Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

Līdzīgi dokumenti
Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Microsoft Word - srimadbhagavadgita English script

phalastabaka.dvi

Devi Mahatmyam Durga Saptasati Chapter 8 in English

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

krishna_homam_eng_quick_ref

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Vandana ~ Homage

PowerPoint Presentation

The first part of chapter four appears to be mixed up with chapter five

gorakña-saàhitä

suvenīru katalogs

sundarakaandam_16.dvi

Mobila Satura pakalpojumu kodeksa projekts

Çré Çré Bhävanä-sära-saìgrahaù

Packet Core Network 2018

Ģeotelpisko datu infrastruktūras nozīme Viedās pilsētas pārvaldībā Ervins Stūrmanis SIA «Mikrokods» Bismart konference «Vieda pilsētvid

rägänugä-vivåtiù

Saturs Priekšvārds... 3 Piebilde... 4 Akmeņu lietošanas veidi... 4 Akmeņu izvēle... 5 Akmeņu attīrīšana... 5 Elementa norāde pie akmeņu aprakstiem...

HP Photosmart C6200 All-in-One series

29 Неделя День рождение Андрея Каждому активному консультанту, при заказе 50 eur, сумка с сюрпризом в подарок, а при активности более 160 eur экстра п

Mūsu programmas Programmu ilgums 1 semestris 15 nodarbības 1,5 h nodarbības ilgums

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

WEB izstrāde IEPIRKUMS (iepirkuma identifikācijas Nr. 6-8/A-39) Pasūtītājs: Nosaukums: Biedrība Latvijas Elektrotehnikas un elektronikas rūpniecības a

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Nevienādības starp vidējiem

Microsoft Word - lv-COM674.doc

Bērnu attīstības posmu raksturīgākās prasmes un to veicināšana. Bērna vecums 18 mēneši kustības sīkā motorika valoda un dzirde sociālās prasmes, izpra

Latvijas labie piemēri vietu zīmola veidošanā un popularizēšanā.

Kuldīgas 2

Diskusijas Biznesa tilti uz Japānu, Singapūru un Vjetnamu informatīvais materiāls Pēc brīvās tirdzniecības līguma ar Kanādu pašlaik Eiropas Savienības

Samaziniet, izmantojot atkārtoti visas dzīves garumā Piedāvājums spēkā no ( nedēļa) * kamēr prece ir pieejama noliktavā

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m

konsultaaciju_ievads_1lpp

LATVIJAS REPUBLIKA

Prezentacja programu PowerPoint

Hyundai i20 Modelis i20 Hatchback i20 Hatchback i20 Hatchback Komplektācija 1.2 Mpi ISG Comfort 5MT 75 zs 1.2 Mpi ISG Comfort 5MT 75 zs 1.2 Mpi ISG Co

Noraksts

3D_modeli_atskaite.pages

Pielikums Ministru kabineta 2010.gada 5.maija noteikumiem Nr.407 Pulmonālās hipertensijas biedrība (organizācijas nosaukums) (organizācija

DATORMĀCĪBA

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

The first part of chapter four appears to be mixed up with chapter five

Autentifikācija Windows darbstacijās ar eid viedkarti Konfigurācijas rokasgrāmata Konfigurācija atbilst Windows Server 2012 R2 un Windows Server 2008


Microsoft Word - KK_NOR'19.docx

2017.gada 8.jūnijā Dzīvojamās ēkas vizuālās apsekošanas AKTS Pārvaldnieks: SIA "Talsu namsaimnieks" Komisijas locekļi: Sigita Mazzariņa, Normunds Arti

Pasūtītājs, kas organizē iepirkuma procedūru Ziņojums par iepirkumu Par datortehnikas, televizoru, fototehnikas un printeru piegādi Iepirkuma identifi

Prezentācijas tēmas nosaukums

ARI-VI SIA Pērnavas iela 35, Rīga Tālr Fakss Riteņu balansēšanas atsvariņu piedāvājums Mc 30 Uzsitamie

PowerPoint Presentation

PowerPoint Presentation

Microsoft Word - CV G.Berzins Rekt ora vēlēšanām.docx

RĪGAS DOMES 63. SĒDES DARBA KĀRTĪBA Nr. Nosaukums Dok.Nr. Ziņotājs 1. Grozījumi Rīgas domes 2015.gada 27.janvāra saistošajos noteiku

IMPRESSA Xs95/ Xs90 Īsa lietošanas pamācība

Hyundai i20 Modelis i20 i20 i20 Komplektācija 1.2 MPI ISG COMFORT 5MT 75 ZS 1.2 MPI ISG COMFORT 5MT 75 ZS 1.0 T-GDI COMFORT 7DCT 100 ZS Papildu Aprīko

Microsoft Word - Dokument1

VISMA Horizon 520. versijas apraksts Galvenās izmaiņas un uzlabojumi 520. versijā: Sistēma un infrastruktūra Notikumu reģistrēšana Notikumu reģistrēša

CEĻVEDIS PIRCĒJIEM LED spuldzes Apgaismojuma revolūcija Dzīvot ar LED spuldzēm ir viegli, skaisti un ekonomiski. Tās patērē daudz mazāk elektroenerģij

NORAKSTS

ISMN rokasgrāmata

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

Laikraksta Izglītība un Kultūra elektroniskais pielikums pirmsskolas un skolas vecuma bērnu vecākiem 30. janvāris, 2014, Nr. 2 (25), EUR 0,71 (Ls 0,50

KANDAVAS NOVADA DOME KANDAVAS NOVADA IZGLĪTĪBAS PĀRVALDE ZEMĪTES PAMATSKOLA Pils, Zemīte, Zemītes pagasts, Kandavas novads, LV Reģ. Nr

Latvia - EFPIA Disclosure Report 2018

Apgaismes produktu izpārdošanas cenas 2019

Ref. Ares(2018) /06/2018 EIROPAS KOMISIJA Strasbūrā, COM(2018) 375 final ANNEXES 1 to 22 PIELIKUMI dokumentam Priekšlikums EIROPAS

07 - Martins Orinskis - FED.pptx

Slide 1

Cenu lapaBerlingo1

Ticejumi par akmeņiem

Dual TEMP PRO

** Meine TOP-Ergebnisse Juli 2018 ** Punkte Name Wettkampf /Land /Club AK Strecke Zeit Bem. Seite 1 Barranquilla, COL, Meisterschaft Zentralamer

2016. GADA 28., 29., 30. DECEMBRĪ LIELAJĀ ĢILDĒ 28, 29, 30 DECEMBER, 2016, RIGA GREAT GUILD LNSO VECGADA KONCERTS LNSO NEW YEAR S EVE CONCERT SOLISTS

Transkripts:

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷi baddhendu rekhāṃ śaṅkha cakra kṛpāṇaṃ triśikha mapi karair udvahantīṃ trintrām siṃha skandādhirūḍhāṃ tribhuvana makhilaṃ tejasā pūrayantīṃ dhyāyed durgāṃ jayākhyāṃ tridaśa parivṛtāṃ sevitāṃ siddhi kāmaiḥ ṛṣiruvāca 1 śakrādayaḥ suragaṇā nihate உtivīrye tasmindurātmani surāribale ca devyā tāṃ tuṣṭuvuḥ praṇatinamraśirodharāṃsā vāgbhiḥ praharṣapulakodgamacārudehāḥ 2 devyā yayā tatamidaṃ jagadātmaśaktyā niḥśeṣadevagaṇaśaktisamūhamūrtyā tāmambikāmakhiladevamaharṣipūjyāṃ bhaktyā natāḥ sma vidadhātuśubhāni sā naḥ 3

Page 2 of 8 yasyāḥ prabhāvamatulaṃ bhagavānananto brahmā haraśca nahi vaktumalaṃ balaṃ ca sā caṇḍikā உkhila jagatparipālanāya nāśāya cāśubhabhayasya matiṃ karotu 4 yā śrīḥ svayaṃ sukṛtināṃ bhavaneṣvalakṣmīḥ pāpātmanāṃ kṛtadhiyāṃ hṛdayeṣu buddhiḥ śradthā satāṃ kulajanaprabhavasya lajjā tāṃ tvāṃ natāḥ sma paripālaya devi viśvam 5 kiṃ varṇayāma tavarūpa macintyametat kiñcātivīryamasurakṣayakāri bhūri kiṃ cāhaveṣu caritāni tavātbhutāni sarveṣu devyasuradevagaṇādikeṣu 6 hetuḥ samastajagatāṃ triguṇāpi doṣaiḥ na ṅñāyase hariharādibhiravyapārā sarvāśrayākhilamidaṃ jagadaṃśabhūtaṃ avyākṛtā hi paramā prakṛtistvamādyā 6 yasyāḥ samastasuratā samudīraṇena tṛptiṃ prayāti sakaleṣu makheṣu devi svāhāsi vai pitṛ gaṇasya ca tṛpti hetu ruccāryase tvamata eva janaiḥ svadhāca 8

Page 3 of 8 yā muktiheturavicintya mahāvratā tvaṃ abhyasyase suniyatendriyatatvasāraiḥ mokṣārthibhirmunibhirastasamastadoṣai rvidyā உsi sā bhagavatī paramā hi devi 9 śabdātmikā suvimalargyajuṣāṃ nidhānaṃ mudgītharamyapadapāṭhavatāṃ ca sāmnām devī trayī bhagavatī bhavabhāvanāya vārtāsi sarva jagatāṃ paramārtihantrī 10 medhāsi devi viditākhilaśāstrasārā durgā உsi durgabhavasāgarasanaurasaṅgā śrīḥ kaiṭa bhārihṛdayaikakṛtādhivāsā gaurī tvameva śaśimauḷikṛta pratiṣṭhā 11 īṣatsahāsamamalaṃ paripūrṇa candra bimbānukāri kanakottamakāntikāntam atyadbhutaṃ prahṛtamāttaruṣā tathāpi vaktraṃ vilokya sahasā mahiṣāsureṇa 12 dṛṣṭvātu devi kupitaṃ bhrukuṭīkarāḷa mudyacchaśāṅkasadṛśacchavi yanna sadyaḥ prāṇān mumoca mahiṣastadatīva citraṃ kairjīvyate hi kupitāntakadarśanena 13

Page 4 of 8 deviprasīda paramā bhavatī bhavāya sadyo vināśayasi kopavatī kulāni viṅñātametadadhunaiva yadastametat nnītaṃ balaṃ suvipulaṃ mahiṣāsurasya 14 te sammatā janapadeṣu dhanāni teṣāṃ teṣāṃ yaśāṃsi na ca sīdati dharmavargaḥ dhanyāsta eva nibhṛtātmajabhṛtyadārā yeṣāṃ sadābhyudayadā bhavatī prasannā 15 dharmyāṇi devi sakalāni sadaiva karmāni ṇyatyādṛtaḥ pratidinaṃ sukṛtī karoti svargaṃ prayāti ca tato bhavatī prasādā llokatraye உpi phaladā nanu devi tena 16 durge smṛtā harasi bhīti maśeśa jantoḥ svasthaiḥ smṛtā matimatīva śubhāṃ dadāsi dāridryaduḥkhabhayahāriṇi kā tvadanyā sarvopakārakaraṇāya sadārdracittā 17 ebhirhatairjagadupaiti sukhaṃ tathaite kurvantu nāma narakāya cirāya pāpam saṅgrāmamṛtyumadhigamya divamprayāntu matveti nūnamahitānvinihaṃsi devi 18

Page 5 of 8 dṛṣṭvaiva kiṃ na bhavatī prakaroti bhasma sarvāsurānariṣu yatprahiṇoṣi śastram lokānprayāntu ripavo உpi hi śastrapūtā itthaṃ matirbhavati teṣvahi te உṣusādhvī 19 khaḍga prabhānikaravisphuraṇaistadhograiḥ śūlāgrakāntinivahena dṛśo உsurāṇām yannāgatā vilayamaṃśumadindukhaṇḍa yogyānanaṃ tava viloka yatāṃ tadetat 20 durvṛtta vṛtta śamanaṃ tava devi śīlaṃ rūpaṃ tathaitadavicintyamatulyamanyaiḥ vīryaṃ ca hantṛ hṛtadevaparākramāṇāṃ vairiṣvapi prakaṭitaiva dayā tvayettham 21 kenopamā bhavatu te உsya parākramasya rūpaṃ ca śatṛbhaya kāryatihāri kutra cittekṛpā samaraniṣṭuratā ca dṛṣṭā tvayyeva devi varade bhuvanatraye உpi 22 trailokyametadakhilaṃ ripunāśanena trātaṃ tvayā samaramūrdhani te உpi hatvā nītā divaṃ ripugaṇā bhayamapyapāstaṃ asmākamunmadasurāribhavaṃ namaste 23

Page 6 of 8 śūlena pāhi no devi pāhi khaḍgena cāmbhike ghaṇṭāsvanena naḥ pāhi cāpajyānisvanena ca 24 prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe bhrāmaṇenātmaśūlasya uttarasyāṃ tatheśvarī 25 saumyāni yāni rūpāṇi trailokye vicarantite yāni cātyanta ghorāṇi tairakṣāsmāṃstathābhuvam 26 khaḍgaśūlagadādīni yāni cāstrāṇi te உmbike karapallavasaṅgīni tairasmānrakṣa sarvataḥ 27 ṛṣiruvāca 28 evaṃ stutā surairdivyaiḥ kusumairnandanodbhavaiḥ arcitā jagatāṃ dhātrī tathā gandhānu lepanaiḥ 29 bhaktyā samastaisri śairdivyairdhūpaiḥ sudhūpitā prāha prasādasumukhī samastān praṇatān surān 30 devyuvāca 31 vriyatāṃ tridaśāḥ sarve yadasmatto உbhivāñchitam 32 devā ūcu 33

Page 7 of 8 bhagavatyā kṛtaṃ sarvaṃ na kiñcidavaśiṣyate yadayaṃ nihataḥ śatru rasmākaṃ mahiṣāsuraḥ 34 yadicāpi varo deya stvayā உsmākaṃ maheśvari saṃsmṛtā saṃsmṛtā tvaṃ no hiṃ sethāḥparamāpadaḥ 35 yaśca martyaḥ stavairebhistvāṃ stoṣyatyamalānane tasya vittarddhivibhavairdhanadārādi sampadām 36 vṛddaye உ smatprasannā tvaṃ bhavethāḥ sarvadāmbhike 37 ṛṣiruvāca 38 iti prasāditā devairjagato உrthe tathātmanaḥ tathetyuktvā bhadrakāḷī babhūvāntarhitā nṛpa 39 ityetatkathitaṃ bhūpa sambhūtā sā yathāpurā devī devaśarīrebhyo jagatprayahitaiṣiṇī 40 punaśca gaurī dehātsā samudbhūtā yathābhavat vadhāya duṣṭa daityānāṃ tathā śumbhaniśumbhayoḥ 41 rakṣaṇāya ca lokānāṃ devānāmupakāriṇī tacchṛ ṇuṣva mayākhyātaṃ yathāvatkathayāmite

Page 8 of 8 hrīm oṃ 42 jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi mahatmye śakrādistutirnāma caturdho உdhyāyaḥ samāptam āhuti hrīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai śrī mahālakṣmyai lakṣmī bījādiṣṭāyai mahāhutiṃ samarpayāmi namaḥ svāhā Web Url: http://www.vignanam.org/veda/devi-mahatmyam-durga-saptasati-chapter-4-english.html