Çré Çré Bhävanä-sära-saìgrahaù

Līdzīgi dokumenti
gorakña-saàhitä

The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five

rägänugä-vivåtiù

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

krishna_homam_eng_quick_ref

Spañöädhikäraù

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Microsoft Word - srimadbhagavadgita English script

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Nevienādības starp vidējiem

Publiskā apspriešana

Tirgus dal bnieka nosaukums: Ieguld jumu p rvaldes akciju sabiedr ba "Finasta Asset Management" Kods: 100 Invalda konservativais ieguldijumu plans 1.

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Microsoft PowerPoint - rektoru_padome_09_09_2011.ppt [Compatibility Mode]

Deleg e s anas li gums Pielikums Cēsu novada domes sēdes lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cij

Vandana ~ Homage

AGV / Apaļie gaisa vadi Izmērs AL90 / Apaļo gaisa vadu līkums 90 o Izmērs

phalastabaka.dvi

Microsoft Word - Noteikumi_Dizaina pakalpojumi_

APSTIPRINU VAS Starptautiskā lidosta Rīga Valdes priekšsēdētāja Ilona Līce (vārds, uzvārds) [personiskais paraksts] ) GROZĪJUMI Nr.1 Cenu a

Latvijas Brīvo arodbiedrību savienības Sporta spēles K O P V Ē R T Ē J U M S Izlozēts 1 Komanda LAB Enerģija Sacensību veidi Zolīte Šautriņas B

salona izpārdošana 2013 vasara.xls

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

LATVIJAS REPUBLIKA NAUKŠĒNU NOVADA PAŠVALDĪBA Reģ. Nr Pagasta namā, Naukšēnos, Naukšēnu pagastā, Naukšēnu novadā, LV-4244 tālr./fakss 6426

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas

Microsoft Word - L.A.T., 2015.

Title

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Juvenīls Idiopātisks Artrīts Versija DAŽĀDAS JIA FORMAS 2.1 Vai slimībai pastāv dažādas

suvenīru katalogs

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Prezentācijas tēmas nosaukums

06LV0061

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

Lejaskurzemes MTB veloseriāla kopvērtējums 2019 V50 vīrieši dz.g. un vecāki Nr. Vārds, uzvārds Pilsēta Komanda 1.posms 2.posms 3.posms 4.posms 5

Ventspils 4. vidusskolas Lavīzes avīze Nr.10, 2017 Lavīze ziņo 2.lpp. Lavīzes zaļās ziņas 4.lpp. Lavīze intervē 6.lpp. Lavīzes avīzes redaktore sākums

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

Microsoft PowerPoint - RP_ _TV_zinojums_n.akti.ppt [Compatibility Mode]

KULTŪRAS PASĀKUMU PLĀNS GADAM TUKUMA NOVADĀ JANVĀRIS Datums Laiks Pasākuma nosaukums Norises vieta 07-08/01/2018 Latvija komandu čempionāts šauš

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

AM_Ple_LegReport

Cenu lapaBerlingo1

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

PowerPoint Presentation

48repol_uzd

SORENTO MY19 Cenu lapa KIA SORENTO MY19 ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

LATVIJAS REPUBLIKA NAUKŠĒNU NOVADA PAŠVALDĪBA Reģ. Nr Pagasta namā, Naukšēnos, Naukšēnu pagastā, Naukšēnu novadā, LV-4244 tālr./fakss 6426

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Beo4 Papildu pogu leksikons

CEĻVEDIS PIRCĒJIEM LED spuldzes Apgaismojuma revolūcija Dzīvot ar LED spuldzēm ir viegli, skaisti un ekonomiski. Tās patērē daudz mazāk elektroenerģij

Dacia SANDERO Cenu lapa Dacia SANDERO Aprīkojuma līmeņi Piedziņa Dzinējs Transmisija Cena (EUR ar PVN) ACCESS Hečbeks Sce 75 manuālā

Kuldīgas 2

OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA

Shiva Bhujangam in English

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

Dual TEMP PRO

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

CENU KATALOGS TAB.

Nr. p.k.* Transporta līdzekļa marka / modelis Transporta līdzekļa veids Valsts Reģ. Nr. saraksts un sākuma cenas izsolei Stopiņu novada Lī

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārval

Opel Grandland X

MAKETS.indd

IANSEO - Integrated Result System - Version ( ( )) - Release STABLE

AUKSTĀS UZKODAS Antipasta Steiku Haoss (2 personām) Kūpināta marmora gaļa, tvaicēta teļa fileja, kūpināts lasis, garneles, grilēta paprika, siers Came

(Microsoft Word - Atskaite_Sic\356lij\342)

QRezUzReportu

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

SIA ARHITEKTES INĀRAS CAUNĪTES BIROJS Cēsu ielā 26-13, Rīgā, tel. Nr , mob. tel. Nr , e pasts: Reģ.Nr. 50

Nakts_labirints.xlsx

Logatherm WPS 10K L A ++ A + A B C D E F G A ++ A B C D E F G A 51 db kw kw kw db /2013

AMV 655/658 SU / 658 SD / 659 SD

Transkripts:

Çré Çré Bhävanä-sära-saìgrahaù Niçänta-lélä and Prätar-lélä Compiled by Çré Çré Siddha Kåñëadäsa Tätapäda (1) ajïäna-timirändhasya jïänäïjana-çaläkayä cakñur unmélitaà yena tasmai çré-gurave namaù (2) siàha-skandhaà madhura-madhura-smera-gaëòa-sthaläntaà durvijïeyojjvala-rasa-mayäçcarya-nänä-vikäram vibhrat käntià vikaca-kanakämbhoja-garbhäbhirämäm ekébhütam vapur avatu vo rädhayä mädhavasya (Caitanya-candrämåtam 13) (3) çoëa-snigdhäìguli-dala-kulaà jäta-rägaà parägaiù çré-rädhäyäù stana-mukulayoù kuìkuma-kñoda-rüpaiù bhakta-çraddhä-madhu-nakha-mahaù-puïja-kiïjalka-jälaà jaìghänälaà caraëa-kamalaà pätu naù pütanäreù (Änanda-våndävana-campüù 1.2) (4) bhakti-rasämåta-sindhau carataù paribhüta-käla-jäla-bhiyaù bhakta-makarän açélitamukti-nadékän namasyämi (Bhakti-rasämåta-sindhu 1.1.4) çré Gauracandra

(5) prage çréväsasya dvija-kula-ravair niñku avare çruti-dhväna-prakhyaiù sapadi gata-nidraà pulakitam hareù pärçve rädhä-sthitim anubhavantaà nayana-jair jalaiù saàsiktäìgaà vara-kanaka-gauram bhaja manaù (6) müla-sütra rätryante trasta-vånderita-bahu-viravair bodhitau kéra-çärépadyair hådyair ahådyair api sukha-çayanäd utthitau tau sakhébhi'ù dåñöau håñöau tadätvodita-rati-lalitau kakkha é-géù saçaìkau rädhä-kåñëau satåñëäv api nija-nija-dhämny äpta-talpau smarämi (Govinda-lélämåtam 1.10) (7) pratisva-sevävasara-prabodhitäsadätanäbhyäsa-juño'tha kiìkaréù nidraiva rätry antam avetya tä jahau saiva svayaà jägarayäï cakära kim?o (Kåñëa-bhävanämåtam 1.4) (8) utthäya talpäc cakitekñaëäù kñaëän duhänayor nägara-cakravartinoù sväpaà rahaù-sväpam abhaìgam aìganä älakñya tüñëém adhiçayam äsata (Kåñëa-bhävanämåtam 1.5) (9) papracchur anyonyam imä mimänayä rasaà paréhäsa-bhåtaà sajåmbhayä girä ciräj jägara-müòha-ghürëanasva-sväkñi-bhåìgé-tati-léòha-vakñasaùk (Kåñëa-bhävanämåtam 1.6)

(10) niçänta-sevocita-mälya-véöikäkåtyätta-cittä atha käcid äha täù anaìga-baddhäìga-yuva-dvayocchalatsaurabhya-saulabhyavaté rasoccalä (Kåñëa-bhävanämåtam 1.7) (11) jänéta jälädhva-gatäsya-padmäù sadmäntarälyaù sva-dåçaù prahitya käntau nitäntätanu-läsya-cuïcu dhinoti suptiù parirabhya kédåk?c (Kåñëa-bhävanämåtam 1.8) (12) itas tato nyasta-maëi-pradépänaphulla-nélotpala-campakäbhän vidhatta etau sva-mayükha-våndair anävåtair maëòana-mälya-celaiù (Kåñëa-bhävanämåtam 1.9) (13) sa kåñëa-meghaù sthira-caïcalälévåto'timädhurya-rasair amüù kim? äsnäpayat svärhaëa-kåtya-våttäù pratyarhaëenädita eva dhinvanë (Kåñëa-bhävanämåtam 1.15) (14) tämbüla-mälä-vividhänulepair aìgära-dhänyäguruvaiç ca dhüpaiù kälocitais taiù pratipädyamänaiù kati-kñaëäàs tä gamayäà babhüvuù (Kåñëa-bhävanämåtam 1.16)

(15) prabhaïjano raïjayituà nikuïjaräjau vyaräjiñöa mudä tadäném manye prabudhya çlatha-durbaläìgo drutaà prayätuà na-taräà çaçäka (Kåñëa-bhävanämåtam 1.17) (16) yä våkña-vallyo vyakasaàs tadaiva täç cumbaàs tadämoda-bharair diço daça prasäritaiù çväsapatha-praveç`itair bhåìgävalér jägarayäï cakära saù (Kåñëa-bhävanämåtam 1.18) (17) tad-guïjitai raïjita-susvarair bhåçaà prabudhya våndä'tha vilokya sarvataù svanäthayor jägaraëe patatriëo nyayuìkta käla-jïatayä rayäd iyam (18) äsan yad-arthaà prathamaà dvijendräù sevä-samutkaëöha-dhiyo'pi mükäù våndä-nideçaà tam aväpya harñät kréòä-nikuïjaà paritaç cuküjuùà (Govinda-lélämåtam 1.12) (19) athäli-våndaà makaranda-lubdhaà ratéçitur maìgala-kambu-tulyam praphulla-vallé-caya-maïju-kuïje juguïja talpé-kåta-kaïja-puïje (Govinda-lélämåtam 1.14) (20)

jhaìkåtim aìgé-kurute rati-maìgala-jhallaréva govindam bodhayituà madhu-mattä madhupé-tatir udbha änandä (Govinda-lélämåtam 1.15) (21) pika-çreëé manojasya véëeva vyakta-païcamam älaläpa svaraà täraà kuhür iti muhur muhuù (Govinda-lélämåtam 1.16) (22) rati-madhura-vipaïcé-näda-bhaìg éà dadhänä madana-mada-viküjat-känta-pärçve niñaëëä mådula-mukula-jäläsväda-vispañöa-kaëöhé kalayati sahakäre käkaléà kokilälé (Govinda-lélämåtam 1.17) (23) vidrävya gopé-dhåti-dharmacaryälajjä-mågér mäna-våkeñv amarñé kapota-ghütkära-miñeëa çaìke garjaty ayaà käma-tarakñu-räjaù (Govinda-lélämåtam 1.18) (24) rädhä-dhairya-dharädharoddhåti-vidhau ke'nye samarthä vinä kåñëaà kåñëa-sumatta-kuïjara-vaçékäre'py alaà çåìkhaläù anyäù kä våñabhänu-jäm iha vinä dhanyäm atévädåtäù kekäù kià samudérayanti çikhinas tau bodh:ayantaù prage (Govinda-lélämåtam 1.19) (25)

hrasva-dérgha-plutair yuktaà ku-kükü-kü iti svaram kukkuöo'py apa hat prätar vedäbhyäsé baöur yathä (Govinda-lélämåtam 1.20) (26) atha pakñiëäà kalakalaiù prabodhitäv api tau mitho'vidita-jägarau tadä nibiòopagühaëa-vibhaìga-kätarau kapa ena mélita-dåçävatiñöhatäm (Govinda-lélämåtam 1.21) (27) våndeìgita-jïaù sa vicakñaëaù çukaù çuko yathä bhägavatärtha-kovidaù dakñaù prabodhe jagatäà prabhor atipremäspadatvänupamaù samabhyadhät (Kåñëa-bhävanämåtam 1.28) (28) jaya smaräçeña-viläsa-vaiduñéniñëäta-gopéjana-locanämåta! präëa-priyä-prema-dhuné-mataìgaja! sva-mädhuré-plävita-loka-saàhate (Kåñëa-bhävanämåtam 1.29) (29) priyädharäsväda-sukhe nimajjasi prabudhyase nety ucitaà rasämbudhe! riraàsutäyäà viriraàsur eva te kiïcädhuneyaà kñaëadä kñaëaà dyati (Kåñëa-bhävanämåtam 1.30) (30)

jahéhi nidräà çlathayopagühanaà vrajaà pratiñöhäsuraraà prabho! bhava prätar babhüvänusara sva-cäturéà pracchanna-kämatvam athoraré-kuru (Kåñëa-bhävanämåtam 1.31) (31) jaya vrajänandana! nanda-cetaùpayodhi-péyüña-mayükha! deva! goñöheçvaré-puëya-latä-prasüna! prayähi gehäya dhinu sva-bandhün (Kåñëa-bhävanämåtam 1.32) (32) gokula-bandho! jaya rasa-sindho! jägåhi talpaà tyaja çaçi-kalpam préty-anuküläà çrita-bhuja-müläà bodhaya käntäà rati-bhara-täntäm (Govinda-lélämåtam 1.23) (33) udayaà prajavädayam ety aruëas taruëé-nicaye sahajäkaruëaù nibhåtaà nilayaà vrajanätha! tatas tvarito' a kalinda-sutä-ta ataù (Govinda-lélämåtam 1.24) (34) çäré çubhä sä'tha jagäda sükñma-dhéù çäré yathä devana-sammata-sthitiù jayeçvari! svéya-viläsa-saubhagaçré-tarñita-çré-mukha-mukhya-yauvate (Kåñëa-bhävanämåtam 1.33) (35) kamala-mukhi! viläsäyäsa-gäòhälasäìgé

svapiñi sakhi! niçänte yat taväyaà na doñaù dig iyam aruëitaindré kintu paçyävir äsét tava sukham asahiñëuù sädhvi! candrä-sakhéva (Govinda-lélämåtam 1.25) (36) çeñe'dhunä yad-rati-vallabhäsyaräjéva-räjan madhu-päna-mattä asämprataà tat khalu sämprataà te prätas tato jägarayämy ahaà tväm (Kåñëa-bhävanämåtam 1.34) (37) kåñëo'py anidraù priyayopagüòhaù käntä'py anidrä'py amunopagüòhä talpät prabhätäkulam apy analpän notthätum etan mithunaà çaçäka (Govinda-lélämåtam 1.38) (38) kåñëasya jänüpari-yantrita-san-nitambä vakñaù-sthale dhåta-kucä vadane'rpitäsyä kaëöhe niveçita-bhujä'sya bhujopadhänä käntä na héìgati manäg api labdha-bodhä (39) çré-kåñëa-lélä-racanäsu dakñas tat-prema-jänanda-viphulla-pakñaù dakñäkhya äha çrita-kuïja-kakñaù çukaù samadhyäpita-kéra-lakñaù (Govinda-lélämåtam 1.41) (40) ekaà präcyäm aruëa-kiraëäpä aläyäà vidhatte cakñuù känte tvaritam aparaà dürage cakraväké çaìkäkräntäs taru-kuhara-gä mükatäà yänti ghükäù

çaìke bhäsvän udayam udagät kåñëa! nidräà jahéhi (Govinda-lélämåtam 1.32) (41) jaya jaya guëa-sindho! preyasé-präëa-bandho! vraja-sarasi-ja-bhäno! sat-kalä-ratna-säno! iha hi rajané-çeñe kià manä nätha! çeñe samayam avakalayäpéñyate kuïja-sayyä? (Kåñëähnika-kaumudé 1.19) (42) ayam api ca çikhaëòé jägaritvaiva khaëòé kåta-sulalita-kekaù käla-niñöhä-vivekaù pramilati tava nidrä-hänaye'dhé-daridräù çiva çiva nija-sevä-kälam ujjhanti ke vä? (Kåñëähnika-kaumudé 1.24) (43) våndä-vakträd adhigata-vidyä säré häré-kåta-bahu-padyä rädhä-snehoccaya-madhu-mattä tasyä nidräpanayana-yattä (Govinda-lélämåtam 1.33) (44) nidräà jahéhi vijahéhi nikuïja-çayyäà väsaà prayähi sakhi! nälasatäà prayähi käntaà ca bodhaya na bodhaya loka-lajjäà kälocitäà hi kåtinaù kåtim unnayanti (Govinda-lélämåtam 1.37) (45) vraja-pati-tanayäìkäsaìgato véta-çaìkä vidhu-mukhi! kim-u çeñe nirbharaà rätri-çeñe? pramada-madhupa-puïje mä paraà tiñöha kuïje na gaëayasi vigarhäà kià guruëäm anarhäm?

(Kåñëähnika-kaumudé 1.3) (46) sudati! kumudinénäm aìkam äsädya lénä mada-madhukara-mälä kälam äsädya lolä sarati kamalinénäà räjim etäm adénäà bhavati samaya eva gläni-harñädidevaù (Kåñëähnika-kaumudé 1.7) (47) viyad-atilaghu-täraà tvad-vapuù kñuëëa-häraà vigalita-kusumänäà varñma çephälikänäm tritayam idam idäném eka-rüpaà tadäném api yad api tathäpi tvad-vapuù çrébhir äpi (Kåñëähnika-kaumudé 1.10) (48) tru ita-patita-muktä-häravat te viyuktä bhavad uòu-tatir eñä svalpa-mäträvaçeñä cira-çayanam avekñyärundhaté te vilakñyä bhavad iva parivakre paçya saptarñi-cakre (Kåñëähnika-kaumudé 1.11) (49) iti kala-vacanänäà çärikäëäà çukänäà rutam atiçaya-ramyaà çrotra-peyaà niçamya vihita-çayana-bädhä sä jajägära rädhä prathamam atha sa kåñëaù sväpa-lélä-vitåñëaù (Kåñëähnika-kaumudé 1.28) (50) yugapad ubhaya-nidrä-bhaìga-vidhvasta-mudrä yugapad ubhaya-neträpäìga-bhaìgé viciträ yugapad ubhaya-ghürëä-jäta-saàkleça-pürëä bhavad ubhaya-vilokäbhävataù präpta-çokä (Kåñëähnika-kaumudé 1.29)

(51) kala-kvaëat-kaìkaìa-nüpuraà jabäd atyucchalad-gätra-yuga-cchavi-cchaöäm vyastälakägrävali-veñöanonnamattä aìka-hära-dyuti-dépitänanam (Kåñëa-bhävanämåtam 1.36) (52) srastäàçukänveñaëa-saàbhramodayäd itas-tato nyasta-karäbja-maïjulam çayyotthitaà keli-viläsinos tayos trailokya-lakñmém iva saïcikäya tam (Kåñëa-bhävanämåtam 1.37) (53) ghürëälasäkñaà çlatha-sarva-gätraà viçrasta-keçaà rasika-dvayaà tat bhugnopaveçaà skhalane kathaà cid anyonyam älambanatäà prapede (Kåñëa-bhävanämåtam 1.38) (54) anyonya-grathitäìgulé-kisalayäm unnéya bähu-dvayéà jåmbhärambha-puraùsaraà vidadhaté gätrasya saàmo anam mélan-netram urojayor nakha-pada-vyädäna-dénänanä nä-nä-neti punar nakha-kñata-dhiyä sä kåñëa-päëé dadhe (Alaìkära-kaustubhaù 5.236) (55) saìgopäya pa äïcalena tanunä niùsäri-dantävaléjyotsnäbhiù snapitena dakñiëa-karäkåñöena vakträmbujam lélolläsita-kandharaà mådu-kalair vämäìguli-ccho ikäniùsvänaiç cala-kaìkaëa-svana-sakhaiù çré-rädhikä'jåmbhata (Alaìkära-kaustubhaù 5.237)

(56) alasa-valitam ürdhvé-kåtya mürdhopakaëöhe valayitam idam anyonyena saàsakta-päëi trika-vicalana-bhaìgi-saìgi mo äyitäyäù paridhir iva mukhendor bhäti dordvandvam asyäù (Alaìkära-kaustubhaù 5.238) (57) utthäyeçaù sanniviñöo'tha talpe vyäjän nidrä-çälinéà mélitäkñém dorbhyäà käntäà sväìkam änéya täntäà paçyaty asyä mädhuréà sädhuréti (Govinda-lélämåtam 1.51) (58) ghürëäyamänekñaëa-khaïjaré aà lalä a-lolälaka-bhåìga-jälam mukhaà prabhätäbja-nibhaà priyäyäù papau dåçeñat-smitam acyuto'sau (Govinda-lélämåtam 1.52) (59) saàçliñöa-sarväìguli-bähu-yugmam unmathya dehaà parimo ayantém udbuddha-jåmbhä-sphuöa-danta-käntim älokya käntäà mumude mukundaù (Govinda-lélämåtam 1.53) (60) tadaiva jåmbhottha-radäàçu-jälamäëikya-dépair niraräjayat kim sa-nidram unmudra-dåganta-lakñmérasa-jïayänyonya-vilihyamänam (Kåñëa-bhävanämåtam 1.40)

(61) svéyäìkottäna-suptäm uñasi mådu måñä rodaneñat-smitäsyäm ardhonmuktägra-keçäà vimådita-kusuma-srag-dharäà chinna-häräm unmélyonmélya ghürëälasa-nayana-yugaà svänanälokanotkäà käntäà täà keli-täntäà mudam atulatamäm äpa paçyan vrajenduù (Govinda-lélämåtam 1.54) (62) hemäbjäìgyäù prabala-suratäyäsa-jätälasäyäù käntasyäìke nihata-vapuñaù snigdha-täpiïcha-känteù çampäkampä nava-jala-dhare sthäsnutäà ced adhäsyat çré-rädhäyäù sphuöam iha tadä sämya-kakñäm aväpsyat (Govinda-lélämåtam 1.55) (63) sphuran makara-kuëòalaà madhura-manda-häsodayaà madälasa-vilocanaà kamala-gandhi lolälakam mukhaà sva-daçana-kñatäïjana-malémasauñöhaà hareù samékñya kamalekñaëä punar abhüd viläsotsukä (Govinda-lélämåtam 1.56) (64) parasparälokana-jäta-lajjänivåtta-caïcad-dara-kuïcitäkñam éñat-smitaà vékñya mukhaà priyäyä uddépta-tåñëaù punar äsa kåñëaù (Govinda-lélämåtam 1.57) (65) vämena cädhaù çira unnamayya kareëa tasyäç cibukaà pareëa vibhugna-kaëöhaù smita-çobhi-gaëòaà mukhaà priyäyäù sa muhuç cucumba (Govinda-lélämåtam 1.58) (66)

käntädhara-sparça-sukhäbdhi-magnä karaà dhunänä dara-kuïcitäkñé mä meti mandäkñara-sanna-kaëöhé sakhé-dåçäà sä mudam ätatäna (Govinda-lélämåtam 1.59) (67) rüpämåtaà me tri-jagad-vilakñaëaà niùséma-mädhuryam idaà ca yauvanam adyaiva säphalyam aväpa sarvathä preyänupäbhuìktatamäà mudä yataù (Kåñëa-bhävanämåtam 2.20) (68) saivaà vicintya kñaëam äha käntaà tad-akñi-pétäkhila-mädhurékä sväntar mudätyartha-lasad-dågantalakñmé-vihäräyatanäsya-padmam (Kåñëa-bhävanämåtam 2.21) (69) bho bho viläsinn avadhehi yat tvayä visrasta-veçäbharaëäsmy ahaà kåtä yävan mad-älyo'nusaranti noñasi drutaà samädhitsasi tan na kià punaù (Kåñëa-bhävanämåtam 2.22) (70) sva-cäturéà sädhaya mäà prasädhaya prasädayänaìgam abhéñöa-daivatam yo'sman mano-mandira-varty ayaà tvayä bahiñ-kåto lakñmabhir ebhir eva yat (Kåñëa-bhävanämåtam 2.23) (71)

satyaà bravéñy aìga-jam iñöa-devaà tvad-aìga-péöhe prakaöé-bhavantam yajämi bhüñämbara-gandha-puñpaà srak-candanädyair iti täà sa üce (Kåñëa-bhävanämåtam 2.24) (72) ittham éçvaryä väkyaà hi çrutvä sevana-peçalä tad-upayogi-vastüni samarpayitum utsukä (73) dväraà samunmucya manäg anäravaà çanaiù pada-nyäsa-viçeña-maïjulä nirëéta taj-jägaraëätha kiìkarétatir viçaìkä praviveça veçma sä (Kåñëa-bhävanämåtam 1.26) (74) itas tato nyasta-maëi-pradépän aphulla-nélotpala-campakäbhän vidhatta etau sva-mayükha-våndair anävåtair maëòana-mälya-celaiù (Kåñëa-bhävanämåtam 1.9) (75) mitho daçana-vikñatädhara-pu au viläsälasau nakhäìkita-kalevarau galita-patra-lekhäçriyau çlathämbara-sukuntalau tru ita-hära-puñpa-srajau muhur mumudire puraù samabhilakñya täù sva-priyau (Govinda-lélämåtam 1.63) (76) athämunä kaìkatikäà çanaiù çanair vikarñatä bhänumaté-karärpitäm

kacävalé saàstriyate sma mälatémälota-veëé-racanä-paöéyasä (Kåñëa-bhävanämåtam 2.25) (77) kastürikä-candana-kuìkuma-dravaiù sambhävitais täm anurägalekhayä cakära mäläïcita-cäru-citrakäà sa citra-cuïcur dhåta-navya-vartikaù (Kåñëa-bhävanämåtam 2.26) (78) tä aìka-yugmena lavaìga-maïjarésampäditäpürva-rucä sa cäruëé änarca tasyäù çravaëe naväïjanenänaïja-kaïja-pratim etad akñiné (Kåñëa-bhävanämåtam 2.27) (79) dadhära häraà ruci-maïjarélitaà yadä tadoce priyayä madoddhuram yä khaëòitä candana-kaïculé tvayä vakñojayos täà na kutaç cikérñasi? (Kåñëa-bhävanämåtam 2.28) (80) älekhya-karmaëy atigarva-dhäriëés täs tä viçäkhä-prabhåtér bhavat sakhéù vismäpayämy adya kuca-dvaye kåtaiç citrair vicitrair iti täà jagäda saù (Kåñëa-bhävanämåtam 2.29) (81) prasädhanärtha-pratipädanonmukhaçré-rüpa-lélä-rati-maïjaré-mukhaù stana-dvayaà tulikayäìkayan hari

païceñu-païceñu-çaravyatäm agät (Kåñëa-bhävanämåtam 2.30) (82) päëiç ca kampe yadi vakra-rekhaà citraà vilumpann urasä muhuù saù manye smarägnià dhamati sma tasyä dhåténdhanaà dagdhu-manä vidagdhaù (Kåñëa-bhävanämåtam 2.31) (83) kämas tam avakalpam analpa-vaibhavaiù sadyo vidhäyäniyata-sthala-sthitam vimåjya saàsåjya vikhaëòya khaëòaças tenaiva solläsam ubhäv abhüñayat (Kåñëa-bhävanämåtam 2.32) (84) däsyaç ca täù phulla-dåçäà kåtärthatäà mürtäà ciräyäbhilañantya eva täm punä riraàsü samavetya tau tato miñeëa sarvä niragühi kenacit (Kåñëa-bhävanämåtam 2.33) (85) punar api ghana-ghürëa çré-mukha-dvandva-yogäd acaöula-bhujavallé-veñöaneneñöabhäsau kñaëam api dara-suptyä çaà bhajävetya tas täv anåju-kusuma-talpe srasta-gäträv abhütäm (Kåñëa-bhävanämåtam 1.41) (86) viraha-vikalayä tac chayyayä dünayä kià katham api dara-labdhäçleñayä nidrayä vä uñasi na ca vihätuà hanta çaktau khagäs tau tad api vidadhuräbhyäà vipra-yuktau svanantaù

(Kåñëa-bhävanämåtam 1.42) (87) agaëita-kula-niñöhä mä nikuïje çayiñöhäù parihara surata-ghnaà sväpam udgaccha çéghram samajani saviçeñaù paçya doñävaçeñaù kuru na gata-samädhäà bandhu-vargasya bädhäm (Kåñëähnika-kaumudé 1.4) (88) iyam ajani digaindré dåçyatäà devi! sändrébhavad aruëima-dhärä tvat-pädäbjänukärä iyam api ca varäké satvarä cakraväké parimilita rathäìge jäta-viccheda-bhaìge (Kåñëähnika-kaumudé 1.5) (89) api tava mukha-çobhäm äptu-kämo'tilobhäd aparikalita-kämaù svaà vapus tyaktu-kämaù carama-çikhari-çåìgaà präpya paçyaiva tuìgaà vrajati çaçadharo'staà värayed adya kas tam (Kåñëähnika-kaumudé 1.6) (90) sumukhi! nayana-mudräà muïca nirdhüya nidräà kalaya vadana-mäsäà vidyud uddyota-bhäsäm rati-vigalita-bhüñäà vyasta-paryasta-veñäà vilulita-tanum etäs tväà bhajantäà sametäù (Kåñëähnika-kaumudé 1.9) (91) nija-kara-paripuñöä paçya seyaà praviñöä çaçi-mukhi! lalitäìgé sannidhau te kuraìgé kuru sa-kåpam apäìge kiïcid aïcat-taraìge bhavatu bata kåtärthä prétaye te samarthä (Kåñëähnika-kaumudé 1.12)

(92) nava-kiçalaya-buddhyä jätito'ntar viçuddhyäruëa-pada-kamalaà te svädituà kåñëa-känte! tvaritam upasaranté tvat-sakhénäà vahanté kara-sarasija-ghätaà yä vidhatte prayätam (Kåñëähnika-kaumudé 1.13) (93) çaçi-mukhi! tava phelä-mätra-bhoge sakhelä tava pada-jala-pänämoda-mäträvadhänä api bhavad avalokäbhäva-saïjäta-çokä tava mukha-çaçi-bimbäloka-mäträvalambä (Kåñëähnika-kaumudé 1.14) (94) harir atikutuké te netra-yugmaà miméte nayana-yugam amäya-prema yasyäù pramäya kim api vimala-muktä-mälayä cäru-vaktä niyatam upamimänaù saàçayaà nirdhunänaù (Kåñëähnika-kaumudé 1.15) (95) iti nigaditavatyaù çärikäù premavatyaù sukhada-pada-padärthäà väcam utthäpanärthäm yadi kim api viremuù patriëas taà praëemuù samupasåta-nikuïjäù präpta-sammoda-puïjäù (Kåñëähnika-kaumudé 1.16) (96) atha çayana-satåñëaà bodhayämäsa kåñëaà vitatir api çukänäà kåñëa-harñotsukänäm çravaëa-sukhada-saumyaiù snigdha-çabdärtha-ramyaiù sarasataram analpaiù küjitaiù sédhu-kalpaiù (Kåñëähnika-kaumudé 1.17)

(97) praëaya-rasa-gabhéräç cäru-çabdärtha-dhéräù kala-sumadhura-kaëöhäù prema-jalpeñv akuëöhäù sati samaya-viveke bodhayäà cakrur eke na khalu bata vidagdhäù kärya-käle vimugdhäù (Kåñëähnika-kaumudé 1.18) (98) subhaga! rajani-çeñe sväpa-gehe suçeñe tvam iti hi janané te saàçayaà svaà dhunéte samayam atha viditvä jägarärthaà tvaritvä svayam iyam upagantré sneha evätra mantré (Kåñëähnika-kaumudé 1.23) (99) tvam asi samaya-vettä sarva-duùkhaika-bhettä bhavasi bhuvana-bandhuù sad-guëa-gräma-sindhuù vratati-bhavana-talpaà mürtiman-moda-kalpaà yad api tad api muïca svasti te'smäd udaïca Kåñëähnika-kaumudé 1.22) (100) mada-madhupa-yuvänaù präpta-doñävasänaù cyuta-kusuma-vanäntaù sväpam udyätavantaù dadhati katipayathyäà kelim ambhoja-véthyäà sati samaya-viveke ke vimuhyanti loke? (Kåñëähnika-kaumudé 1.20) (101) kvacana mukha-viñädaù kväpi häsa-prasädaù kva ca dayita-viyogaù kväpi käntasya yogaù kumuda-kamala-véthyor vaisadåçye'titathye bhavati kim-u na kälaù kñobha-çobhä-viçälaù (Kåñëähnika-kaumudé 1.21) (102)

jaya subhaga! namas te çrüyatäà satvaras te cira-çayana-sapéòaù kauty ayaà tämra-cüòaù upanata-nija-sevä-käla-sammoda-pévä nahi samaya-vidagdhaù kärya-käle vimugdhaù (Kåñëähnika-kaumudé 1.27) (103) atha prabudhyaiva vidhüya pakñän gréväù samunnéya cuküjur uccaiù yat kukkuöäù païca-ña-väram ädau rädhä jajägära tadäpta-bädhä (Kåñëa-bhävanämåtam 1.20) (104) kåñëäëga-saàçleña-viçeña-vädhinas tän eva matveti çaçäpa sä ruñä are! paretäçu pareta-rä puraà tatraiva kià küjata no padäyudhäù? (Kåñëa-bhävanämåtam 1.21) (105) viçliñya kiïcit priya-vakñasaù sä tüñëéà sthitäàs tän upalabhya sadyaù saàçliñya käntaà dara-nidrayaiva niñevyamäëä punar apy aräjét (Kåñëa-bhävanämåtam 1.22) (106) jäläd atho dåk-sapharé tad-älayo lävaëya-vanyä bhåçam anvaçélayan kréëanti yäù präëa-parärddha-koöibhis tayoù pramodottha-ruci-cchaöä-kaëam (Kåñëa-bhävanämåtam 2.1) (107)

üce viçäkhä kalayäli! käntau niraàçukäv aàçuka-puïja-maïjü vihäriëäv apy atihäriëau svair aìgair anaìgair alasau lasantau (Kåñëa-bhävanämåtam 2.2) (108) anaìgadau keli-vaçäd anaìgadau niraïjanau hanta mitho niraïjanau visrasta-rägädharatäbhilakñitau viprastarägädharatäbhilakñitau (Kåñëa-bhävanämåtam 2.3) (109) athävabhäñe lalitä'vadhäryatäà jayaù smaräjau kataräçrito dvayoù babhüva dañöädharayoù kaca-graha- vyäkñipta-mürdhnor nakhara-kñatorasoù (Kåñëa-bhävanämåtam 2.4) (110) hådo'nurägaà kuca-kuìkuma-cchalännyadhatta rädhäcyuta-päda-padmayoù yävad ravärakta-tarälako dadhau mürdhnaiva so'syäù padayos tam ujjvalam (Kåñëa-bhävanämåtam 2.5) (111) itthaà kñaëaà tävad alakñitäìgyo nécaiù svaraà täv anuvarëayantyaù bhägyaà svam evätisabhäjayantyo mamajjur änanda-mahodadhau täù (Kåñëa-bhävanämåtam 2.6) (112)

tataù punas tän atha i ibhädénütküjataù präha vidhüta-tandrä haàho! kñamadhvaà çayituà kñaëaà me datteti sä mo ayad aìgam éñat (Kåñëa-bhävanämåtam 1.23) (113) kädamba-käraëòava-haàsa-särasäù kapota-çäré-çuka-keki-kokiläù jaguù kalaà kelivané-jala-sthalapracäriëaù kåñëa-kathämåtopamam (Kåñëa-bhävanämåtam 1.24) (114) prabuddhya käntau yugapad yathä rujaà viçleñajäm ühatur aìga-mo anät cämpeya-néläbja-dhanus tviñau tathä sändropagühena mudaà ca vakñasoù (Kåñëa-bhävanämåtam 1.25) (115) athäsyä vayasyäù pramodät smitäsyäù sakhéà täà hasantyo mithaù prerayantyaù saçaìkäù samantät prabhätäd durantät praviñöä nikuïjaà saçabdäli-puïjam (Govinda-lélämåtam 1.60) (116) abhilakñya sakhér vihasad- vadanäù savidhopagatä vicalan-nayanäù dayitäya mudaà dviguëaà dadaté dayitoruyugäd udatiñöha-diyam (Govinda-lélämåtam 1.61) (117) tvarotthitä sambhrama-saàgåhéta-

pétottaréyeëa vapuù pidhäya pärçve priyasyopaviveça rädhä salajjam äsäà mukham ékñamäëä (Govinda-lélämåtam 1.62) (118) athänuraktäly anumodanäïcitä mudä tayor aidhata rüpa-maïjaré saiva svayaà keli-viläsinor dvayos tadätva-ramyäpacitau paöéyasé (Kåñëa-bhävanämåtam 2.7) (119) påñöhopadhänaà nidadhe kayäcana pyadhäd athänyä måduläàçukena tau péyüña-va y-ärpitayäsyayoù parä nirasya ghürëäà vikasad dåçau vyadhät (Kåñëa-bhävanämåtam 2.9) (120) käcit prasünämbu-darärdra-väsasä vyatyasta-rägäïjana-yävakädikam måñövä pratisvekñaëa-siddhaye tayor mukha-dvayaà darpaëatäà ninäya kim (Kåñëa-bhävanämåtam 2.16) (121) tämbüla-vé ér nidadhe paräsminn ekä pa imnä maëi-dépa-pälyä tan-maìgalärätrikam äçu cakre néräjayanty eva nijäsu-lakñaiù (Kåñëa-bhävanämåtam 2.17) (122) madhye'cyutäìga-ghana-kuìkuma-paìka-digdhaà rädhäìghri-yävaka-vicitrita-pärçva-yugmam

sindüra-candana-kaëäïjana-bindu-citraà talpaà tayor diçati keli-viçeñam äbhyaù (Govinda-lélämåtam 1.64) (123) pramliñöa-puñpoccaya-sanniveçäà tämbüla-rägäïjana-citritäìgém vyaktébhavat-känta-viläsa-cihnäà çayyäm apaçyan svasakhém ivälyaù (Govinda-lélämåtam 1.65) (124) kvacana ghusåëa-paìkaù kväpi sindürajo'ìkaù kñata-viraha-vipakña-prasnutäsåk-sapakñaù kvacana kusuma-däma-cchinna-kodaëòa-dhäma kva ca vilulita-häraç chinna-maurvé-prakäraù (Kåñëähnika-kaumudé 1.38) (125) kvacana mågamadäìkäù kutracit kajjaläìkäù smara-narapati-danti-ccheda-kalpäù sphuranti sa hi ratiraëa-raìgaù kautukodyat-taraìgaù samajani sumukhénäm ägatänäà sakhénäm (Kåñëähnika-kaumudé 1.39) (126-127) vakñaù svaà darçayaàs täbhyo dåg bhaìgyoväca tä hariù didåkñuù svapriyä-vaktrabhäva-çäbalya-mädhurém vidhuà prayäsyantam avekñya käntaà viçleña-bhétoñasi paçyatälyaù didåkñayevämbara-citra-pa yäà rädhendulekhä-çatam älilekha (Govinda-lélämåtam 1.67-68)

(128) iti nigadati kåñëe vékñya sägre vayasyäù prahasita-vadanäs täù saìkucal lola-neträ vikasad amala-gaëòaà dolitärecita-bhrüù priyam anåju-kaöäkñaiù paçyati sma ghnatéva (Govinda-lélämåtam 1.69) (129) helolläsädara-mukulitä väspa-sändräruëäntä lajjä-çaìkä-capala-cakitä bhaìgurerñyäbhareëa smera-smerä dayita-vadanälokanotphulla-tärä rädhä-dåñöir dayita-nayanänandam uccair vyatänét (Govinda-lélämåtam 1.70) (130) itthaà mithaù prema-sukhäbdhi-magnayoù pragetanéà vibhrama-mädhuréà tayoù nipéya sakhyaù pramadonmadäs tadä tadätva-yogyäcaraëaà visasmaruù (Govinda-lélämåtam 1.71) (131) vilokya lélämåta-sindhu-magnau tau täù sakhéç ca praëayonmadändhäù våndä prabhätodaya-jäta-çaìkä nijeìgita-jïäà nidideça särém (Govinda-lélämåtam 1.72) (132) guru-lajjä-bhartå-bhéti- loka-häsa-nivärikä çubhäkhyä särikä präha rädhikä-bodha-sädhikä (Govinda-lélämåtam 1.73)

(133) ägantä grähayitvä tava patir adhunä goñöhataù kñéra-bhärän uttiñöhottiñöha rädhe tad iha kuru gåhe maìgaläà västu-püjäma itthaà yävad dhavämbä tava nahi çayanäd utthitä vävadéti tävac chayyä-niketaà vraja sakhi nibhåtaà kuïjataù kaïja-netre!! (Govinda-lélämåtam 1.74) (134) çaìkä-paìkä-kalita-hådayä çaìkate'syä dhavämbä chidränveñé patir atika uù särthanämäbhimanyuù ruñöäbhékñëaà parivadati sä hä nanandäpi mandä prätar-jätaà tad api saraläà kåñëa nainäà jahäsi (Govinda-lélämåtam 1.77) (135) säré-vaco-mandara-çaila-pätasaàkñubdha-håd-dugdha-payodhir eñä athodbhraman netra-navéna-ménä viyoga-dénä çayanäd udasthät (Govinda-lélämåtam 1.78) (136) kåñëo'pi käntaà våñabhänu-jäyäù paçyan mukhaà bhéti-vilola-netram nélaà sucénaà dayitä-nicolaà gåhëan svatalpät tvarayodatiñöhat (Govinda-lélämåtam 1.79) (137) parivartita-saàvyänau mithas täv atha çaìkitau paraspara-karälambau niragätäà nikuïjataù (Govinda-lélämåtam 1.80) (138)

rädhä-päëià savye'savye päëau bibhrad veëuà kåñëaù reje kuïjän niryan yadvad vidyun-mäläçliñöämbhodaù (Govinda-lélämåtam 1.81) (139) haimaà bhåìgäram ekä vyajanam atha parä svarëa-daëòaà dadhänä käpy ädarçaà sudarçaà ghusåëa-malayajä'matram anyä vicitram käcit tämbüla-pätraà maëi-citam aparä särikäà païjarasthäm itthaà sakhyaù kiyat yäù pramudita-hådayä niryayuù kuïja-gehät (Govinda-lélämåtam 1.82) (140) mähendra-känta-cchadanaà sakäïcanaà däntaà sasindüra-samudgakaà parä äpanna-satvä-kuca-ku malopamaà kuïjäd gåhétvä niragän mådu-smitä (Govinda-lélämåtam 1.83) (141) äçleña-saïchinna-guëät paricyutaà häräl lasan-mauktika-saïcayaà mudä vicitya käcit svapa äïcale dåòhaà nibadhnaté kuïja-gåhäd viniryayau (Govinda-lélämåtam 1.84) (142) tä aìkaà keli-vibhrañöaà talpäd ädäya satvarä nirgatya sveçvaré-karëe yuyoja rati-maïjaré (Govinda-lélämåtam 1.85) (143)

talpa-präntäd upädäya kaïculéà rüpa-maïjaré priyanarma-sakhé sakhyai nirgatya nibhåtaà dadau (Govinda-lélämåtam 1.86) (144) patadgräham upädäya däsikä guëa-maïjaré tämbülaà carvitaà täbhyo vibhajanté bahir yayau (Govinda-lélämåtam 1.87) (145) maïjulälé tayor aìgäc cyuta-mälyänulepanam talpäd ädäya sarväbhyaù prayacchanté vinirgatä (Govinda-lélämåtam 1.88) (146) vilokyägre meghämbara-våta-çaréraà priyatamaà vayasyäà täà pétämbara-parivåtäìgéà pramuditäm hasantyas täù sakhyaù kara-pihita-mukhyaù pratidiçaà diçantyaç cänyonyaà ku ila-cala-dågbhir mumudire (Govinda-lélämåtam 1.89) (147) samékñya täsäà parihäsa-bhaìgém anyonya-vakträrpita-phulla-netrau samucchalat-prema-sukhäbdhi-magnau citrärpitäìgäv iva täv abhütäm (Govinda-lélämåtam 1.90) (148)

ghanaçyämaà cénaà vasanam abhilénaà priya-tanau kñamä näsét käntä svam api paricetuà ghana-rucau svam ajïäsét sphétaà harir api na pétaà priyatamätanau lénaà cénaà kanaka-ruci kambäv iva payaù (Govinda-lélämåtam 1.91) (149) tayor lélä-sudhä-pänapratyühämarña-saìkulä nindanty aruëam udyantam athäha lalitä sakhém (Govinda-lélämåtam 1.92) (150) üñasi vara-vadhünäà paçya rädhe'ruëo'yaà ramaëa-sahita-lélä-bhaìgataù päpa-rugbhiù galita-pada-yugo'py adyäpi tan no jahäti dhruvam iti vacanaà yad-dustyajaù sva-svabhävaù (Govinda-lélämåtam 1.93) (151-152) aruëäruëe nidadhaté tato'mbare rati-keli-bhaìgaja-ruñä'ruëäà dåçam lalitopahäsa-janita-smitänanä våñabhänujäha mådu-maïjubhäñiëé anürur apy astamayan kñaëärddhän nabho vilaìghyodayam eti so'yam cet sorum enaà sa vidhir vyadhäsyad värttäpi rätrer na tadäbhaviñyat (Govinda-lélämåtam 1.94-95) (153-154) manoramäà vékñya vibhäta-lakñméà nipéya tasyä vacanäsavaà ca mudonmanä vismåta-goñöha-yänaù präëeçvaréà täm avadan mukundaù

inaà prabhätopagataà samékñya känteva käntäntara-bhukta-käntam paçyänya-dik-saìga-kañäyitäìgaà präcéyam érñyäruëiteva jätä (Govinda-lélämåtam 1.96-97) (155) paçyonmatte dvijeço'py akhila-jana-tama-stoma-hantäpi çäntaù känto'yaà te samantät sapadi nipatito väruëéà saàniñevya itthaà svéyena-saìga-pramudita-naliné-häsa-saïjäta-lajjä çaìke vaktraà pidhatte hy uñasi kumudiné saìkucadbhir dalaiù svaiù (Govinda-lélämåtam 1.98) (156) dåñövä tamaù-kñayam amé vidhunänyapuñöä naktaà tamaç-caya-nibhäç cakitäù prabhäte mitraà tad-äçrayatayä tamasä carantéà grastaà kuhür iti kuhüà svagirähvayanti (Govinda-lélämåtam 1.99) (157) vasanta-känta-saàsargajätänanda-bharä avé kapoté-ghütkåti-miñät çétkarotéva sonmadä (Govinda-lélämåtam 1.100) (158) paçyänusarati caïcala-bhåìgaù kairaviëé-kula-keli-piçaìgaù naliné-koñe niçi kåta-saìgäà bhåìgéà çaçimukhi! kåta-natibhaìgäm (Govinda-lélämåtam 1.101) (159)

käntam äyäntam äçaìkyäruëäàçu-dviguëäruëam koké koka-nadaà caïcvä cumbaty änanda-vihvalä (Govinda-lélämåtam 1.102) (160) kalasvanäkhyaù kalakaëöhi! haàsaù samékñya nau sammada-phulla-pakñaù riraàsum apy eña visåjya haàséà ta aà ta inyäù purataù sameti (Govinda-lélämåtam 1.103) (161) svasahacara-visåñöaà svämibhuktaà måëälaà madakala-kalakaëöhé vibhraté paçya caïcvä ramaëam anu sameti tvan mukhäbjärpitäkñé sarasija-mukhi nämnä tuëòiketé marälé (Govinda-lélämåtam 1.104) (162) malaya-çikhara-cäré paìkajämoda-dhäré vratati-na a-kumäré-läsya-çikñädhikäré vahati jala-vihäré väyur äyäsa-däré sa ramaëa-vara-näré-sveda-jäläpahäré (Govinda-lélämåtam 1.105) (163) itéçayoù sumadhura-väg viläsayoù samékñya täà svabhavana-yäna-vismåtam sakhéç ca täù smita-rucirä mudonmadä vaneçvaré divasa-bhiyäsa sonmanäù (Govinda-lélämåtam 1.106) (164) käntä udéyur vikasan mukhendavo

rätrir gatä cästam apästa-candrikä viläsa-bhaìgaù katham astu nästu vä kñaëaà hådaiveti parämamarça sä (Kåñëa-bhävanämåtam 2.56) (165) tamäàsya naçyann abhito yathä yathä tadä prakäçaç ca yathä yathaidhata tathä tathä håd-rujam eva sänvabhüd vrajasya rétià çrutayo'pi no viduù (Kåñëa-bhävanämåtam 2.57) (166) atha våndeìgitäbhijïä samaya-jïä taru-sthitä padyam udyotayämäsa kakkha é våddha-marka é (Govinda-lélämåtam 1.107) (167) raktämbarä satäà vandyä prätaù-sandhyä tapasviné ürdhva-prasarpad arkäàçur jaöileyam upasthitä (Govinda-lélämåtam 1.108) (168) äkarëya täbhir jaöileti varëatrayéà vivarëatvam adhäri sadyaù viläsa-ratnäkaram udbhavanté çaìkaiva täsäà culuké-cakära (Kåñëa-bhävanämåtam 2.60) (169) pathi piçuna-matibhyaù çaìkamänau gurubhyaù cala-cakita-taraìgau nikñipantäv apäìgau

parama-guëa-gabhérau käma-saàgräma-dhérau yayatü rati-vitandrau rädhikä-kåñëacandrau (Kåñëähnika-kaumudé 1.42) (170) na pathi na bhavane vä lakñitau tau vane vä sahaja-sad-anuraktyä svéyayänanda-çaktyä parijana-nayanänäm utsavänädadhänäv atha pathi viharantau rejatur loka-käntau (Kåñëähnika-kaumudé 1.43) (171) bhraçyad duküla-cikura-srajam unnayantau bhétau påthag gahana-vartmani cäpayäntau tau vékñya bhéti-taralau jaöileti nämnä sakhyas tatas tata itaç cakitä niréyuù (Govinda-lélämåtam 1.110) (172) väme candrävali-parijanän ghoña-våddhän purastät kåñëaù paçcät ku ila-jaöiläm ägatäà manyamänaù yäntéà käntäà sabhaya-caöuläà dakñiëe drañöum utkaç caïcad-grévaà diçi diçi dåçau prerayan goñöham äyät (Govinda-lélämåtam 1.111) (173) mlänäm utkñipya mäläà tru ita-maëisaraù kajjalaà vibhrad oñöhe saàkérëäìgo nakhäìkair diçi diçi vikiran ghürëite netra-padme paçya mlänäìga-yañöiù sphuöam aparicito gopa-goñöhébhir agre goñöhe goñöhendra-sünuù praviçati rajanau dhvaàsam äsädayantyäm (Stava-mälä, Kuïja-bhaìga 2) (174) anugatä jaöilety abhiçaìkiné guru-nitamba-kucodvahanäkulä druta-vilambita-valgu yayau vrajaà

kara-dhåtämbara-keçacayeçvaré (Govinda-lélämåtam 1.112) (175) na vyäläd api sambibheti purataù sthäëor yathä dürato nodvignä kari-garjitäd api yathä käkävalé-nisvanät naiveyaà timire'pi muhyati-taräà kämaà prakäçe yathä tan manye virahe'pi naiva vidhurä käntasya yoge yathä (Jagannätha-vallabha-näöakam 5.34) (176) bhayänurägoccaya-dhümra-lola-dåktiras-kariëyä pihite manorathe nije niveçyaiva hi rüpa-maïjaré gåhaà ninéñuù pathi täà tad anvayät (Govinda-lélämåtam 1.113) (177) itas-tataù kñipta-calekñaëäçugair bhé-dustha-håd-våtti-cayair bha air iva agresarais täà rati-maïjaré ca sä nivärayanty anya-janäàs tadänvayät (Govinda-lélämåtam 1.114) (178) täbhir våtä vraja-janair avilokitaiva veçma praviçya nija-talpam athädhyatiñöhat preyo-viyoga-vidhurä hi sakhém athäsau håd-vedanäà prakaöam äha sagadgadäçru (Kåñëa-bhävanämåtam 2.80) (179) niùsärya gehäl lalite'dhunaiva mäà praveçayasy apy adhunaiva tat punaù kåñëäìga-saìgämåta-sindhu-majjanapralobhanaivädya våthä kåtä tvayä

(Kåñëa-bhävanämåtam 2.76) (180) astäcalaà yann adhunä vyaloki yaù sa tigma-raçmiù sakhi! pürva-parvatam äroòhum äkäìkñati kià vibhävaré kha-puñpatäm adyatané jagäma kim? (Kåñëa-bhävanämåtam 2.77) (181) dhiì me çrutià dhig rasanäà dåçaà ca dhik sadätanautkaëöhya-bhara-jvaräturam präpur na pätuà lavam apy amuñya yäù sausvarya-saurasya-surüpatämåtam (Kåñëa-bhävanämåtam 2.78) (182) nirveda-paddhatim apépa had eva pürvaà yogo'dhunä tu sarale bhavatéà viyogaù ädyo'cyutämåtam adarçayad artham asyä anyo'nubhävayati hä ka u-kälakü am (Kåñëa-bhävanämåtam 2.79) (183) itthaà sakhé-giram api pratiboddhum eñä naivänuräga-para-bhägavaté çaçäka svapne punaù kalayituà hådayädhinäthaà suñväpa sä'tha çayane våñabhänu-putré (Kåñëa-bhävanämåtam 2.80 çlokärdhaù) (184) anabhisärikäà käïcit påcchantéà prati käcid äha srastaà srastam udaïcayaty adhiçiraù çyämaà nicoläïcalaà hastena çlatha-durbalena lulitäkalpäà vahanté tanum muktärdhäm avarudhya veëim alasa-syande kñipanté dåçau

kuïjät paçya gåhaà praviçya nibhåtaà çete sakhé rädhikä (Stava-mälä, Kuïja-bhaìga 1) (185) nirvartya vibhrama-bharaà samaye svadhämni supte'cyute pratilayaà çrutayo yatheçam lélä-vitäna-nipuëäù saguëäù saméyuù sakhyo'palakñya-gatayaù sadanaà yathä-svam (Govinda-lélämåtam 1.116) iti çré-bhävanä-sära-saìgrahe niçänta-lélä-saìgraho näma prathama-saìgrahaù çré çré Bhävanä-sära-saìgrahaù Prätar-lélä (1) paçyantéà svasutaà çaci bhagavaté saìkértane vikñataà prätar hä katham eva te vapur idaà süno babhüva kñatam itthaà lälanataù svaputra-vanuñi vyagrä spåçanté muhus talpäj jägarayäï cakära yam ahaà taà gauracandraà bhaje (2) bhaktaiù särddham upägatair bhuvi nataiù çréväsa-guptädibhiù påcchadbhiù kuçalaà prage parimilan prakñälya vaktraà jalaiù puñpädi-prativäsitaiù sukathayan svapnänubhütaà kathäà snätvädyäd dhari-çeñam odana-varaà yas taà ùhi gauraà bhaje (3) müla-sütra rädhäà snäta-vibhüñitäà vraja-payähütäà sakhébhiù prage tad-gehe vihitännapäka-racanäà kåñëävaçeñäçanäm kåñëaà buddham aväpta-dhenu-sadanaà nirvyüòha-godohanaà

susnätaà kåta-bhojanaà sahacarais täà cätha taà cäçrayek (Govinda-lélämåta 2.1) (4) snätänulipta-vapuñaù pupuñuù svabhäs tan nirmälya-mälya-vasanäbharaëena däsyaù präsya svakämam anuvåtti-ratäs tayor yäù çré-rüpa-maïjari-samäna-guëäbhidhänäù (Kåñëa-bhävanämåtam 3.1) (5) tä vidyud-uddyuti--jayi-prapadaika-rekhä vaidagdhya eva kila mürti-bhåtas tathäpi yütheçvarétvam api samyag arocayitvä däsyämåtäbdhim anu sasnurä ajasram asyäù (Kåñëa-bhävanämåtam 3.2) (6) çvaçrü-puräntara-gatottara pärçva-varti bhräjiñëu dhäma vara-çilpa-kalaika-dhäma tätena vatsalatayä våñabhänunaiva nirmäpitaà tad upamäpi tad eva nänyat (Kåñëa-bhävanämåtam 3.3) (7) sthüëä-praghäëa pa aläìgaëa-toraëälégopänasé-vividha-koñöha-kapä a-vedyaù räjanti yatra maëi-dépa-tati-pradéptavaicitrya-nirmita-janekñaëa-citra-bhäväùl (Kåñëa-bhävanämåtam 3.4) (8) yatrendranéla-maëi-bhür-valabhé ghanäbhä haàsälir apy upari räjati räjaté sä ye vékñya bandhu-ripu-bhäna-bhåto vitatya

saìkocayanti çikhinaù svaçikhaëòa-paìktéù (Kåñëa-bhävanämåtam 3.5) (9) tatropaveça-çayanäçana-bhüñaëädivedér vimåjya parilipya viçodhya täs täù ästérya räìkavam upary upayukta-méuktam ullocam unnata-mudo militä babandhuù (Kåñëa-bhävanämåtam 3.6) (10) ekä mamärja maëi-käïcana-bhäjanäni käcit payaù samaya-yogyam upäninäya citräàçukäpihita-ratna-catuñkikäyäm älambanéyam adadhäd aparopabarham (Kåñëa-bhävanämåtam 3.7) (11) pürvedyur aàçuka-maëimaya-bhüñaëäni måñöäni yatra nihitäny atha sampu aà tat uccair jhanad-valaya-räji samudghaöayya käcij jagharña vidhu-kuìkuma-candanäniz (Kåñëa-bhävanämåtam 3.8) (12) anyä vyadhatta sumanäù sumanobhir eva citraiù kiré a-ka akäìgada-hära-käïcéù jäté-lavaìga-khadirädibhi rajyamänäù käcid babandha surasäù phaëivallé-vé éù (Kåñëa-bhävanämåtam 3.9) (13) aträntare pratidiçaà dadhi-manthanottharävair avärita-mahésura-veda-ghoñaiù hambä-dhvani-vyatividhäna-mitho'vadhäyi-

dhenväli-tarëaka-ghaöä valad antaräyaiù (Kåñëa-bhävanämåtam 3.10) (14) våndiñöha-vandi-jana-vånda-vitäyamänaçré-kåñëa-kérti-virudäli-sudhä-taraìgaiù çäré-çuka-vraja-kalaiù kalaviìka-kekikolähalaiù kramata eva samedhamänaiù (Kåñëa-bhävanämåtam 3.11) (15) jägratsu loka-nicayeñv atha väsareti kartavya-bhävana-pareñv adhiçayam eva kåñëekñaëa-kñaëa satåñëatayä purandhrévåndeñu nanda-gåha-sandita-mänaseñu (Kåñëa-bhävanämåtam 3.12) (16) naptré-mukhämbuja-vilokana-jévitäyäà tatropasåtya sahasä mukharäbhidhäyäm vätsalya-ratna-paöalé-bhåta-peöikäyäà rädhe! kva putri! bhavaséti samähvayantyäm (Kåñëa-bhävanämåtam 3.13) (17-20) svabhäva-ku iläpy ätmasuta-sampatti-käìkñayä vyäkulä jaöilä gatvä nikaöaà täm athäbravét sünoù prajäyur dhana-våddhaye'sau tvayä snuñä jïe! niyataà niyojyä sumaìgala-snäna-vibhüñaëädau go-koöi-hetos tapanärcanäya äjïänavajïä nija-goñöha-räjïyäù käryänabhijïoktiñu te'py avajïä

ity ädiçaty anvaham artha-vijïä vijïäpitä me kila paurëamäsé asmät tvam ärye sväà naptréà sarva-maìgala-maëòitäm vidhehi sarva-sampattir yathä sünor bhaven mama (Govinda-lélämåtam 2.43-46) (21) vadhüm athäbhäñasata putri! talpäd uttiñöha türëaà kuru västu-püjäm tvaà maìgala-snäna-vidhià vidhäya püjopahäraà savitur vidhehi (Govinda-lélämåtam 2.47) (22-23) prabhätam äyätam aho tathäpi nidräti naptréti muhur vadanté sneha-drutäìgé mukharä praviçya çayyälayaà täm avadat tadedam uttiñöha vatse çayanät pramugdhe vyasmäri väro'dya raves tvayä kim? snätvä prabhätärghya-vidhänam asmai püjopahäraà racayäsya cäçu (Govinda-lélämåtam 2.48-49) (24) tad-vacaù pratibuddhätha viçäkhotthäya sälasä sakhi! türëaà samuttiñöhottiñöheti präha satvarä (Govinda-lélämåtam 2.50) (25) täsäà vacobhiù çayane'tha mugdhä

muhuù prajägaryya punar nidadrau vicälitä vécicayais taòäge sä räjahaàséva ratälasäìgé (Govinda-lélämåtam 2.51) (26) tadaivävasaräbhijïä jagräha rati-maïjaré sakhé våndävaneçvaryäù çrémac-caraëa-paìkajam (Govinda-lélämåtam 2.52) (27-28) ittham iyaà bahubhiù kåta-bodhä sväc-chayanäd udatiñöhad analpät täm atha vékñya supéta-paöäìgéà çaìkita-hån-mukharedam uväca druta-kanaka-savarëaà säyam etan murärer vasanam urasi dåñöaà yat sakhé te bibharti kim idam ayi viçäkhe! hä pramädaù pramädo vyavasitam idam asyäù paçya çuddhänvayäyäù (Govinda-lélämåtam 2.53-54) (29-30) tad-vacaç cakita-dhér hådi sakhyä vékñya péta-vasanaà cala-dåñöyä hä kim etad iti täà ca diçanté dräg uväca jaratéà ca viçäkhä svabhävändhe! jäläntara-gata-vibhätodita-ravicchaöä-jäla-sparçocchalita-kanakäìga-dyuti-bharaiù vayasyäyäù çyämaà vasanam api péti-kåtam idaà kuto mugdhe çaìkäà jarati kuruñe çuddha-matiñu (Govinda-lélämåtam 2.55-56) (31)

lalitä-pramukhäs tävat sakhyas täù sva-sva-gehataù äjagmus tvaritäù sakhyäù praskhalad gatayo'ntikam (Govinda-lélämåtam 2.57) (32-33) täsäà väkyair gatäyäntu kåta-vaïcana-saïcayaiù mukharäyäà tato'nyäsu drañöu-kämäsu tatra täm ekaikaço'tha militäsu sakhéñu sarväsv anyonya-häsa-parihäsa-paräsu täsu suçliñöa-maëòalatayaiva kåtopaveçäsv ärüòha-ratna-maëi-hema-catuñkikäsu (Kåñëa-bhävanämåtam 3.17 yugmakam) (34) çré-rädhikä-milanam eva samasta-harñaçasyaika-varñam iti yad-dhådi niçcikäya çyämalaitya samayä samayäbhivijïä çliñöä tayä suñamayeva tadäsa tatra (Kåñëa-bhävanämåtam 3.18) (35) çyäme! tvam evam adhunaiva vicintyamänä man-netra-vartma-gamitä vidhinä yathaiva tadvat sa tarña-vi apé phalayiñyate ced adyaiva tarhi gaëayäny api suprabhätam (Kåñëa-bhävanämåtam 3.19) (36) hantaiña santatam atéva samedhamänaù çaçvat sakhébhir api sundari! sicyamänaù nädyäpi yat phalam adhäd ayi! ko'tra hetur hä tat kadätirabhasäd avalokayiñye

(Kåñëa-bhävanämåtam 3.20) (37) rädhe! sa te na phalito yadi tat phaliñyaty äçcaryam asya phalam apy alasäìgi! buddhye äsvädyamänam api saurabha-mäditäli pratyäyayaty ananubhütam iva svam uccaiù (Kåñëa-bhävanämåtam 3.21) (38) pakñmävalé bata yadéya-rasena çoëenäraïji kaïja-mukhi! tan na tad apy apaçyaù yat-svädana-vyatikaräd adharo vraëitvam ägät tathäpi tad aho! na kadäpy abhuìkthäù (Kåñëa-bhävanämåtam 3.22) (39) çyäme! tvam apy alam alakñita-man-nitäntasvänta-vraëä hasasi mäà yad ato bravémi vidyud vihanti timiraà niçi yad dåços tat sadyaù punar dviguëayed iti bhoù pratéhi (Kåñëa-bhävanämåtam 3.23) (40) rädhe! kalä-nidhir ayaà vidhinopanétas tväà santatämåtamayair adhinot karägraiù yat tat-kaläù svayam aho kucayor bibharñi vidyun-nibhatva-parivädam athäpi datse (Kåñëa-bhävanämåtam 3.24) (41) çyäme! sa me sakhi! dadau na kalaìkam eva satyaà kalänidhir asäv iti vaù pratétaù datte kadäpi mama dåñöi-cakorikä yair jyotsnä-kaëaà yad api tan na punar nikämam (Kåñëa-bhävanämåtam 3.25)

(42) rädhe! sphuöaà vada bhavan-mukha-paìkajotthanaktan-tanehita-sudhä-dyudhuné vidhüya täpaà nimajjayatu mäà svam anu prabhäte kåtyäntaraà mama kathaà tad-åte susidhyet (Kåñëa-bhävanämåtam 3.26) (43) çyäme'dhikuïja-nilayaà nava-néla-käntidhärä yadä snapayituà niçi mäà pravåttä tarhy eva païcaçara-saïcaya-nä ya-raìgabhümià ca kena ca käïcana yäpitä'sam (Kåñëa-bhävanämåtam 3.27) (44) vadantétthaà mürchäà parama-paramänanda-janikäà gatä seyaà sadyaù småti-vidhuratä-paddhatim agät kadäyätä çyäme punar iti hi påñöäham adhunägatety uktväpåcchat parikalita-bodhäà sapadi täm (45) alasa-valitam aìgaà svävasädaà vyanakti glapitam iva måëälé-kandalaà dordvayaà te daçana-vasanam etan nérasaà gaëòa-pälé lulita-lalita-paträ prakramaù kas tavaiñaù (Änanda-våndävana-campüù 11.217) (46) abhinava-latikeva väta-rugnä nava-nalinéva mataìgajena bhugnä mådutara-nava-mälikeva dhütä mada-madhupena vilakñyase tvam adya (Änanda-våndävana-campüù 11.218) (47)

api ciram abhilañyamäëa evaà praëayini ko'pi sudurlabho hi labdhaù atha katham iyam anyathä'smad ädeù phalita-vaté sakhi! bhägya-kalpa-vallé (Änanda-våndävana-campüù 11.219) (48) iti sapraëaya-väcä sädaraà påcchyamänä pa a-våta-mukhacandrä svaccha-cittä batäsau mudam atha janayanté pärçvagänäà sakhénäm avani-nihita-dåñöià sasmitaù praty uväca (49) kvähaà sthitä kva calitä kva ca vä sa panthä nétäsmi kena nalinäkñi tadéya pärçvam kiàvä babhüva mayi tatra sametavatyäà jänämy ahaà yadi tadä bhavaté na vetti (Änanda-våndävana-campüù 11.221) (50) vyäpäro manasaç ca yatra na gataù sambhävanäbhävato yat svapnaù kim athendra-jälam athavä bhräntiù sudérghaiva me tat kià hlädi kim ärtidaà kim ubhayaà kiàvä na tan näpi tacceto-vidruti-kärakaà ca manaso mürchäkaraà cäbhavat (Änanda-våndävana-campüù 11.222) (51) atha çyämähakelé-kalädhyayana-kauçalam ekadaiva na syäd ataù kim api no bhavaté viveda bhüyas tataù sakhi! viläsa-guroù sakäçäd yatnäd adhéñva yadi vijïatamäsi bhüñëuù (Änanda-våndävana-campüù 11.224) (52) tataù çré-rädhikä präha-

mätaù paraà sumukhi! yämi tadéya-pärçvaà düräd asau nayana-vartma-nivartanéyaù adhyetu näma bhavaté tata eva tat te päëòityam eva manaso rasadaà mama syät (Änanda-våndävana-campüù 11.226) (53) bhräjante vara-danti! mauktika-gaëä yasyollikhadbhir nakhaiù kñiptäù puñkara-mälayävåta-rucaù kuïjeñu kuïjeñv amé çau éryäbdhir uroja-païjara-taöe saàveçayantyä kathaà sa çrémän hariëekñaëe! harir abhün netreëa baddhas tvayä? (Ujjvala-nélamaëi, Uddépana-vibhäva-prakaraëam 20) (54) ko'yaà kåñëa iti vyudasyati dhåtià yas tanvi karëaà viçan rägändhe! kim idaà sadaiva bhavaté tasyor asi kréòati häsyaà mä kuru mohite! tvam adhunä nyastäsya haste mayä satyaà satyam asau dågaìganam agäd adyaiva vidyun-nibhaù (Ujjvala-nélamaëi, Sthäyébhäva-prakaraëam 148) (55) lajjäbhara-kräntatayätitüñëéà sthitä vayasyä priya-keli-värttäm çrotuà gåhétvä cibukaà tadä sä hy aty ägrahéd älém atha pravaktum (56) priya-sakhi! mama våttaà påccha mä bhägyam édåk kva nu mama kathayeyaà tvayy ahaà tän viläsän dhåtavati karam eva çyämale kväsa kähaà kim iva ca karako'sau kià vyadhän na smarämi (Våndävana-mahimämåtam 5.98) (57) veëéà gumphati divya-puñpa-nicayaiù sémanta-sémany aho sindüraà nidadhäti kajjala-mayéà nirmäti rekhäà dåçoù

divyaà väsayate dukülam asakåt tämbülam apy äçayed itthambhüta-ratiù sakhä tava na mäà talpe nidhatte'ìkataù (Våndävana-mahimämåtam 5.99) (58) nityaà manmukha-sammukhaà mukha-vidhuà dhatte'nimiñekñaëo nityaà manmukham eva paçyati mayaiväjasra-goñöhé-paraù ädhäyaiva çayéta mäà hådi mayaivävartayet pärçvakaà sakhyus te sakhi! sarva-nägara-maëeù prétiù kathaà varëyatäm? (Våndävana-mahimämåtam 5.97) (59) viläsa-ceñöä sakhi! keçi-näçino halähaläbhä pradahanti me manaù kåntanti marmäëi guëä ghuëä iva premä vikäré hådi håd-vraëo yathä (Alaìkära-kaustubha 3.56) (60) no vidmaù kim u gauravaà gurukule kaulénya-rakñä-vidhau na çraddhä kim u durjanokti-garala-jväläsu kià no bhayam udvegädan avasthitaà mama manaù kasyäpi megha-tviño yünaù çrotra-gatair ghuëair iva guëair antaù kåtaà jarjaram (Alaìkära-kaustubha 5.71) (61) rädhe! yad-äsya-sarasé-ruha-gandha evam andhékaroti kulajä-kulam äli! dürät tan-madhv atéva surasaà sarasaà pibantyäç citta-bhramas tava madäd iti naiva citram (Kåñëa-bhävanämåtam 3.31) (62) aträntare madhurikä militätha påñöä täbhir jagäda madhuraà çåëutaitad älyaù kasyaicid eva kåtaye vrajaräja-veçma

präptädya kautukam aho yad uñasy apaçyam (Kåñëa-bhävanämåtam 3.32) (63) paurëamäsé bhagavaté sarva-siddhi-vidhäyiné käñäya-vasanä gauré käça-keçé daräyatä kåñëaà drañöu-manäs talpäd udatiñöhad dvija-dhvanaiù (Rädhä-kåñëa-gaëoddeça-dépikä 69) (64) atha prabhäte kåta-nitya-kåtyä prétyäcyutasyätivihasta-cittä premendu-pürëä kila paurëamäsé türëaà vrajendrälayam äsasäda (Govinda-lélämåtam 2.2) (65) kñaumaà väsaù påthu-kaöi-taöe bibhraté sütra-naddhaà putra-sneha-snuta-kuca-yugaà jäta-kampaà ca subhrüù rajjv-äkarña-çrama-bhuja-calat-kaìkaëau kuëòale ca svinnaà vaktraà kavara-vigalan-mälaté nirmamantha (ürémad-bhägavatam, 10.9.3) (66) rajani-vipariëäme gargaréëäà garéyän dadhi-mathana-vinodäd udbhavann eña nädaù amara-nagara-kakñä-cakram äkramya sadyaù smarayati sura-våndäny abdhi-manthotsavasya (Lalita-mädhava-näöakam 2.2) (67) manthänoddhåta-gavya-vindu-nikara-vyäkérëa-ramyäìganaà prema-snigdha-janänvitaà bahu-vidhai ratnair viciträntaram kñérormy ucchalitaà mudähi-vilasac-chayyä-prasuptäcyutaà çveta-dvépam ivälayaà vraja-pater vékñyäsa sänanditä (Govinda-lélämåtam 2.3)

(68) täm ägatäm abhiprekñya säkñäd iva tapaù-çriyam vraja-rajïé paräbhijïä sthiti-jïäbhyudyayau mudä (Govinda-lélämåtam 2.4) (69) ehi bho bhagavatéti vraja-vandye svägatäsi bhavatéà praëamämi ity udérya savidhe praëamantéà sä mukunda-jananéà parirebhe (Govinda-lélämåtam 2.5) (70) äçérbhir abhinandyämüà govinda-darçanosukä papraccha kuçalaà cäsyäù sadhavätmaja-go-tateù (Govinda-lélämåtam 2.6) (71) nivedya kuçalaà cäsyai tayotkaëöhitayä saha utkä çayyä-gåhaà sünoù praviveça vrajeçvaré (Govinda-lélämåtam 2.7) (72) òoré-jüöita-vakra-keça-pa alä sindüra-bindüllasatsémanta-dyuti-raìga-bhüñaëa-vidhià nätiprabhütaà çritä govindäsya-nisåñöa-säçru-nayana-dvandvä navendévaraçyäma-çyäma-rucir vicitra-sicayä goñöheçvaré pätu vaù (Bhakti-rasämåta-sindhuù 3.4.13)

(73) paryaìke nyasya savyaà tad-upari nihita-sväìgabhärätha päëià kåñëasyäìgaà spåçantétara-kara-kamaleneñad-äbhugna-madhyä siïcanty änanda-bäñpaiù snuta-kuca-payasäà dhärayä cäsya talpaà vatsottiñöhäçu nidräà tyaja mukha-kamalaà darçayety äha mätä (Govinda-lélämåtam 2.13) (74) madhurikoväca gändharvike! çåëu yad anyad abhüd vicitraà néläàçukaà svatanayor asi vékñyamäëäm täm äha saiva bhagavaty ayi goñöha-räjïi! rämämbareëa parivartitam asya väsa (Kåñëa-bhävanämåtam 3.38) (75) tä aìkagäruëa-maëi-pratibimba eva gaëòe vibhäti tava mädhava! çoëa-çociù ity ukta eva sa tayä nija-päëinä taà sadyo jagharña bhavad-ädhara-räga-bhägam (Kåñëa-bhävanämåtam 3.39) (76) uttiñöha täta rajanéyam agäd virämaà paçyäàçumantam udayodyamanäbhirämam pratyüña-sevana-vidhau vilasad-viläsäù çayyälayaà tava viçanti kumära-däsäù (Kåñëähnika-kaumudé 2.2) (77) saìkértayan jaya jayeti girä suvåttas tväà täta jägarayituà praëayät pravåttaù kéras tavaiña nija-päëi-talena puñöaù sanmaïju-väk kanaka-païjara-väsa-håñöaù (Kåñëähnika-kaumudé 2.3)

(78) khedas tavaiña çayanälasa-bhära-mülaù sväpaà jahéhi bhava jägaraëänukülaù itthaà kareëa mådunä muhur aìgam aìgam äspåçya bähu-yugalena tam äliliìga (Kåñëähnika-kaumudé 2.4) (79) mätuù kaläà giram atipraëayopagühaà çrutvänubhüya ca tadaiva sa samyag üham gäträvamo ana-puraùsara-jåmbhaëena jägrad-daçäm abhininäya kutühalena (Kåñëähnika-kaumudé 2.5) (80) kälociteñu paricäraëa-kauçaleñu gäòhänuräga-parabhäga-niräkuleñu dakñaà samakñam anuçäsya kumära-däsédäsaà vrajendra-gåhiëé sva-gåhänayäsét (Kåñëähnika-kaumudé 2.6) (81) tävad gobha a-bhadrasena-subala-çré-stokakåñëärjunaçrédämojjvala-däma-kiìkiëi-sudämädyäù sakhäyo gåhät ägatya tvaritä mudäbhimilitäù çré-sériëä präìgaëe kåñëottiñöha nijeñöa-goñöham aya bho ity ähvayantaù sthitäù (Govinda-lélämåtam 2.8) (82) hé hé prabhätaà kim u bho vayasyä adyäpi nidräti kathaà sakhä naù tad bodhayämy enam itérayan svatalpäd udasthän madhumaìgalo'pi (Govinda-lélämåtam 2.9) (83)

samuttiñöha vayasyeti jalpaàs talpälayaà hareù nidrälasa-skhalad-yänaù präviçan madhumaìgalaù (Govinda-lélämåtam 2.10) (84) tad-väg-vigata-nidro'yam uttiñöhäsur apéçvaraù utthätum éçvaro näséd ghürëä-pürëekñaëaù kñaëam (Govinda-lélämåtam 2.11) (85) uttiñöha kuryäà mukha-märjanaà te balasya väsaù kim iha tvad-aìge iti bruväëäpaninäya nélaà väsas tad-aìgäd avadac ca säryäm (Govinda-lélämåtam 2.15) (86) ayi bhagavati! paçyäco itaà me'sya sünoù kamala-mådulam aìgaà malla-léläsu lolaiù khara-nakhara-çikhäbhir dhätu-rägäticitraà capala-çiçu-samühair hä hatä kià karomi? (Govinda-lélämåtam 2.15) (87) sneha-bharaiù svajananyäç citra-padäm api väëém täm avadhärya murärir hré-cakitekñaëa äsét (Govinda-lélämåtam 2.17) (88-89)

kåñëaà saçaìkam äçaìkya parihäsa-paöur baöuù sneha-klinnäntaräm ambäm avadan madhumaìgalaù satyam amba! vayasyälé väritäpi mayäniçam reme'nenätilubdhena kuïjeñu keli-caïcalä (Govinda-lélämåtam 2.18-19) (90) atha prakäçé-kåta-bälya-vibhramo yatnät samunmélya vilocanaà muhuù paçyan puraù sväà jananéà hariù punar nyamélayat sa smita-vaktra-paìkajaù (Govinda-lélämåtam 2.20) (91) äkarëya väcaà vraja-räja-patnyäù samékñya kåñëasya ca bälya-ceñöäm bhäväntaräcchädakaréà jananyäs taà paurëamäsé smita-pürvam äha (Govinda-lélämåtam 2.21) (92) sakhénäà sandohair niravadhi mahäkeli-tatibhiù pariçräntas tvaà yat svapiñi sumate yogyam iha tat anälokya tväà bhos tåñitam api no tarëaka-kulaà dhayaty üdhaù kintu vraja-kula-pate jägåhi tataù (Govinda-lélämåtam 2.22) (93) uttiñöha goñöheçvara-nandanärät paçyägrajo'yaà saha te vayasyaiù goñöhaà pratiñöhäsur api pratékñya tväm aìgane tiñöhati tarëakaiç ca

(Govinda-lélämåtam 2.23) (94) sa-muñöi-päëi-dvayam unnamayya vimo ayan so'tha rasälasäìgam jåmbhä-visarpad-daçanäàçu-jälas tamäla-nélaù çayanäd udasthät (Govinda-lélämåtam 2.24) (95) unmélana-pratinimélanayor bahutve jägrac-chayäna-daçayor iva miçritatve sä nidrayä viraha-kätarayä dhåteva tasyotthitasya nayana-dvitayé dideva (Kåñëähnika-kaumudé 2.7) (96) kha vaika-deçe tv atha sanniviñöo vinyasta-pädäbja-yugaù påthivyäm namämy ahaà tväà bhagavaty ayéti jagäda jåmbhodgama-gadgadaà saù (Govinda-lélämåtam 2.25) (97) ä-päda-çérñam atha päëi-taläbhimarçenävyädajo'ìghrim iti mantram udäharanté saàrakñya türëam akhiläìgam athordhva-dåñöyä kiïcit sa-käku-bharam arthayate sma räjïé (Kåñëa-bhävanämåtam 3.35) (98) devädhideva! bhavataiva cirät suto'yaà dattaù sva-bandhu-jana-jévanatäm upetaù pälyo'pi nätha! bhavataiva kåpä-bhareëa svenaiva käm apacitià tava vedmi kartum (Kåñëa-bhävanämåtam 3.36)