndramīḍyaṁ bhavarogavaidyam śrīmadguruṁ nityamahaṁ namāmi 114 vande gurūṇāṁ caraṇāravindam sandarśitasvātmasukhāmbudhīnām janasya yeṣāṁ gulikāyamānaṁ saṁsārahālāhalamohaśāntyai 115 yasmin sṛṣṭisthistidhvaṁsanigrahānugrahātmakam kṛtyaṁ pañcavidhaṁ śaśvat bhāsate taṁ guruṁ bhajet 116 pādābje sarvasaṁsāradāvakālānalaṁ svake brahmarandhre sthitāmbhojamadhyasthaṁ candramaṇḍalam 117 akathāditrirekhābje sahasradalamaṇḍale haṁsapārśvatrikoṇe ca smarettanmadhyagaṁ gurum 118 nityaṁ śuddhaṁ nirābhāsaṁ nirākāraṁ nirañjanam nityabodhaṁ cidānandaṁ guruṁ brahma namāmyaham 119 Page 13 of 38

15 sakalabhuvanasṛṣṭiḥ kalpitāśeṣasṛṣṭiḥ nikhilanigamadṛṣṭiḥ satpadārthaikasṛṣṭiḥ atadguṇaparameṣṭiḥ satpadārthaikadṛṣṭiḥ bhavaguṇaparameṣṭirmokṣamārgaikadṛṣṭiḥ 120 sakalabhuvanaraṅgasthāpanāstambhayaṣṭiḥ sakaruṇarasavṛṣṭistattvamālāsamaṣṭiḥ sakalasamayasṛṣṭissaccidānandadṛṣṭiḥ nivasatu mayi nityaṁ śrīgurordivyadṛṣṭiḥ 121 na guroradhikaṁ na guroradhikaṁ na guroradhikaṁ na guroradhikam śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ śivaśāsanataḥ 122 idameva śivam idameva śivam idameva śivam idameva śivam hariśāsanato hariśāsanato hariśāsanato hariśāsanataḥ 123 viditaṁ viditaṁ viditaṁ viditaṁ vijanaṁ vijanaṁ vijanaṁ vijanam vidhiśāsanato vidhiśāsanato vidhiśāsanato vidhiśāsanataḥ 124 evaṁvidhaṁ guruṁ dhyātvā jñānamutpadyate svayam tadā gurūpadeśena mukto'hamiti bhāvayet 125 gurūpadiṣṭamārgeṇa manaḥśuddhiṁ tu kārayet anityaṁ khaṇḍayetsarvaṁ yatkiñcidātmagocaram 126 Page 14 of 38

16 jñeyaṁ sarvaṁ pratītaṁ ca jñānaṁ ca mana ucyate jñānaṁ jñeyaṁ samaṁ kuryānnānyaḥ panthā dvitīyakaḥ 127 kimatra bahunoktena śāstrakoṭiśatairapi durlabhā cittaviśrāntiḥ vinā gurukṛpāṁ parām 128 karuṇākhaḍgapātena chitvā pāśāṣṭakaṁ śiśoḥ samyagānandajanakaḥ sadguruḥ so'bhidhīyate 129 evaṁ śrutvā mahādevi gurunindāṁ karoti yaḥ sa yāti narakān ghorān yāvaccandradivākarau 130 yāvatkalpāntako dehastāvaddevi guruṁ smaret gurulopo na kartavyaḥ svacchando yadi vā bhavet 131 huṅkāreṇa na vaktavyaṁ prājñaśiṣyaiḥ kadācana gururagre na vaktavyamasatyaṁ tu kadācana 132 guruṁ tvaṁkṛtya huṁkṛtya gurusānnidhyabhāṣaṇaḥ araṇye nirjale deśe sambhaved brahmarākṣasaḥ 133 advaitaṁ bhāvayennityaṁ sarvāvasthāsu sarvadā kadācidapi no kuryādadvaitaṁ gurusannidhau 134 dṛśyavismṛtiparyantaṁ kuryād gurupadārcanam tādṛśasyaiva kaivalyaṁ na ca tadvyatirekiṇaḥ 135 api sampūrṇatattvajño gurutyāgī bhavedyadā bhavatyeva hi tasyāntakāle vikṣepamutkaṭam 136 Page 15 of 38

17 gurukāryaṁ na laṅgheta nāpṛṣṭvā kāryamācaret na hyuttiṣṭheddiśe'natvā gurusadbhāvaśobhitaḥ 137 gurau sati svayaṁ devi pareṣāṁ tu kadācana upadeśaṁ na vai kuryāt tathā cedrākṣaso bhavet 138 na gurorāśrame kuryāt duṣpānaṁ parisarpaṇam dīkṣā vyākhyā prabhutvādi gurorājñāṁ na kārayet 139 nopāśramaṁ ca paryaṅkaṁ na ca pādaprasāraṇam nāṅgabhogādikaṁ kuryānna līlāmaparāmapi 140 gurūṇāṁ sadasadvāpi yaduktaṁ tanna laṁghayet kurvannājñāṁ divā rātrau dāsavannivasadgurau 141 adattaṁ na gurordravyamupabhuñjīta karhicit datte ca raṁkavadgrāhyaṁ prāṇo'pyetena labhyate 142 pādukāsanaśayyādi guruṇā yadabhīṣṭitam namaskurvīta tatsarvaṁ pādābhyāṁ na spṛśet kvacit 143 gacchataḥ pṛṣṭhato gacchet gurucchāyāṁ na laṁghayet nolbaṇaṁ dhārayedveṣaṁ nālaṅkārāṁstatolbaṇān 144 gurunindākaraṁ dṛṣṭvā dhāvayedatha vāsayet sthānaṁ vā tatparityājyaṁ jihvāchedākṣamo yadi 145 nocchiṣṭaṁ kasyaciddeyaṁ gurorājñāṁ na ca tyajet kṛtsnamucchiṣṭamādāya havirvadbhakṣayetsvayam 146 Page 16 of 38

18 nānṛtaṁ nāpriyaṁ caiva na garvaṁ nāpi vā bahu na niyogadharaṁ brūyāt gurorājñāṁ vibhāvayet 147 prabho devakuleśānāṁ svāmin rājan kuleśvara iti sambodhanairbhīto sañcaredgurusannidhau 148 munibhiḥ pannagairvāpi surairvā śāpito yadi kālamṛtyubhayādvāpi guruḥ saṁtrāti pārvati 149 aśaktā hi surādyāśca hyaśaktā munayastathā guruśāpopapannasya rakṣaṇāya ca kutracit 150 mantrarājamidaṁ devi gururityakṣaradvayam smṛtivedapurāṇānāṁ sārameva na saṁśayaḥ 151 satkāramānapūjārthaṁ daṇḍakāṣāyadhāraṇaḥ sa saṁnyāsī na vaktavyaḥ saṁnyāsī jñānatatparaḥ 152 vijānanti mahāvākyaṁ guroścaraṇa sevayā te vai saṁnyāsinaḥ proktā itare veṣadhāriṇaḥ 153 nityaṁ brahma nirākāraṁ nirguṇaṁ satyacidghanam yaḥ sākṣātkurute loke gurutvaṁ tasya śobhate 154 guruprasādataḥ svātmanyātmārāmanirīkṣaṇāt samatā muktimārgeṇa svātmajñānaṁ pravartate 155 ābrahmastambhaparyantaṁ paramātmasvarūpakam sthāvaraṁ jaṅgamaṁ caiva praṇamāmi jaganmayam 156 Page 17 of 38

19 vandehaṁ saccidānandaṁ bhāvātītaṁ jagadgurum nityaṁ pūrṇaṁ nirākāraṁ nirguṇaṁ svātmasaṁsthitam 157 parātparataraṁ dhyāyennityamānandakārakam hṛdayākāśamadhyasthaṁ śuddhasphaṭikasannibham 158 sphāṭike sphāṭikaṁ rūpaṁ darpaṇe darpaṇo yathā tathātmani cidākāramānandaṁ so'hamityuta 159 aṁguṣṭhamātraṁ puruṣaṁ dhyāyecca cinmayaṁ hṛdi tatra sphurati yo bhāvaḥ śṛṇu tatkathayāmi te 160 ajo'hamamaro'haṁ ca hyanādinidhano hyaham avikāraścidānando hyaṇīyānmahato mahān 161 apūrvamaparaṁ nityaṁ svayaṁjyotirnirāmayam virajaṁ paramākāśaṁ dhruvamānandamavyayam 162 agocaraṁ tathā'gamyaṁ nāmarūpavivarjitam niḥśabdaṁ tu vijānīyātsvabhāvādbrahma pārvati 163 yathā gandhasvabhāvāvatvaṁ karpūrakusumādiṣu śītoṣṇatvasvabhāvatvaṁ tathā brahmaṇi śāśvatam 164 yathā nijasvabhāvena kuṇḍalakaṭakādayaḥ suvarṇatvena tiṣṭhanti tathā'haṁ brahma śāśvatam 165 svayaṁ tathāvidho bhūtvā sthātavyaṁ yatrakutracit kīṭo bhṛṅga iva dhyānādyathā bhavati tādṛśaḥ 166 Page 18 of 38

20 gurudhyānaṁ tathā kṛtvā svayaṁ brahmamayo bhavet piṇḍe pade tathā rūpe muktāste nātra saṁśayaḥ 167 śrīpārvatī uvāca piṇḍaṁ kiṁ tu mahādeva padaṁ kiṁ samudāhṛtam rūpātītaṁ ca rūpaṁ kiṁ etadākhyāhi śaṅkara 168 śrīmahādeva uvāca piṇḍaṁ kuṇḍalinī śaktiḥ padaṁ haṁsamudāhṛtam rūpaṁ binduriti jñeyaṁ rūpātītaṁ nirañjanam 169 piṇḍe muktāḥ pade muktā rūpe muktā varānane rūpātīte tu ye muktāste muktā nātra saṁśayaḥ 170 gurordhyānenaiva nityaṁ dehī brahmamayo bhavet sthitaśca yatra kutrāpi mukto'sau nātra saṁśayaḥ 171 jñānaṁ svānubhavaḥ śāntirvairāgyaṁ vaktṛtā dhṛtiḥ ṣaḍguṇaiśvaryayukto hi bhagavān śrīguruḥ priye 172 guruḥ śivo gururdevo gururbandhuḥ śarīriṇām gururātmā gururjīvo guroranyanna vidyate 173 ekākī nispṛhaḥ śāntaścintāsūyādivarjitaḥ bālyabhāvena yo bhāti brahmajñānī sa ucyate 174 na sukhaṁ vedaśāstreṣu na sukhaṁ mantrayantrake guroḥ prasādādanyatra sukhaṁ nāsti mahītale 175 Page 19 of 38

21 cārvākavaiṣṇavamate sukhaṁ prābhākare na hi guroḥ pādāntike yadvatsukhaṁ vedāntasammatam 176 na tatsukhaṁ surendrasya na sukhaṁ cakravartinām yatsukhaṁ vītarāgasya munerekāntavāsinaḥ 177 nityaṁ brahmarasaṁ pītvā tṛpto yaḥ paramātmani indraṁ ca manyate tucchaṁ nṛpāṇāṁ tatra kā kathā 178 yataḥ paramakaivalyaṁ gurumārgeṇa vai bhavet gurubhaktirataḥ kāryā sarvadā mokṣakāṁkṣibhiḥ 179 eka evādvitīyo'haṁ guruvākyena niścitaḥ evamabhyasyatā nityaṁ na sevyaṁ vai vanāntaram 180 abhyāsānnimiṣeṇaivaṁ samādhimadhigacchati ājanmajanitaṁ pāpaṁ tatkṣaṇādeva naśyati 181 kimāvāhanamavyaktai vyāpakaṁ kiṁ visarjanam amūrtau ca kathaṁ pūjā kathaṁ dhyānaṁ nirāmaye 182 gururviṣṇuḥ sattvamayo rājasaścaturānanaḥ tāmaso rudrarūpeṇa sṛjatyavati hanti ca 183 svayaṁ brahmamayo bhūtvā tatparaṁ cāvalokayet parātparataraṁ nānyat sarvagaṁ ca nirāmayam 184 tasyāvalokanaṁ prāpya sarvasaṁgavivarjitaḥ ekākī nispṛhaḥ śāntaḥ sthātavyaṁ tatprasādataḥ 185 Page 20 of 38

22 labdhaṁ vā'tha na labdhaṁ vā svalpaṁ vā bahulaṁ tathā niṣkāmenaiva bhoktavyaṁ sadā saṁtuṣṭamānasaḥ 186 sarvajñapadamityāhurdehī sarvamayo bhuvi sadā'nandaḥ sadā śānto ramate yatrakutracit 187 yatraiva tiṣṭhate so'pi sa deśaḥ puṇyabhājanaḥ muktasya lakṣaṇaṁ devi tavāgre kathitaṁ mayā 188 upadeśastvayaṁ devi gurumārgeṇa muktidaḥ gurubhaktistathātyāntā kartavyā vai manīṣibhiḥ 189 nityayuktāśrayaḥ sarvo vedakṛtsarvavedakṛt svaparajñānadātā ca taṁ vande gurumīśvaram 190 yadyapyadhītā nigamāḥ ṣaḍaṁgā āgamāḥ priye adhyātmādīni śāstrāṇi jñānaṁ nāsti guruṁ vinā 191 śivapūjārato vāpi viṣṇupūjārato'thavā gurutattvavihīnaścettatsarvaṁ vyarthameva hi 192 śivasvarūpamajñātvā śivapūjā kṛtā yadi sā pūjā nāmamātraṁ syāccitradīpa iva priye 193 sarvaṁ syātsaphalaṁ karma gurudīkṣāprabhāvataḥ gurulābhātsarvalābho guruhīnastu bāliśaḥ 194 guruhīnaḥ paśuḥ kīṭaḥ pataṁgo vaktumarhati śivarūpaṁ svarūpaṁ ca na jānāti yatassvayam 195 Page 21 of 38

23 tasmātsarvaprayatnena sarvasaṁgavivarjitaḥ vihāya śāstrajālāni gurumeva samāśrayet 196 nirastasarvasandeho ekīkṛtya sudarśanam rahasyaṁ yo darśayati bhajāmi gurumīśvaram 197 jñānahīno gurustyājyo mithyāvādi viḍambakaḥ svaviśrāntiṁ na jānāti paraśāntiṁ karoti kim 198 śilāyāḥ kiṁ paraṁ jñānaṁ śilāsaṁghapratāraṇe svayaṁ tartuṁ na jānāti paraṁ nistārayet katham 199 na vandanīyāste kaṣṭaṁ darśanādbhrāntikārakāḥ varjayetān gurūn dūre dhīrāneva samāśrayet 200 pāṣaṇḍinaḥ pāparatāḥ nāstikā bhedabuddhayaḥ strīlampaṭā durācārāḥ kṛtaghnā bakavṛttayaḥ 201 karmabhraṣṭāḥ kṣamānaṣṭā nindyatarkaiśca vādinaḥ kāminaḥ krodhinaścaiva hiṁsrāścaṇḍāḥ śaṭhāstathā 202 jñānaluptā na kartavyā mahāpāpāstathā priye ebhyo bhinno guruḥ sevyaḥ ekabhaktyā vicārya ca 203 śiṣyādanyatra deveśi na vadedyasya kasyacit narāṇāṁ ca phalaprāptau bhaktireva hi kāraṇam 204 gūḍho dṛḍhaśca prītaśca maunena susamāhitaḥ sakṛtkāmagatau vāpi pañcadhā gururīritaḥ 205 Page 22 of 38

24 sarvaṁ gurumukhāllabdhaṁ saphalaṁ pāpanāśanam yadyadātmahitaṁ vastu tattaddravyaṁ na vañcayet 206 gurudevārpaṇaṁ vastu tena tuṣṭo'smi suvrate śrīguroḥ pādukāṁ mudrāṁ mūlamantraṁ ca gopayet 207 natāsmi te nātha padāravindaṁ buddhīndriyaprāṇamanovacobhiḥ yaccintyate bhāvita ātmayuktau mumukṣibhiḥ karmamayopaśāntaye 208 anena yadbhavetkāryaṁ tadvadāmi tava priye lokopakārakaṁ devi laukikaṁ tu vivarjayet 209 laukikāddharmato yāti jñānahīno bhavārṇave jñānabhāve ca yatsarvaṁ karma niṣkarma śāmyati 210 imāṁ tu bhaktibhāvena paṭhedvai śṛṇuyādapi likhitvā yatpradānena tatsarvaṁ phalamaśnute 211 gurugītāmimāṁ devi hṛdi nityaṁ vibhāvaya mahāvyādhigatairduḥkhaiḥ sarvadā prajapenmudā 212 gurugītākṣaraikaikaṁ mantrarājamidaṁ priye anye ca vividhā mantrāḥ kalāṁ nārhanti ṣoḍaśīm 213 anantaphalamāpnoti gurugītā japena tu sarvapāpaharā devi sarvadāridryanāśinī 214 Page 23 of 38

25 akālamṛtyuhartrī ca sarvasaṁkaṭanāśinī yakṣarākṣasabhūtādicoravyāghravighātinī 215 sarvopadravakuṣṭhādiduṣṭadoṣanivāriṇī yatphalaṁ gurusānnidhyāttatphalaṁ paṭhanādbhavet 216 mahāvyādhiharā sarvavibhūteḥ siddhidā bhavet athavā mohane vaśye svayameva japetsadā 217 kuśadūrvāsane devi hyāsane śubhrakambale upaviśya tato devi japedekāgramānasaḥ 218 śuklaṁ sarvatra vai proktaṁ vaśye raktāsanaṁ priye padmāsane japennityaṁ śāntivaśyakaraṁ param 219 vastrāsane ca dāridryaṁ pāṣāṇe rogasambhavaḥ medinyāṁ duḥkhamāpnoti kāṣṭhe bhavati niṣphalam 220 kṛṣṇājine jñānasiddhirmokṣaśrīrvyāghracarmaṇi kuśāsane jñānasiddhiḥ sarvasiddhistu kambale 221 āgneyyāṁ karṣaṇaṁ caiva vāyavyāṁ śatrunāśanam nairṛtyāṁ darśanaṁ caiva īśānyāṁ jñānameva ca 222 udaṅmukhaḥ śāntijapye vaśye pūrvamukhastathā yāmye tu māraṇaṁ proktaṁ paścime ca dhanāgamaḥ 223 mohanaṁ sarvabhūtānāṁ bandhamokṣakaraṁ param devarājñāṁ priyakaraṁ rājānaṁ vaśamānayet 224 Page 24 of 38

26 mukhastambhakaraṁ caiva guṇānāṁ ca vivardhanam duṣkarmanāśanaṁ caiva tathā satkarmasiddhidam 225 asiddhaṁ sādhayetkāryaṁ navagrahabhayāpaham duḥsvapnanāśanaṁ caiva susvapnaphaladāyakam 226 mohaśāntikaraṁ caiva bandhamokṣakaraṁ param svarūpajñānanilayaṁ gītāśāstramidaṁ śive 227 yaṁ yaṁ cintayate kāmaṁ taṁ taṁ prāpnoti niścayam nityaṁ saubhāgyadaṁ puṇyaṁ tāpatrayakulāpaham 228 sarvaśāntikaraṁ nityaṁ tathā vandhyā suputradam avaidhavyakaraṁ strīṇāṁ saubhāgyasya vivardhanam 229 āyurārogyamaiśvaryaṁ putrapautrapravardhanam niṣkāmajāpī vidhavā paṭhenmokṣamavāpnuyāt 230 avaidhavyaṁ sakāmā tu labhate cānyajanmani sarvaduḥkhamayaṁ vighnaṁ nāśayettāpahārakam 231 sarvapāpapraśamanaṁ dharmakāmārthamokṣadam yaṁ yaṁ cintayate kāmaṁ taṁ taṁ prāpnoti niścitam 232 kāmyānāṁ kāmadhenurvai kalpite kalpapādapaḥ cintāmaṇiścintitasya sarvamaṅgalakārakam 233 likhitvā pūjayedyastu mokṣaśriyamavāpnuyāt gurubhaktirviśeṣeṇa jāyate hṛdi sarvadā 234 Page 25 of 38

27 japanti śāktāḥ saurāśca gāṇapatyāśca vaiṣṇavāḥ śaivāḥ pāśupatāḥ sarve satyaṁ satyaṁ na saṁśayaḥ 235 iti śrī skāndottarakhaṇḍe sanatkumārasaṁhitāyāṁ umāmaheśvarasaṁvāde śrīgurugītāyāṁ dvitīyo'dhyāyaḥ tṛtīyo'dhyāyaḥ atha kāmyajapasthānaṁ kathayāmi varānane sāgarānte sarittīre tīrthe hariharālaye 236 śaktidevālaye goṣṭhe sarvadevālaye śubhe vaṭasya dhātryā mūle vā maṭhe vṛndāvane tathā 237 pavitre nirmale deśe nityānuṣṭhānato'pi vā nirvedanena maunena japametat samārabhet 238 jāpyena jayamāpnoti japasiddhiṁ phalaṁ tathā hīnaṁ karma tyajetsarvaṁ garhitasthānameva ca 239 śmaśāne bilvamūle vā vaṭamūlāntike tathā siddhyanti kānake mūle cūtavṛkṣasya sannidhau 240 pītāsanaṁ mohane tu hyasitaṁ cābhicārike jñeyaṁ śuklaṁ ca śāntyarthaṁ vaśye raktaṁ prakīrtitam 241 japaṁ hīnāsanaṁ kurvat hīnakarmaphalapradam gurugītāṁ prayāṇe vā saṁgrāme ripusaṅkaṭe 242 Page 26 of 38

28 japan jayamavāpnoti maraṇe muktidāyikā sarvakarmāṇi siddhyanti guruputre na saṁśayaḥ 243 gurumantro mukhe yasya tasya siddhyanti nānyathā dīkṣayā sarvakarmāṇi siddhyanti guruputrake 244 bhavamūlavināśāya cāṣṭapāśanivṛttaye gurugītāmbhasi snānaṁ tattvajñaḥ kurute sadā 245 sa evaṁ sadguruḥ sākṣāt sadasadbrahmavittamaḥ tasya sthānāni sarvāṇi pavitrāṇi na saṁśayaḥ 246 sarvaśuddhaḥ pavitro'sau svabhāvādyatra tiṣṭhati tatra devagaṇāḥ sarve kṣetrapīṭhe caranti ca 247 āsanasthāḥ śayānā vā gacchantastiṣṭhanto'pi vā aśvārūḍhā gajārūḍhāḥ suṣuptā jāgrato'pi vā 248 śucibhūtā jñānavanto gurugītāṁ japanti ye teṣāṁ darśanasaṁsparśāt divyajñānaṁ prajāyate 249 samudre vai yathā toyaṁ kṣīre kṣīraṁ jale jalam bhinne kumbhe yathākāśaṁ tathā''tmā paramātmani 250 tathaiva jñānavān jīvaḥ paramātmani sarvadā aikyena ramate jñānī yatra kutra divāniśam 251 evaṁvidho mahāyuktaḥ sarvatra vartate sadā tasmātsarvaprakāreṇa gurubhaktiṁ samācaret 252 Page 27 of 38

29 gurusantoṣaṇādeva mukto bhavati pārvati aṇimādiṣu bhoktṛtvaṁ kṛpayā devi jāyate 253 sāmyena ramate jñānī divā vā yadi vā niśi evaṁvidho mahāmaunī trailokyasamatāṁ vrajet 254 atha saṁsāriṇaḥ sarve gurugītājapena tu sarvān kāmāṁstu bhuñjanti trisatyaṁ mama bhāṣitam 255 satyaṁ satyaṁ punaḥ satyaṁ dharmasāraṁ mayoditam gurugītāsamaṁ stotraṁ nāsti tattvaṁ guroḥ param 256 gururdevo gururdharmo gurau niṣṭhā paraṁ tapaḥ guroḥ parataraṁ nāsti trivāraṁ kathayāmi te 257 dhanyā mātā pitā dhanyo gotraṁ dhanyaṁ kulodbhavaḥ dhanyā ca vasudhā devi yatra syādgurubhaktatā 258 ākalpajanma koṭīnāṁ yajñavratatapaḥkriyāḥ tāḥ sarvāḥ saphalā devi gurusantoṣamātrataḥ 259 śarīramindriyaṁ prāṇaścārthaḥ svajanabandhutā mātṛkulaṁ pitṛkulaṁ gurureva na saṁśayaḥ 260 mandabhāgyā hyaśaktāśca ye janā nānumanvate gurusevāsu vimukhāḥ pacyante narake'śucau 261 vidyā dhanaṁ balaṁ caiva teṣāṁ bhāgyaṁ nirarthakam yeṣāṁ gurukṛpā nāsti adho gacchanti pārvatī 262 Page 28 of 38

30 brahmā viṣṇuśca rudraśca devatāḥ pitṛkinnarāḥ siddhacāraṇayakṣāśca anye ca munayo janāḥ 263 gurubhāvaḥ paraṁ tīrthamanyatīrthaṁ nirarthakam sarvatīrthamayaṁ devi śrīguroścaraṇāmbujam 264 kanyābhogaratā mandāḥ svakāntāyāḥ parāṅmukhāḥ ataḥ paraṁ mayā devi kathitanna mama priye 265 idaṁ rahasyamaspaṣṭaṁ vaktavyaṁ ca varānane sugopyaṁ ca tavāgre tu mamātmaprītaye sati 266 svāmimukhyagaṇeśādyān vaiṣṇavādīṁśca pārvati na vaktavyaṁ mahāmāye pādasparśaṁ kuruṣva me 267 abhakte vañcake dhūrte pāṣaṇḍe nāstikādiṣu manasā'pi na vaktavyā gurugītā kadācana 268 guravo bahavaḥ santi śiṣyavittāpahārakāḥ tamekaṁ durlabhaṁ manye śiṣyahṛttāpahārakam 269 cāturyavān vivekī ca adhyātmajñānavān śuciḥ mānasaṁ nirmalaṁ yasya gurutvaṁ tasya śobhate 270 guravo nirmalāḥ śāntāḥ sādhavo mitabhāṣiṇaḥ kāmakrodhavinirmuktāḥ sadācārāḥ jitendriyāḥ 271 sūcakādiprabhedena guravo bahudhā smṛtāḥ svayaṁ samyak parīkṣyātha tattvaniṣṭhaṁ bhajetsudhīḥ 272 Page 29 of 38

31 varṇajālamidaṁ tadvad bāhyaśāstraṁ tu laukikam yasmin devi samabhyastaṁ sa guruḥ sūcakaḥ smṛtaḥ 273 varṇāśramocitāṁ vidyāṁ dharmādharmavidhāyinīm pravaktāraṁ guruṁ viddhi vācakaṁ tviti pārvati 274 pañcākṣaryādimantrāṇāmupadeṣṭā tu pārvati sa gururbodhako bhūyādubhayorayamuttamaḥ 275 mohamāraṇavaśyāditucchamantropadarśinam niṣiddhagururityāhuḥ paṇḍitāstattvadarśinaḥ 276 anityamiti nirdiśya saṁsāraṁ saṁkaṭālayam vairāgyapathadarśī yaḥ sa gururvihitaḥ priye 277 tattvamasyādivākyānāmupadeṣṭā tu pārvati kāraṇākhyo guruḥ prokto bhavaroganivārakaḥ 278 sarvasandehasandohanirmūlanavicakṣaṇaḥ janmamṛtyubhayaghno yaḥ sa guruḥ paramo mataḥ 279 bahujanmakṛtāt puṇyāllabhyate'sau mahāguruḥ labdhvā'muṁ na punaryāti śiṣyaḥ saṁsārabandhanam 280 evaṁ bahuvidhā loke guravaḥ santi pārvati teṣu sarvaprayatnena sevyo hi paramo guruḥ 281 niṣiddhaguruśiṣyastu duṣṭasaṁkalpadūṣitaḥ brahmapralayaparyantaṁ na punaryāti martyatām 282 Page 30 of 38

32 evaṁ śrutvā mahādevī mahādevavacastathā atyantavihvalamanā śaṁkaraṁ paripṛcchati 283 pārvatyuvāca namaste devadevātra śrotavyaṁ kiṁcidasti me śrutvā tvadvākyamadhunā bhṛśaṁ syādvihvalaṁ manaḥ 284 svayaṁ mūḍhā mṛtyubhītāḥ sukṛtādviratiṁ gatāḥ daivānniṣiddhagurugā yadi teṣāṁ tu kā gatiḥ 285 śrī mahādeva uvāca śṛṇu tattvamidaṁ devi yadā syādvirato naraḥ tadā'sāvadhikārīti procyate śrutimastakaiḥ 286 akhaṇḍaikarasaṁ brahma nityamuktaṁ nirāmayam svasmin sandarśitaṁ yena sa bhavedasya deśikaḥ 287 jalānāṁ sāgaro rājā yathā bhavati pārvati gurūṇāṁ tatra sarveṣāṁ rājāyaṁ paramo guruḥ 288 mohādirahitaḥ śānto nityatṛpto nirāśrayaḥ tṛṇīkṛtabrahmaviṣṇuvaibhavaḥ paramo guruḥ 289 sarvakālavideśeṣu svatantro niścalassukhī akhaṇḍaikarasāsvādatṛpto hi paramo guruḥ 290 dvaitādvaitavinirmuktaḥ svānubhūtiprakāśavān ajñānāndhatamaśchettā sarvajñaḥ paramo guruḥ 291 Page 31 of 38

33 yasya darśanamātreṇa manasaḥ syāt prasannatā svayaṁ bhūyād dhṛtiśśāntiḥ sa bhavet paramo guruḥ 292 siddhijālaṁ samālokya yogināṁ mantravādinām tucchākāramanovṛttiryasyāsau paramo guruḥ 293 svaśarīraṁ śavaṁ paśyan tathā svātmānamadvayam yaḥ strīkanakamohaghnaḥ sa bhavet paramo guruḥ 294 maunī vāgmīti tattvajño dvidhābhūcchṛṇu pārvati na kaścinmauninā lābho loke'sminbhavati priye 295 vāgmī tūtkaṭasaṁsārasāgarottāraṇakṣamaḥ yatosau saṁśayacchettā śāstrayuktyanubhūtibhiḥ 296 gurunāmajapāddevi bahujanmārjitānyapi pāpāni vilayaṁ yānti nāsti sandehamaṇvapi 297 śrīgurossadṛśaṁ daivaṁ śrīgurossadṛśaḥ pitā gurudhyānasamaṁ karma nāsti nāsti mahītale 298 kulaṁ dhanaṁ balaṁ śāstraṁ bāndhavāssodarā ime maraṇe nopayujyante gurureko hi tārakaḥ 299 kulameva pavitraṁ syāt satyaṁ svagurusevayā tṛptāḥ syussakalā devā brahmādyā gurutarpaṇāt 300 gurureko hi jānāti svarūpaṁ devamavyayam tajjñānaṁ yatprasādena nānyathā śāstrakoṭibhiḥ 301 Page 32 of 38

34 svarūpajñānaśūnyena kṛtamapyakṛtaṁ bhavet tapojapādikaṁ devi sakalaṁ bālajalpavat 302 śivaṁ keciddhariṁ kecidvidhiṁ kecittu kecana śaktiṁ devamiti jñātvā vivadanti vṛthā narāḥ 303 na jānanti paraṁ tattvaṁ gurudīkṣāparāṅmukhāḥ bhrāntāḥ paśusamā hyete svaparijñānavarjitāḥ 304 tasmātkaivalyasiddhyarthaṁ gurūmeva bhajetpriye guruṁ vinā na jānanti mūḍhāstatparamaṁ padam 305 bhidyate hṛdayagranthiśchidyante sarvasaṁśayāḥ kṣīyante sarvakarmāṇi guroḥ karuṇayā śive 306 kṛtāyā gurubhaktestu vedaśāstrānusārataḥ mucyate pātakādghorādgurubhakto viśeṣataḥ 307 duḥsaṅgaṁ ca parityajya pāpakarma parityajet cittacihnamidaṁ yasya tasya dīkṣā vidhīyate 308 cittatyāganiyuktaśca krodhagarvavivarjitaḥ dvaitabhāvaparityāgī tasya dīkṣā vidhīyate 309 etallakṣaṇa saṁyuktaṁ sarvabhūtahite ratam nirmalaṁ jīvitaṁ yasya tasya dīkṣā vidhīyate 310 kriyayā cānvitaṁ pūrvaṁ dīkṣājālaṁ nirūpitam mantradīkṣābhidhaṁ sāṅgopāṅga sarvaṁ śivoditam 311 Page 33 of 38

35 kriyayā syādvirahitāṁ gurusāyujyadāyinīm gurudīkṣāṁ vinā ko vā gurutvācārapālakaḥ 312 śakto na cāpi śakto vā daiśikāṁghrisamāśrayāt tasya janmāsti saphalaṁ bhogamokṣaphalapradam 313 atyantacittapakvasya śraddhābhaktiyutasya ca pravaktavyamidaṁ devi mamātmaprītaye sadā 314 rahasyaṁ sarvaśāstreṣu gītāśāstramidaṁ śive samyakparīkṣya vaktavyaṁ sādhakasya mahātmanaḥ 315 satkarmaparipākācca cittaśuddhasya dhīmataḥ sādhakasyaiva vaktavyā gurugītā prayatnataḥ 316 nāstikāya kṛtaghnāya dāmbhikāya śaṭhāya ca abhaktāya vibhaktāya na vācyeyaṁ kadācana 317 strīlolupāya mūrkhāya kāmopahatacetase nindakāya na vaktavyā gurugītā svabhāvataḥ 318 sarva pāpapraśamanaṁ sarvopadravavārakam janmamṛtyuharaṁ devi gītāśāstramidaṁ śive 319 śrutisāramidaṁ devi sarvamuktaṁ samāsataḥ nānyathā sadgatiḥ puṁsāṁ vinā gurupadaṁ śive 320 bahujanmakṛtātpāpādayamartho na rocate janmabandhanivṛtyarthaṁ gurumeva bhajetsadā 321 Page 34 of 38

36 ahameva jagatsarvamahameva paraṁ padam etajjñānaṁ yato bhūyāttaṁ guruṁ praṇamāmyaham 322 alaṁ vikalpairahameva kevalo mayi sthitaṁ viśvamidaṁ carācaram idaṁ rahasyaṁ mama yena darśitaṁ sa vandanīyo gurureva kevalam 323 yasyāntaṁ nādimadhyaṁ na hi karacaraṇaṁ nāmagotraṁ na sūtram no jātirnaiva varṇo na bhavati puruṣo no napuṁsaṁ na ca strī 324 nākāraṁ no vikāraṁ na hi janimaraṇaṁ nāsti puṇyaṁ na pāpam no'tattvaṁ tattvamekaṁ sahajasamarasaṁ sadguruṁ taṁ namāmi 325 nityāya satyāya cidātmakāya navyāya bhavyāya parātparāya śuddhāya buddhāya nirañjanāya namo'sya nityaṁ guruśekharāya 326 saccidānandarūpāya vyāpine paramātmane namaḥ śrīgurunāthāya prakāśānandamūrtaye 327 satyānandasvarūpāya bodhaikasukhakāriṇe namo vedāntavedyāya gurave buddhisākṣiṇe 328 namaste nātha bhagavan śivāya gururūpiṇe vidyāvatārasaṁsiddhyai svīkṛtānekavigraha 329 navāya navarūpāya paramārthaikarūpiṇe sarvājñānatamobhedabhānave cidghanāya te 330 svatantrāya dayāklṛptavigrahāya śivātmane paratantrāya bhaktānāṁ bhavyānāṁ bhavyarūpiṇe 331 Page 35 of 38

37 vivekināṁ vivekāya vimarśāya vimarśinām prakāśināṁ prakāśāya jñānināṁ jñānarūpiṇe 332 purastātpārśvayoḥ pṛṣṭhe namaskuryāduparyadhaḥ sadā maccittarūpeṇa vidhehi bhavadāsanam 333 śrīguruṁ paramānandaṁ vande hyānandavigraham yasya sannidhimātreṇa cidānandāyate manaḥ 334 namo'stu gurave tubhyaṁ sahajānandarūpiṇe yasya vāgamṛtaṁ hanti viṣaṁ saṁsārasaṁjñakam 335 nānāyuktopadeśena tāritā śiṣyasantatiḥ tatkṛpāsāravedena gurucitpadamacyutam 336 acyutāya namastubhyaṁ gurave paramātmane sarvatantrasvatantrāya cidghanānandamūrtaye 337 namo'cyutāya gurave vidyāvidyāsvarūpiṇe śiṣyasanmārgapaṭave kṛpāpīyūṣasindhave 338 omacyutāya gurave śiṣyasaṁsārasetave bhaktakāryaikasiṁhāya namaste citsukhātmane 339 gurunāmasamaṁ daivaṁ na pitā na ca bāndhavāḥ gurunāmasamaḥ svāmī nedṛśaṁ paramaṁ padam 340 ekākṣarapradātāraṁ yo guruṁ naiva manyate śvānayoniśataṁ gatvā cāṇḍāleṣvapi jāyate 341 Page 36 of 38

38 gurutyāgādbhavenmṛtyurmantratyāgāddaridratā gurumantraparityāgī rauravaṁ narakaṁ vrajet 342 śivakrodhādgurustrātā gurukrodhācchivo na hi tasmātsarvaprayatnena gurorājñāṁ na laṁghayet 343 saṁsārasāgarasamuddharaṇaikamantraṁ brahmādidevamunipūjitasiddhamantram dāridryaduḥkhabhavarogavināśamantraṁ vande mahābhayaharaṁ gururājamantram 344 saptakoṭimahāmantrāścittavibhraṁśakārakāḥ eka eva mahāmantro gururityakṣaradvayam 345 evamuktvā mahādevaḥ pārvatīṁ punarabravīt idameva paraṁ tattvaṁ śṛṇu devi sukhāvaham 346 gurutattvamidaṁ devi sarvamuktaṁ samāsataḥ rahasyamidamavyaktaṁ na vadedyasya kasyacit 347 na mṛṣā syādiyaṁ devi maduktiḥ satyarūpiṇī gurugītāsamaṁ stotraṁ nāsti nāsti mahītale 348 gurugītāmimāṁ devi bhavaduḥkhavināśinīm gurudīkṣāvihīnasya purato na paṭhet kvacit 349 rahasyamatyantarahasyametanna pāpinā labhyamidaṁ maheśvari anekajanmārjitapuṇyapākād gurostu tattvaṁ labhate manuṣyaḥ 350 Page 37 of 38

39 yasya prasādādahameva sarvaṁ mayyeva sarvaṁ parikalpitaṁ ca itthaṁ vijānāmi sadātmarūpaṁ tasyāṁghripadmaṁ praṇato'smi nityam 351 ajñānatimirāndhasya viṣayākrāntacetasaḥ jñānaprabhāpradānena prasādaṁ kuru me prabho 352 iti śrī skāndottarakhaṇḍe sanatkumārasaṁhitāyāṁ umāmaheśvarasaṁvāde śrīgurugītāyāṁ tṛtīyo'dhyāyaḥ iti śrīgurugītā samāptā Page 38 of 38

Microsoft Word - srimadbhagavadgita English script

Microsoft Word - srimadbhagavadgita English script Śrīmad Bhagavad Gītā Chapter 1 atha prathamōdhyāyaḥ - arjuna viṣāda yōgaḥ dhṛtarāṣṭra uvāca dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya 1.1 sañjaya uvāca dṛṣṭvā

Sīkāk

ug_chapter20.dvi

ug_chapter20.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi - This document has been prepared by Sunder Kidambi with the blessings of

Sīkāk

gorakña-saàhitä

gorakña-saàhitä gorakña-çatakam This is the version of the text found in Briggs Gorakhnath and the Kanphata Yogis (1938), reprinted in 1989 by Motilal Banarsidass. (pp. 284-304). Another, quite different version of this

Sīkāk

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dhā me vi dh attām śriyam kopi kaly ā ṇamūrtiḥ 1 na j

Sīkāk

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five atha kñetra-kñetrajïa-yogo näma trayodaço dhyäyaù (çré-çaìkaräcärya-bhagavat-päda-kåta-bhäñyam) saptame dhyäye sücite dve prakåté éçvarasya triguëätmikäñöadhä bhinnäparä saàsära-hetutvät, parä cänyä jéva-bhütä

Sīkāk

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five atha caturtho dhyäyaù (çaìkara-bhäñyaù) yo yaà yogo dhyäya-dvayenokto jïäna-niñöhä-lakñaëaù sa sannyäsaù karma-yogopäyaù yasmin vedärthaù parisamäptaù pravåtti-lakñaëo nivåtti-lakñaëaç ca gétäsu ca sarväsv

Sīkāk

phalastabaka.dvi

phalastabaka.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī ý vedāntācāryavaryo me sannidhattāṃ sadā hṛdi ý ý śrīmadveṅkaṭādhvari viracitam ý ý ý ý ý ý ý ý This document has been

Sīkāk

Shiva Bhujangam in English

Shiva Bhujangam in English Shiva Bhujangam in English Shiva Bhujangam English Lyrics (Text) Shiva Bhujangam English Script galaddānagaṇaṃ miladbhṛṅgaṣaṇaṃ calaccāruśuṇaṃ jagattrāṇaśauṇam kanaddantakāṇaṃ vipadbhaṅgacaṇaṃ śivapremapiṇaṃ

Sīkāk

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Devi Mahatmyam Durga Saptasati Chapter 8 in English Devi Mahatmyam Durga Saptasati Chapter 8 in English Devi Mahatmyam Durga Saptasati Chapter 8 English Lyrics (Text) Author: ṛṣi mārkaṇeya Devi Mahatmyam Durga Saptasati Chapter 8 English Script raktabījavadho

Sīkāk

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva

Sīkāk

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣpabāṇacāpām aṇimādhibhirāvṛtāṃ mayūkhai rahamityeva

Sīkāk

sundarakaandam_16.dvi

sundarakaandam_16.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī ý vedāntācāryavaryo me sannidhattāṃ sadā hṛdi ý ý śrīmadvālmīkīyarāmāyaṇam ý ý sundarakāṇḍam ý ý ṣoḍaśaḥ sargaḥ This document

Sīkāk

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇānidhi illalo (8) tōḍi ādi (tiśragati) telugu PAC1-2

Sīkāk

rägänugä-vivåtiù

rägänugä-vivåtiù rägänugä-vivåtiù needs careful proofreading. difficult text with many errors in the original. çré-kåñëa-caitanya-candräya namaù ädadänas tåëaà dantair idaà yäce punaù punaù çrémad-rüpa-padämbhoja-dhüliù

Sīkāk

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस त आर इ स भव-भ न-ह त भगत प ह ह सह र इ १ ॐ ह र श र स

Sīkāk

krishna_homam_eng_quick_ref

krishna_homam_eng_quick_ref Om Sri MahaaGanapathaye Namah Om Sri Gurubhyo Namah Om Rishibhyo Namah Sri Krishna Homam Laghu Paddhati (Short Procedure) By P.V.R. Narasimha Rao (www.vedicastrologer.org) A separate document gives a detailed

Sīkāk

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya . ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xyayet! svriv¹aepzantye. 1. prasannavadanaà dhyäyet sarvavighnopaçäntaye

Sīkāk

Cenu lapaBerlingo1

Cenu lapaBerlingo1 CITROËN erlingo ideāls ceļojumu auto Cenrādis odelis Transmisija Jauda (kw/zs) egviela Vidējais patēriņš CO2 EUR ar atlaidi Līzinga maksājums VTi 100 Live 72/98 6,4 148 13 900 11 900 110 PureTech 110 Live

Sīkāk

Çré Çré Bhävanä-sära-saìgrahaù

Çré Çré Bhävanä-sära-saìgrahaù Çré Çré Bhävanä-sära-saìgrahaù Niçänta-lélä and Prätar-lélä Compiled by Çré Çré Siddha Kåñëadäsa Tätapäda (1) ajïäna-timirändhasya jïänäïjana-çaläkayä cakñur unmélitaà yena tasmai çré-gurave namaù (2)

Sīkāk

PowerPoint Presentation

PowerPoint Presentation IEGULDĪJUMS TAVĀ NĀKOTNĒ Sociālās rehabilitācijas un institūcijām alternatīvu sociālās aprūpes pakalpojumu attīstība reģionos otrās kārtas otrā apakškārta 2011.gada maijs Nodarbinātības valsts aģentūras

Sīkāk

Publiskā apspriešana

Publiskā apspriešana BŪVNIECĪBS IECERES PUBLISKĀ PSPRIEŠN JUNS TRMVJU INFRSTRUKTŪRS POSM IZBŪVE UN ESOŠS TRMVJU LĪNIJS PĀRBŪVE. BŪVNIECĪBS IEROSINĀTĀJS: Rīgas Pašvaldības SI Rīgas satiksme Reģ.Nr.40003619950, Kleistu 28, Rīga,

Sīkāk

sundarakaandam_14.dvi

sundarakaandam_14.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī ý vedāntācāryavaryo me sannidhattāṃ sadā hṛdi ý ý śrīmadvālmīkīyarāmāyaṇam ý ý sundarakāṇḍam ý ý caturdaśaḥ sargaḥ This

Sīkāk

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ śivāyeti kīlakam mama sāmbasadāśivaprītyarthe jape viniyogaḥ

Sīkāk

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata Periods: 01.01.2019-31.03.2019 Luminor Aktīvais ieguldījumu plāns aktīvu un saistību pārskats iepriekšējā pārskata gada beigās NETO AKTĪVI (0500-1500) AKTĪVI (0100+0200+0300+0 400) Finanšu ieguldījumi

Sīkāk

PowerPoint Presentation

PowerPoint Presentation Eiropas Savienības programma JAUNATNE DARBĪBĀ 2007.gada 01.janvāris 2013.gada 31.decembris v/a Jaunatnes starptautisko programmu aģentūra jauniešu neformālā izglītība JSPA darbības virzieni ES programma

Sīkāk

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0 Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 1. pielikums Finanšu un kapitāla tirgus komisijas 14.09.2007. noteikumiem Nr. 125 Jāiesniedz Finanšu un kapitāla tirgus komisijai līdz 15. aprīlim,

Sīkāk

LSO Slēpošanas sacensības Intervāla starts Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis

LSO Slēpošanas sacensības Intervāla starts Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis 1996 Lielplatones internātpamatskol 9:45.4 2 7 NIKOLAJEVS Kristaps 2001 Gaismas internātpamatskola

Sīkāk

RĪGAS DOMES 63. SĒDES DARBA KĀRTĪBA Nr. Nosaukums Dok.Nr. Ziņotājs 1. Grozījumi Rīgas domes 2015.gada 27.janvāra saistošajos noteiku

RĪGAS DOMES 63. SĒDES DARBA KĀRTĪBA Nr. Nosaukums Dok.Nr. Ziņotājs 1. Grozījumi Rīgas domes 2015.gada 27.janvāra saistošajos noteiku RĪGAS DOMES 63. SĒDES DARBA KĀRTĪBA 03.11.2015. 14.00 Nr. Nosaukums Dok.Nr. Ziņotājs 1. Grozījumi Rīgas domes 2015.gada 27.janvāra saistošajos noteikumos Nr.133 "Par Rīgas pilsētas pašvaldības 2015.gada

Sīkāk

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārval

Tirgus dalībnieka nosaukums: Parex Asset Management Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Valsts fondēto pensiju shēmas līdzekļu pārval Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārvaldīšanas pārskatu sagatavošanas noteikumu" 1. Pielikums

Sīkāk

1, 0, 3, 4,,, 0, 1, 3,, 1, 0, 1,, 2, 2, ZEMO CENU LĪDERIS Akcija spēkā Kabači 1 kg 85 Bumbieri CONFE- RENCE 1 kg 25 Dzeltenā mel

1, 0, 3, 4,,, 0, 1, 3,, 1, 0, 1,, 2, 2, ZEMO CENU LĪDERIS Akcija spēkā Kabači 1 kg 85 Bumbieri CONFE- RENCE 1 kg 25 Dzeltenā mel 3 3 ZEMO CENU LĪDERIS Akcija spēkā 6.3.-.3.7. Kabači Bumbieri CONFE- RENCE 5 Dzeltenā melone Vīnogas RED GLOBE LIELISKA CENA Šampinjoni GARDNER 4 g 63 /kg Cūkas karbonāde bez kaula Tomāti 55-3 % 5 Broileru

Sīkāk

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01 Periods: 01.04.2018-30.06.2018 Luminor Progresīvais ieguldījumu plāns aktīvu un saistību pārskats NETO AKTĪVI (0500-1500) AKTĪVI (0100+0200+0300+0400) SAISTĪBAS (1000+1200+1300+1400) Finanšu ieguldījumi

Sīkāk

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārval

Tirgus dalībnieka nosaukums: Parex Asset Management Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Valsts fondēto pensiju shēmas līdzekļu pārval Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārvaldīšanas pārskatu sagatavošanas noteikumu" 1. Pielikums

Sīkāk

Nevienādības starp vidējiem

Nevienādības starp vidējiem Nevienādības starp vidējiem Mārtin, š Kokainis Latvijas Universitāte, NMS Rīga, 07 Ievads Atrisināt nevienādību nozīmē atrast visus tās atrisinājumus un pierādīt, ka citu atrisinājumu nav. Pierādīt nevienādību

Sīkāk

Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 Aktivais ieguldijumu plans DnB NORD 3 1. pielikums Finanšu un kapitāla tirgus komisijas 1

Tirgus dalībnieka nosaukums: IPAS DnB NORD Fondi Kods: 241 Aktivais ieguldijumu plans DnB NORD 3 1. pielikums Finanšu un kapitāla tirgus komisijas 1 Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 1. pielikums Finanšu un kapitāla tirgus komisijas 14.09.2007. noteikumiem Nr. 125 UPDK 0651293 Jāiesniedz Finanšu un kapitāla tirgus komisijai

Sīkāk

Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 Sabalansetais ieguldijumu plans DnB NORD 2 1. pielikums Finanšu un kapitāla tirgus komisi

Tirgus dalībnieka nosaukums: IPAS DnB NORD Fondi Kods: 241 Sabalansetais ieguldijumu plans DnB NORD 2 1. pielikums Finanšu un kapitāla tirgus komisi Tirgus dalībnieka nosaukums: IPAS "DnB NORD Fondi" Kods: 241 1. pielikums Finanšu un kapitāla tirgus komisijas 14.09.2007. noteikumiem Nr. 125 UPDK 0651293 Jāiesniedz Finanšu un kapitāla tirgus komisijai

Sīkāk

2017.gada 30.augustā SAISTOŠIE NOTEIKUMI Saulkrastos Nr. SN 14 APSTIPRINĀTI ar Saulkrastu novada domes 2017.gada 30.augusta lēmumu (prot. Nr.13/2017 2

2017.gada 30.augustā SAISTOŠIE NOTEIKUMI Saulkrastos Nr. SN 14 APSTIPRINĀTI ar Saulkrastu novada domes 2017.gada 30.augusta lēmumu (prot. Nr.13/2017 2 2017.gada 30.augustā SAISTOŠIE NOTEIKUMI Saulkrastos Nr. SN 14 APSTIPRINĀTI ar Saulkrastu novada domes 2017.gada 30.augusta lēmumu (prot. Nr.13/2017 28) Par nekustamā īpašuma nodokli un nekustamā īpašuma

Sīkāk

Vandana ~ Homage

Vandana ~ Homage Weekday Puja, Monks Only Namo tassa bhagavato arahato sammāsambuddhassa Namo tassa bhagavato arahato sammāsambuddhassa Namo tassa bhagavato arahato sammāsambuddhassa Buddham saranam gacchāmi. Dhammam saranam

Sīkāk

bilance lv

bilance lv AKCIJU SABIEDRĪBAS VEF ( Uzņēmuma vienotais reģistrācijas numurs 40003001328 ) FINANŠU PĀRSKATS 2017.gada 09 mēnešiem Sagatavots saskaņā ar Latvijas Republikas likumdošanas prasībām. Nerevidēts Rīgā 2017

Sīkāk

Individuālās tirgvedības stratēģijas attīstīšana

Individuālās tirgvedības stratēģijas attīstīšana Individuālās tirgvedības stratēģijas attīstīšana ZĪMOLVEDĪBAS NOZĪME Andris Klepers 26.02.2019. Vai es risinu kādu reālu problēmu? Kāds ir mans devums ar biznesu labākai sabiedrībai? PERSONISKĀS VĒRTĪBAS

Sīkāk

tirumanjanakattiyam.dvi

tirumanjanakattiyam.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi śrīparāśarabhaṭṭaviracita This document has been prepared by Sunder Kidambi

Sīkāk

Spañöädhikäraù

Spañöädhikäraù Chapter 2 Spañöädhikäraù - True Places of the Planets 1. The structure of the material world a. Texts 1 14; the causes of the motions of the planets b. Text 28; the maximum declination of the ecliptic

Sīkāk

ug_chapter11.dvi

ug_chapter11.dvi śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi - This document has been prepared by Sunder Kidambi with the blessings of

Sīkāk

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka 28.3.219. Ekonomiskās izaugsmes tempi pasaulē kļūst lēnāki 8 7 6 5 4 3 2 1-1 Reālā IKP pārmaiņu tempi (%) -2 213 214

Sīkāk

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125 Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas 14.09.2007. noteikumiem Nr. 125 līdz 15. aprīlim, 15. jūlijam, 15. oktobrim un 15.

Sīkāk

HP Deskjet 3840 series

HP Deskjet 3840 series 1. izdevums, 09/2004 Autorties bas 2004 Hewlett-Packard Company Pazi ojums 2004 Copyright Hewlett-Packard Development Company, L.P. Pavairošana, piem rošana vai tulkošana bez iepriekš jas rakstiskas at

Sīkāk

AIF_ ABLV_ USD_ETF_Fund_300611_last

AIF_ ABLV_ USD_ETF_Fund_300611_last Atvērtais ieguldījumu fonds ABLV Global USD ETF Fund neauditētais pārskats par periodu no 2011. gada 1. janvāra līdz 2011. gada 30. jūnijam Rīga, 2011 Saturs 1. Informācija par ieguldījumu fondu 3 2. Ieguldījumu

Sīkāk

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Darba vadītāja: prof., Dr. sc. comp. Laila Niedrīte Saturs

Sīkāk

07 - Martins Orinskis - FED.pptx

07 - Martins Orinskis - FED.pptx Federatīvās autentifikācijas priekšrocības un pielietojumi Latvijas piemēri un nākotnes vīzija. Mārtiņš Orinskis, SIA DPA projektu vadītājs 2012.gada 8. novembris Mūsu stāsts DPA ir dibināts Mūsu stāsts

Sīkāk

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200 Stāvoklis uz 30.09.2018. AKTĪVI Finanšu ieguldījumi 0100 7 306 504 7 956 619 Debitoru parādi 0200 Nākamo periodu izdevumi un uzkrātie ienākumi 0300 Pārējie aktīvi 0400 KOPĀ AKTĪVI (0100+0200+0300+0400)

Sīkāk

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷi baddhendu rekhāṃ śaṅkha cakra kṛpāṇaṃ triśikha mapi

Sīkāk

grusniba

grusniba Grūsnības noteikšana laboratorijā piena un asins paraugos Dita Krastiņa SIA Piensaimnieku laboratorija, Ulbrokā Kā sauc šo laboratorijā izmantojamo grūsnības noteikšanas metodi? ELISA (enzyme-linked immunosorbent

Sīkāk

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200 Stāvoklis uz 31.03.2019. AKTĪVI Finanšu ieguldījumi 0100 7 492 217 8 144 604 Debitoru parādi 0200 Nākamo periodu izdevumi un uzkrātie ienākumi 0300 Pārējie aktīvi 0400 KOPĀ AKTĪVI (0100+0200+0300+0400)

Sīkāk

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200 Stāvoklis uz 30.06.2019. AKTĪVI Finanšu ieguldījumi 0100 7 492 217 8 486 410 Debitoru parādi 0200 Nākamo periodu izdevumi un uzkrātie ienākumi 0300 Pārējie aktīvi 0400 KOPĀ AKTĪVI (0100+0200+0300+0400)

Sīkāk

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rībēja. Apģērbs saulē mirdzēja. Puika gāja pa ielu, bungas

Sīkāk

Opel Insignia Cenas

Opel Insignia Cenas Cenas 01.01.2019 GS GS Insignia Grand Sport B D B D Enjoy Piezīme Pārnesumkārba kw ZS CO 2 izmeši (g/km) WLTP 1.5 Turbo 0JM68Hi61 M6 103 140 147 23,998 1.5 Turbo 0JM68HK61 M6 121 165 149 24,704 1.5 Turbo

Sīkāk

1

1 SAISTOŠIE NOTEIKUMI Ādažu novadā A P S T I P R I N Ā T I ar Ādažu novada domes 2019.gada 25.jūnija sēdes lēmumu (protokols Nr.14 22) 2019.gada 25.jūnijā Nr. 14/2019 Grozījumi Ādažu novada domes saistošajos

Sīkāk

Preču loterijas Actimel Santa kampaņa! noteikumi 1. Loterijas preču izplatītājs ir SIA Danone, reģ. nr , juridiskā adrese: Skanstes hela 2

Preču loterijas Actimel Santa kampaņa! noteikumi 1. Loterijas preču izplatītājs ir SIA Danone, reģ. nr , juridiskā adrese: Skanstes hela 2 Preču loterijas Actimel Santa kampaņa! noteikumi 1. Loterijas preču izplatītājs ir SIA Danone, reģ. nr. 40003379213, juridiskā adrese: Skanstes hela 27, Rīga, LV 1013, Latvija, turpmāk - Danone. 2. Actimel

Sīkāk

OPEL INSIGNIA

OPEL INSIGNIA OPEL INSIGNIA Grand Sport GS GS Insignia Grand Sport Piezīme Pārnesumkārba kw ZS CO 2 izmeši (g/km) WLTP Enjoy 1.5 Turbo 0JM68Hi61 M6 103 140 147 B 1.5 Turbo 0JM68HK61 M6 121 165 149 1.5 Turbo 0JM68HBF1

Sīkāk

Darba grupa “Skolēnu pašpārvalde kā atklātības un godīguma sargsuns skolas dzīvē”

Darba grupa “Skolēnu pašpārvalde kā atklātības un godīguma sargsuns skolas dzīvē” Darba grupa Skolēnu pašpārvalde kā atklātības un godīguma sargsuns skolas dzīvē Zane Siksnāne, Gita Lazdāne, Gundars Jankovs, Jānis Geks 2013.gada 17.oktobrī Iepazīsimies! Kas mēs esam, kāpēc esam šeit?

Sīkāk

salona izpārdošana 2013 vasara.xls

salona izpārdošana 2013 vasara.xls Krēsls Lineal. Hromēts metāla rāmis, tumši brūnā krāsā beicēts ozola sēdeklis. Izmēri: 51,5*52,5/81cm. 1 gab. Ls 250.00 Ls 75.00 Bāra krēsls Lineal. Hromēts metāla rāmis, tumši brūnā krāsā beicēts ozola

Sīkāk

PowerPoint prezentācija

PowerPoint prezentācija Migrācija mūsdienu pasaulē Migrācija ir iedzīvotāju pārvietošanās vienas valsts teritorijā vai pārceļošana no vienas valsts uz citu valsti. 2000.gadā pasaulē bija 175 miljoni migrantu. 2013.gadā migrantu

Sīkāk

4

4 4.pielikums Aizkraukles novada domes 2014.gada 24.janvāra saistošajiem noteikuminr.2014/1 AIZKRAUKLES NOVADA PASĀKUMU PLĀNS SPORTA NOZARĒ 2014.gadam UN NEPIECIEŠAMAIS FINANSĒJUMS Nr. p.k. Pasākums Laiks

Sīkāk

Genorise Scientific Catalog.xls

Genorise Scientific Catalog.xls Genorise Scientific Catalog updated 9/9/2011 Catalog No Item Name Price, $ No prep 101001 Genorise Urine DNA Extraction Kit 200 269 200 101002 Genorise Blood DNA Extraction Kit 1000 280 1000 101003 Genorise

Sīkāk

konsultaaciju_ievads_1lpp

konsultaaciju_ievads_1lpp KRISTAPA BAŅĶA NEKLĀTIENES KONSULTĀCIJU CEĻVEDIS Konsultēju tikai NEKLĀTIENĒ: on-line sarunās vai telefoniski. VIP personu un lielbiznesa jautājumos dodos pie klientiem. Svarīgākais: neklātienes zvana

Sīkāk

APSTIPRINĀTS ar Danske Bank A/S filiāles Latvijā Vadības komitejas gada 24.aprīļa protokola lēmumu Nr. 17/2017 Spēkā no DANSKE BANK A

APSTIPRINĀTS ar Danske Bank A/S filiāles Latvijā Vadības komitejas gada 24.aprīļa protokola lēmumu Nr. 17/2017 Spēkā no DANSKE BANK A APSTIPRINĀTS ar Danske Bank A/S filiāles Latvijā Vadības komitejas 2017. gada 24.aprīļa protokola lēmumu Nr. 17/2017 Spēkā no 01.07.2017 DANSKE BANK A/S FILIĀLES LATVIJĀ PAKALPOJUMU CENRĀDIS FIZISKĀM PERSONĀM

Sīkāk

Microsoft PowerPoint - VPP_seminārs_ _LAB

Microsoft PowerPoint - VPP_seminārs_ _LAB 9.2 apakšprojekts: Vīrusinfekciju veicinātu autoimūno sistēmas slimību imunoģenētiskā izpēte, jaunu diagnostikas un terapijas pieeju izstrāde PĒTĪJUMI LABORATORIJĀ Dr.med. Modra Murovska IL-10 un IL-12

Sīkāk

PowerPoint Presentation

PowerPoint Presentation IZGLĪTOJOŠO ROBOTIKAS PRODUKTU ATTĪSTĪBAS TENDENCES Makeblock PRODUKTU JAUNUMI Sergejs Nikiforovs 2019.05.11 ROBOTS - kustīga, programmējama ierīce, kas spēj darboties bez tiešas cilvēka iejaukšanās (radies

Sīkāk

Valsts pētījumu programma

Valsts pētījumu programma Vienotas sociālās politikas attīstība Latvijā Baiba Bela (LU SZF, SPPI) SEMINĀRS LABKLĀJĪBAS MINISTRIJĀ PAR SOCIĀLĀS POLITIKAS PLĀNOŠANAS PILNVEIDI Valsts pētījumu programma 2014-2017 IEVADS Sociālās drošības

Sīkāk

AK_PD_Rezekne_0206

AK_PD_Rezekne_0206 Piespiedu darba kā kriminālsoda ieviešanas vēsture Latvijā 1999-2003 1. posms Anhelita Kamenska Latvijas Cilvēktiesību centrs Rēzekne, 2016.gada 9.jūnijs Vēsture 1999. gada 1.aprīlis stājas spēkā KL nav

Sīkāk

PowerPoint Presentation

PowerPoint Presentation ILGTSPĒJĪBAS PRINCIPI UN KVALITĀTES SISTĒMAS ĒKU BŪVNIECĪBĀ MAIJA KRIŽMANE Latvijas Ilgtspējīgas būvniecības padome (LIBP) ILGTSPĒJĪBAS JĒDZIENS EKONOMISKIE ASPEKTI Peļņa Izmaksu ietaupījums dzīves ciklā

Sīkāk

SPECIFIKĀCIJAS

SPECIFIKĀCIJAS SPECIFIKĀCIJAS Komplektācijas nosaukums Dzinējs 1,5 1,5 1,3 1,3 1,3 1,3 1,3 1,3 1,3 1,3 1,3 1,3 Pārnesumkārba CVT 6MT CVT 6MT CVT 6MT CVT 6MT CVT 6MT CVT 6MT Dzinējs Degviela Benzīns Benzīns Benzīns Benzīns

Sīkāk

COM(2006)510/F1 - LV

COM(2006)510/F1 - LV EIROPAS KOPIENU KOMISIJA Briselē, 9.10.2006 COM(2006) 510 galīgā redakcija Priekšlikums PADOMES LĒMUMAM par pagaidu aizliegumu Austrijā izmantot un pārdot ģenētiski modificētu kukurūzu (Zea mays L. līnija

Sīkāk

VALMIERAS PĀRGAUJAS ĢIMNĀZIJA

VALMIERAS PĀRGAUJAS ĢIMNĀZIJA VALMIERAS PĀRGAUJAS ĢIMNĀZIJA Drošības un veselības nedēļa 03.12. 07.12.2012. Aktivitātes Drošības un veselības nedēļā Drosme draudzēties aģentes Agnijas Bistrovas vadītās iecietības stundas. Skolēnu domes

Sīkāk

Jelgavas Bērnu un jaunatnes sporta skola Pašnovērtējuma ziņojums Direktors Jānis Leitis Jelgava, 2015.gada decembris

Jelgavas Bērnu un jaunatnes sporta skola Pašnovērtējuma ziņojums Direktors Jānis Leitis Jelgava, 2015.gada decembris Jelgavas Bērnu un jaunatnes sporta skola Pašnovērtējuma ziņojums Direktors Jānis Leitis Jelgava, 2015.gada decembris Jelgavas Bērnu un jaunatnes sporta skolas pašnovērtējuma ziņojums sagatavots pamatojoties

Sīkāk

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà . ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà gaëeça upadiñöavän izvd< tnmmacúv laekanu httpr. 1.

Sīkāk

Aksiālās Conti caurule Ražošanas metode I:/training sessions/integration kursus 9061/basis 1 januar/powerpoint præs/uk/axial Conti E 2

Aksiālās Conti caurule Ražošanas metode I:/training sessions/integration kursus 9061/basis 1 januar/powerpoint præs/uk/axial Conti E 2 Aksiālās Conti caurule Ražošanas metode 19-08-2018 I:/training sessions/integration kursus 9061/basis 1 januar/powerpoint præs/uk/ E 2 Aksiālais Conti Aksiālā Conti metode tika izstrādāta Løgstør rūpnīcā

Sīkāk

AS MADARA COSMETICS VADĪBAS ZIŅOJUMS PAR NEREVIDĒTO GADA 6 MĒNEŠU FINANŠU PĀRSKATU PĀRSKATA PERIODS

AS MADARA COSMETICS VADĪBAS ZIŅOJUMS PAR NEREVIDĒTO GADA 6 MĒNEŠU FINANŠU PĀRSKATU PĀRSKATA PERIODS AS MADARA COSMETICS VADĪBAS ZIŅOJUMS PAR NEREVIDĒTO 2018. GADA 6 MĒNEŠU FINANŠU PĀRSKATU PĀRSKATA PERIODS 01.01.2018 30.06.2018 INFORMĀCIJA PAR GRUPU Koncerna nosaukums Mātes sabiedrība Madara Cosmetics

Sīkāk

Klase: 1. klase Mēnesis: septembris Tēma: Skola, krāsu nosaukumi Mana skola un ģimene Latviešu valoda: Runāšana: Rodas cieņa pret latviešu valodu. Att

Klase: 1. klase Mēnesis: septembris Tēma: Skola, krāsu nosaukumi Mana skola un ģimene Latviešu valoda: Runāšana: Rodas cieņa pret latviešu valodu. Att Klase: 1. klase Mēnesis: septembris Skola, krāsu nosaukumi Mana skola un ģimene Rodas cieņa pret latviešu valodu. Attīstas skaidra izruna. Uzsver vārdus un zilbes pareizi. Izrunā pareizi gaŗos un īsos

Sīkāk