rägänugä-vivåtiù

Līdzīgi dokumenti
The first part of chapter four appears to be mixed up with chapter five

gorakña-saàhitä

The first part of chapter four appears to be mixed up with chapter five

Çré Çré Bhävanä-sära-saìgrahaù

Microsoft Word - srimadbhagavadgita English script

krishna_homam_eng_quick_ref

Spañöädhikäraù

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

salona izpārdošana 2013 vasara.xls

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

Beo4 Papildu pogu leksikons

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

PowerPoint Presentation

4

1

Publiskā apspriešana

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

06LV0061

SORENTO MY19 Cenu lapa KIA SORENTO MY19 ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g

ug_chapter20.dvi

PPP

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Prezentācijas tēmas nosaukums

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m

“Apstiprinu “ LJA prorektors J

Viss labs Daces Copeland teksts Andras Otto ilustrācijas Lietus līst. Lietus līst lielām, lēnām lāsēm. Labi, lai līst! Lietus ir labs. A1:12

VOLLEYBALL Match players ranking Men's World Olympic Qualification Tournament Round robin Match: 27 Date: Spectators: 5'800 City: Hall: Tok

saraksts_ligo_nissan_izstades_13_05

PowerPoint Presentation

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

suvenīru katalogs

29 Неделя День рождение Андрея Каждому активному консультанту, при заказе 50 eur, сумка с сюрпризом в подарок, а при активности более 160 eur экстра п

PowerPoint Presentation

Nr. p.k. Darba nosaukums Izmērs Daudzums Mērvien ība Piezīmes 1 Ārējā apakšzemes bezkanāla siltumtīkla izbūve no rūpnieciski izolētām tērauda caurulēm

IMPRESSA Xs95/ Xs90 Īsa lietošanas pamācība

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

SASKAŅOJU: Daugavpils pilsētas pašvaldības iestādes Sociālais dienests vadītājas p.i. (paraksts) R.Vavilova Daugavpilī, 2019.gada 30.maijā ZIŅOJUMS Nr

[vieta skolas emblēmai]

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

phalastabaka.dvi

Title

Nevienādības starp vidējiem

LIEPĀJAS PILSĒTAS PAŠVALDĪBAS AMATU KLASIFIKĀCIJAS KATALOGS Nr. p.k. Iestāde Struktūrvienība Apakšstruktūrvienība Amata nosaukums Saime (apakšsaime),

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

MAKETS.indd

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

Digitālās nedēļas pasākumi Jelgavas pilsētā gada marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plk

LATVIJAS REPUBLIKA TĒRVETES NOVADA DOME Reģ.Nr "Zelmeņi", Tērvetes pagasts, Tērvetes novads, LV-3730, tālr , fakss , e-pas

AKTĪVĀS METODES SKOLĒNU IZGLĪTOŠANĀ LATVIJAS BANKAS ZINĀŠANU CENTRA "NAUDAS PASAULE" APMEKLĒJUMS DARBA LAPAS PAMATSKOLAI (7. 9. KLASEI) 8 varianti Lat

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami AdazuVe

Slide 1

SALASPILS_SPORTA_BUKLETS_2018_WEB

1 Pielikums Rīgas domes lēmumam Nr.5376 Līdzfinansējuma apmērs interešu izglītības un pieaugušo neformālās izglītības programmām Rīgas pil

Vandana ~ Homage

Prezentacija

PowerPoint Presentation

Mobila Satura pakalpojumu kodeksa projekts

Folie 0

APSTIPRINĀTS

Microsoft PowerPoint - tikumisk.ppt [Compatibility Mode]

MRI pārbaudes saraksts MED EL CI un ABI modeļiem Mi1200 SYNCHRONY Mi1200 SYNCHRONY PIN Mi1210 SYNCHRONY ST...1 Mi1200 SYNCHRONY ABI Mi1200 SYNCHRONY P

Cili, A5 CP LV

BIBLIOTĒKU NEDĒĻA PREIĻU REĢIONA PAGASTU BIBLIOTĒKĀS ATTIECĪBAS. SADARBĪBA. KOPIENA NOVADS BIBLIOTĒKA PASĀKUMI NORISES LAIKS PREIĻU SAU

(Microsoft Word - Retransl\342cijas at\357aujas porgrammu saraksts, 2015., j\373lijs)

Tame_SAAC_apjomi.xls

Atpūta pie Sarkanās jūras Izraēlas Eilatas kūrortā Brauciena datums Cena Brīvo vietu skaits no 459 ir no 4

Opel Grandland X

Title

3 drawer bedside / D FR Montageanleitung Instructions d' assemblage GB I Assembly instructions Instruzioni

Chest with 3 drawers / D FR Montageanleitung Instructions d' assemblage GB I Assembly instructions Instruzi

Kuldīgas 2

Lejaskurzemes MTB veloseriāla kopvērtējums 2019 V50 vīrieši dz.g. un vecāki Nr. Vārds, uzvārds Pilsēta Komanda 1.posms 2.posms 3.posms 4.posms 5

Transkripts:

rägänugä-vivåtiù needs careful proofreading. difficult text with many errors in the original. çré-kåñëa-caitanya-candräya namaù ädadänas tåëaà dantair idaà yäce punaù punaù çrémad-rüpa-padämbhoja-dhüliù syäà janma-janmani 1 atha sädhana-catuñöaye prathamaà mukha-sädhana-vivåtiù iñöe svärasiké rägaù paramäviñöatä bhavet tan-mayé yä bhaved bhaktiù sätra rägätmikoditä sä kämarüpä sambandha-rüpä ceti bhaved dvidhä [bha.ra.si. 1.2.272-3] atränviñöatä räga-kärya-rüpä tasyäs taöasthalakñaëenänuvädvaiceñöita-grahaëäya tat tu rägänugäyäà ceñöita-grahaëäpekñayä sä tu tasyäà käyiké-väcikéti bheda-dvaya-svékäräya, sä tu sarvadä vraja-lokänusäräya, sa çré-vrajendra-nandana-präptaye, anyathä sä na syät ata äviñöatä tridhä mano-gatä väg-gatä käya-gateti atra mano-gatä sva-gatädi-rüpä ato rägänugäyäà tad-anusäriëé sädhaka-rüpeëa siddha-rüpeëa ca sevä pratyekaà tridhä mänasé väciké käyikéti rägänugä-lakñaëam viräjantém abhivyaktäà vraja-väsé janädiñu rägätmikäm anusåtä yä sä rägänugocyate [bha.ra.si. 1.2.270] rägätmikä dvidhä sambandha-rüpä käma-rüpeti atra sambandha-rüpä-lakñaëam sambandha-rüpä govinde pitåtvädy-äbhimänitä [bha.ra.si. 1.2.288] iti atra pitåtvädy-abhimänitä pitåtvädy-abhimäna-kärya-rüpä svärasiké paramä mano-väkkäyäviñöatä ataù sambandhänugäyäà tad-anusäriëé sädhaka-rüpeëa siddha-rüpeëa ca sevä pratyekaà tridhä mänasé väciké käyikéti kämänugä-lakñaëam kämänugä bhavet tåñëä käma-rüpänugäminé sambhogecchä-mayé tat-tad-bhävecchätmeti sä dvidhä [bha.ra.si. 1.2.297-8] kåñëaà smaran janaà cäsya preñöhaà nija-saméhitam tat-tat-kathä-rataç cäsau kuryäd väsaà vraje sadä [bha.ra.si. 1.2.294] rägänugädhikäriëo lakñaëam

rägätmikäika-niñöhä ye vraja-väsi-janädayaù teñäà bhäväptaye lubdho bhaved aträdhikäravän [bha.ra.si. 1.2.291] atra bhävokta-lakñaëä rägätmikä asyä äçraya-viçeñakatvät lubdhair vätsalya-sakhyädau bhaktiù käryätra sädhakaiù vrajendra-subalädénäà bhäva-ceñöita-mudrayä [bha.ra.si. 1.2.306] atra bhäva-ceñöita-mudrayeti siddha-rüpeëa mänasé väciké käyiké sevä darçitä sädhakarüpeëa ca mänasé sevä darçitä ceñöita-mudrayeti sädhaka- rüpeëa väciké käyiké sevä darçitä tat-tad-bhävädi-mädhurye çrute dhér yad apekñate nätra çästraà na yuktià ca tal-lobhotpatti-lakñaëaà [bha.ra.si. 1.2.292] ity atra tat-tad-bhävädi-mädhurya ity aträdi-çabdäc ceñöitam ato bhäva-ceñöä-mädhurye çrute sati dhér bhäva-ceñöä-mädhuryaà yad apekñate kadedaà bhäva-mädhuryaà ceñöämädhuryaà ca mama bhaved iti kià ca, taträpekñaëe çästra-yuktià ca näpekñate tallobhotpatter lakñaëaà svarüpam atra bhäva-ceñöita-mädhurya iti jäta-lobhasya çré-kåñëa-tadbhakta-käruëyena sarvathä vraja-lokänusäraç cet tadä tasya siddha-rüpeëa mänasé väciké käyiké sevä darçitä sädhaka-rüpeëa ca mänasé sevä darçitä ceñöita-mädhurya iti punas tasya sädhaka-rüpeëa väciké käyiké sevä darçitä sädhaka-rüpeëa kriyamäëayor väcika-käyikasevayoù sädhaka-rüpeëa mänasyäm api seväyäà sad-bhävaù sva-gatam itivat manasäpariñvaìgaà kåtavän itivac ca atra vyatireka-pradarçanam yatra rägänaväptatvät pravåttir upajäyate çäsanenaiva çästrasya sä vaidhé bhaktir ucyate [bha.ra.si. 1.2.6] tåtéyä vyäkhyä sädhaka-rüpa-gatäntar-daçäyäà, yathä véëä-vaiëika-tulyatvaà siddha-sädhaka-rüpayoù yathä tayor vibhede pi gänayor ekatänatä tulya-svarüpatvaà ca tathä tad-rüpayor dvayoù bhede pi sevayoù sämyam eka-kälatvam eva ca yathä vaiëika-cittasthä géter véëäbhavä tathä sevä sädhaka-rüpasthä siddha-rüpe pravartate bhede yathä raso na syäd véëä-vaiëika-gänayoù tathä tat sevayor bhede vraja-bhävo na jäyate vaiëike mänasé gétir véëäyäà käyiké kvacit evaà kälädi-sämye pi mana äder bhidä kvacit kramo na läghaväl lakñyo véëä-vaiëika-gämyayoù kramo na läghaväl lakñyaù sevayor ubhayor api taöasthatänantarväntar-daçä sädhaka-rüpagä

tasyä atiçayäd antar-daçä syät siddha-rüpa-gä läghavaà viçeñaù kevalä bahu-käla-vyäpitve syäntar-daçä sthäyi-gatatve kaivalyena taträpi kevalänulomya-gatatvanaivaika-deça-vyäpitvät, kintu sämänye kevala-svarüpotkarñänulomyagata-bahu-käla-vyäpitve svarüpotkarña-pratilomya-gatau siddha-rüpa-gatäntar-daçäyä bahukäla-vyäpitvena sädhaka-rüpa-gatäntar-daçäyä bahu-käla-vyäpitvaà sämänyam vaiëikasthänéya-sädhaka-rüpasyäntar-bhüta-präpta-çré-kåñëädi-saìga-vraja-janänukäri-bhävanämaya-yathä-sthita-rüpatayäntar-bhüta-yathä-sthita-rüpäpräpta-çré-kåñëädi-saìga-vrajajanänukäri-bhävanä-mayatayä dvaividhyam asya bheda-dvayasyäväntaratvät pürvaà tantreëa vyäkhyä-trayam ity uktam atra pürvam äsaktau paramäsaktau bhäve ca etad dvaividhyam antar-daçäyäm api yathästhita-rüpasya loka-pratéyamäna-vyäpakatva-bhäväbhäväkhyäm vyäpakatve pratétiù präptaçré-kåñëädi-saìga-vraja-janänukäri-bhävanä-maya-rüpasya prathmäropät loko träropaka eva ataù sädhaka-rüpasya cäturvidhyam siddha-rüpasyaikavidhyam eva atra sadaiväntardaçä pürva-cäturvidhye krameëa bähya-daçäntar-bähya-daçä-pürväntar-daçä paräntar-daçä atra pürväntar-daçeti sthäyitvät bähya-daçäyäù prätétikatväc ca sädhaka-rüpa-siddha-rüpagatäntardaçayor vailakñaëyaà yathä-sthita-rüpa-yogäyogäbhyäm ataù sädhakarüpe ntardaçeti tat-präcüryät sädhaka-rüpe ntar-daçä-svékäraù antar-daçäà vinä rägänugänupapatteù atra prayogaù sädhaka-rüpe rägänugä-sädhaka-rüpeëa vraja-lokänusäritvät sädhakarüpeëa vraja-janänukäri-bhävanä-maya-rüpasyäropaù sädhaka-rüpe rägänugätaù ñadhakarüpe ntar-daçä sädhaka-rüpe vraja-janänukäri-bhävanä-maya-rüpasyäropaù ataù prathamasädhaka-rüpe bähya-daçä tat-präcuryäd eva siddha-rüpa-gatäntar-daçäyä bahu-käla-vyäpitvasvarüpotkarñayoù satoù sädhaka-rüpa-gatäntardaçäyäs tau syätäà taöasthatäyäs tu tau hräsaà präpnuyätäà pürvasyäs tau yathä yathä vardhayatäà parasyäs tau tathä tathä vardhayatäm taöasthäyäs tu tau tathä tathä hräsaà präpnuyätäà, tayos tathä tathä vailakñaëya-häniù sälakñaëya-präptiç ca bhavet ata eva premëi taöasthatäyäù samyaì-nivåttiù, tayoù samyagvailakñaëya-häniù samyak-sälakñaëya-präptiç ca antar-daçäyä adarçane pi tasyäù käryaà taöasthatäyäm etasyä abahu-käla-vyäpitve svarüpäpakarña-rüpaà tiñöhati evaà taöasthatäyä adarçane pi tasyäù käryam antardaçäyäm etasyä abahu-käla-vyäpitva-svarüpäpakarñatvaà tiñöhati pratyayädarçane pratyaya-käryam iva sädhakatva-hetu-yoga-taöasthatäyäm antardaçäyäs tat-svarüpäpakarñatvam eva käryam viçeñataù kämänugädhikäriëo lakñaëam çré-mürter mädhuréà prekñya tat-tal-léläà niçamya vä tad-bhäväkäëkñiëo ye syus teñu sädhanatänayoù [bha.ra.si. 1.2.300] atra tat-tal-léläm iti bhävopalakñaëaà tad-bhäveti ceñöitopalakñaëam aträpi tat-tad-bhävädimädhurya ity ädivad vyäkhyänusandheyä sambandhänugäyäà kämänugäyäm adhikäre jäte sati täv adhikäriëau prati pratyekam upadeçaù sevä sädhaka-rüpeëa siddha-rüpeëa cätra hi tad-bhäva-lipsunä käryä vraja-lokänusärataù [bha.ra.si. 1.2.295] iti

tad-bhäveti ceñöitopalakñaëaà ñaò-vidha-seväyäm apekñitatvät upadiñöa-sädhaka-rüpasiddha-rüpa-kriyamäëa-vraja-jana-viçeñänusäri-vyatireka-pradarçanam yatra rägänaväptatväd ity ädi riraàsäà suñöhu kurvan yo vidhi-märgeëa sevate kevalenaiva sa tadä mahiñétvam iyät pure [bha.ra.si. 1.2.303] itivat sarvathä vraja-lokänusäraù çré-nanda-nandana- çré-rüpa-gosvämi-pädädi-karuëäà vinä na syät, yathä kåñëa-tad-bhakta-käruëya-mätra-läbhaika-hetukä puñöi-märgatayä kaiçcid iyaà rägänugocyate [bha.ra.si. 1.2.309] äviñöatä-trayäbhävät taöasthaà rüpam ucyate aträviñöatä-trayaà svärasika-parama-mano-väk-käyäviñöatänäà mano-väk-käyair anusäratrayam käyiké väciké caiva mänasé ceti yä tridhä sevä taöastha-rüpeëa pratyekaà sä punas tridhä sva-puàstva-bhävanä-yuk-çré-kåñëaiçya-bhävanä yutä bhavanä-dvaya-yuk ceti naiti kämänugäìgatäm prathamä trividhä puàstva-bhävanetara-sämyataù änantaryät poñaëäc ca patet kämänugäà prati vraja-bhävetaränartha-nivåtty-ädikam anyataù sva-puàstva-bhävanä-yug ity atra puàstva-prädhänyäd eva kintu yathä-sthita-dehamätratvaà jïeyam evaà sambandhänugäm api jïeyam yasya sädhaka-rüpaà tu na taöasthät påthag bhavet tasya sädhaka-rüpaà syät taöasthaà rüpam eva hi rasanäyäà yathä vastu viçeña-dvaya-miçritä evam ekärtha-niñpatteù siddha-sädhaka-rüpayoù saàçleño hi yathä vastu viçeña-dvaya-pätrayoù evaà taöastha-rüpasya siddha-rüpasya sammataù taöasthenäpi rüpeëa na kuryät karma kutracit madiräsadåçaà tad dhi sännidhyät tasya doña-bhäk siddha-rüpasya bhävanämayatvät tatra rägänugaiva na tu rägätmikä sädhaka-rüpe tu rägänugä tatra bhävanämaya-rüpasyäropäd eva taöastha-rüpeëa rägänugä tatra bhävanämaya-rüpasyäropäbhävät taöasthatäyäm api rägänugä phala-rüpä niñöhädayo na viyanti yathä sädhana-viräme pi tat-phala-rüpaù premä na vyeti sädhaka-rüpe yadä niñöhädaya udayaà präpnuvanti tadä siddha-rüpe te udayaà präpnuvanti, tat tu véëä-vaiëikadåñöäntena darçitam eva sädhaka-rüpe premëi jäte sati bhävanämaya-rüpam eva jäta-prema sat säkñäd-rüpaà bhavati sädhaka-rüpam api siddhaà sat säkñäd-rüpeëa sahaikyaà präpnoti tadä tatra tatra rägätmikä çré-gurv-ädénäà tu siddha-rüpe sädhakäyamäna-rüpe ca

rägätmikaiva na tu rägänugä, yathä çré-rüpa-gosvämi-pädädénäà teñäà sädhaka-rüpe sädhakäyamänatvät svasya siddha-rüpe siddhäyamänatvät te siddhäù svayaà sädhakäù, anena bhävanä-maya-rüpasya satyatvam äyätam na tv anyam anämayasyeva mithyätvam anyathä tat-kåta-sädhakasya mithyätväpatteù kintu vyatireka-pradarana-gata-bhävanämayasyäsatyatve pi phaläntara-präpakatvam bhävanä-maya-pakñasya mayaöpratyayärthasyävästavatve pi bhävanä-rupa-prakåty-arthasya satyatvena tat-kåta-smaraëamähätmyät yadä çré-kåñëa-tad-bhakta-käruëya-läbhena mano-väk-käyaiù sarvathä vrajalokänusäro jäyate tadaiva çré-vrajendra-nandanena divya-sargädi-kartåtva-rüpäcitnya-çaktyä säpekñaëéya-bhävanä-maya-rüpaà nirméyetat kintu bhävanä-maya-rüpeëa çré-vraje sthitiù çré-vraja-loka-saìgaç ca çré-vrajendra-nandana-sevä ca çré-nanda-nandana-durghaöa-ghaöanarüpäcintya-çaktyä sampadyeta säpekñaëéya-bhävanä-maya-jana- bhävanä-maya-rüpe säkñädrüpe jäte sati çré-nanda-nandana-vraja-janaiù sahotpattika-sambandho pi çré-nanda-nandanadurghaöa-ghaöanä-rüpäcintya-çakti-viläsaù, bhävanä-maya-rüpasya satyatvaà mänasenopacäreëa [bha.ra.si. 1.2.182] ity ädi-padyasya öékäyäà drañöavyam yathä, kadäcin manasaiva ghåta-sahitaà paramännaà nirmäya sauvarëa-pätreëa tad-bhojanärtham utthäpya sthitas taptatayä sphurite tasmin praviñöam aìguñöha-yugalaà dagdhaà pratéyan hanta tad idaà duñöaà jätam iti duùkhena tad dhitvä samädhi-bhaìge pi jäte dagdhäìguñöhatayä bahir api péòito babhüva ity atra sphurita iti pratiyann iti gåhéta-sa-ghåta-paramänna-pätrasya taddhåta-sauvarëa-pätra-sthita-sa-ghåta-paramännasya bhävanä-mayatvam äyätam dagdhäìguñöhatayä bahiù péòito babhüveti bhävanä-mayasya tasya satyatvam äyätam anyathä paramänna-tatptatayäìguñöha-dagdhatvasyäsambhavät bahir dagdhäìguñöhatayä péòitatvena siddha-sädhaka-dehayo rasanäyäà vastu-dvayasyeva miçritä yätä ata eva siddharüpeëa yat karoti tat sädhaka-rüpe pracarati sädhaka-rüpeëa yat karoti tat siddha-rüpe pracarati tasmät siddha-sädhaka-rüpäkhyo vraja-lokänusära eva mano väk-käyaiù kartavya iti atra prayogaù bhävanä-mayaà taptaà paramännaà rüpaà ca satyaà dagdhäìguñöhatayä bahiù péòäyäù satyatvät ataù siddha-rüpasya bhävanämayatve pi vyühatvaà ahantäspadasyätmana aikyavidhyät mamatäspadasya deha-rüpasya sädhakarüpatva-siddha-rüpatväbhyäà dvaividhyäc ca tadä taöastha-rüpasya na vyühatvaà tamsin mamatäspadatvasya bädhitatvät harña-niñöhädikaà sarvaà siddha-rüpa-gataà hi tat patet sädhaka-rüpe nubhaviteko yatas tayoù véëä-vaiëika-tuylatvaà nätaù sarväàçatas tayoù vyühatväbhäva-bhäväkhyä mahaté siddha-rüpayoù ata eva kvacit siddha-rüpa-gatäntar-daçänantarä sädhaka-rüpa-gatäntar-daçä, sädhaka-rüpagatäntar-daçänantarä sädhaka-rüpa-gatäntar-daçä, sädhaka-rüpa-gatäntar-daçänantarä taöasthatä kvacit siddha-rüpa-gatäntar-daçänantarä sädhaka-rüpa-gatäntar-daçä, punas tadanantarä siddha-rüpa-gatäntar-daçä iti vraja-lokäù çrémad-rüpa-gosvämi-pädädayaù tadanusärataù sädhaka-rüpeëa sevä käryeti tantreëa vyäkhyäntaram anyat samam ataù çré-gurvädénäà sädhakäyamäna-rüpasyänusäraù sädhaka-rüpeëa kartavyo na tu taöasthäyamänarüpasya çré-rüpa-maïjary-ädiñu käma-rüpä bhaktir na tu sambhrama-préti-rüpä yathä muktä-cariteù sväbhilañita-paricaraëa-viçeña-läbhäya ca raìgamälä-prabhåtaya etäù paramapraëayi-sakhyo'pi paricärikä iva vyavaharanti ity atra raìgaëa-mälä raìgaëa-valléti çré-rüpamaïaryä dve nämané jïeye çré-govinda-lélämåte

äçcaryäà hariëä rädhä gäòham äliìgitä ciram tad-asaìgati-yuktäpi nivåtäsét sakhé-tatir (gla 10. iti våndä-praçnänantaraà nändimukhyä uttaram sakhyaù çré-rädhikäyä vraja-kumuda-vidhor hlädiné-näma-çakteù säräàça-prema-vallyäù kiçalaya-dala-puñpädi-tulyäù sva-tulyäù siktäyäà kåñëa-lélämåta-rasa-nicayair ullasantyäm amuñyäà jätolläsäù sva-sekäc chata-guëam adhikaà santi yat tan na citram (gla 10.16) çré-rüpa-maïjaryäyäù sadä bhävolläsänvayäù mad-éçä-näthatve vraja-vipina-candraà vrajavaneçvaréà tan-näthatve iti vacanät bhävolläsasya lakñaëam saïcäré syät samäno vä kåñëa-ratyäù suhåd-ratiù adhikä puñyamäëä ced bhävolläsä ratiù [bha.ra.si. 2.5.128] saïcäréti çré-kåñëa-rati-mülakatvät, tac ca çré-kåñëa-rateù svapakñatvädi-hetutvät atra bhävolläsaù sthäyé-viçeñaù kintu çré-kåñëa-rateù parärthatväbhävän näìgatvaà tad-viñayarasasyäìgitvam eva ata eva bhävolläsa-sthäyikaù çré-rädhikä-viñaya-raso ìgim eva na tu häsyädivad aìgé häsyädau rateù parärthatvät atra prayogaù çré-kåñëa-ratyäù puñyamäëät tato dhikäpi suhåd-ratis tato nädhikä çré-kåñëa-rateù samäyä api suhåd-rates tasyä vyabhicäritvät athodäharaëa-dig-darçanam çrér yat-padämbuja-rajaç cakame tulasyä labdhväpi vakñasi padaà kila bhåtya-juñöam yasyäù sva-vékñaëa-kåte 'nya-sura-prayäsas tadvad vayaà ca tava päda-rajaù prapannaù [bhä.pu. 10.29.37] ity asya padyasya prema-kåtotkarña-dåñöi-präptärtha-mätränusandhänena, mano-väk-käyaiù maïjary-ädi-pürvävasthäparävasthayor anusäreëa sädhaka-rüpeëa siddha-rüpeëa ca kämänugäyäà sevä ñaò-vidhä bhavati pratyekaà jïäna-präptärtha-mätränusandhänena sä ñaò-vidhä, pratéyamäne maïjaryädy-anusäre py ajäta-prematayä sädhakatve vaidhy eva bhavati yathä vädakä-citta-sthä gétis tan-mukha-niùsåtä tat-kartå-saìgatä véëä-sambhavä yugapad bhavet evaà sädhaka-citta-sthä sevä tan-mukha-niùsåtä tat-kartå-saìgatä siddha-rüpa-cittädi-sambhavä tatra jïäna-präptärthaù spañöaù premotkarña-dåñöi-präptärtho, yathä--yat-padämbuja-rajo yasya näräyaëasya padämbuja-rajaù çréç cakame tadvat taveti, tasmän nandätmajo yaà te näräyaëa-samo guëaiù [bhä.pu. 10.] ity uktatvät sa iva yas tvaà tasya tava päda-rajo vayaà prapannä iti

yathä-sthita-dehenärtha-dvayäsvädanaà taöastha-rüpeëa, tat tu mänasa-väcika-käyikatayä pratyekaà tridhä stré-puàstva-bhävanä-yogäyogäbhyäà punas tat-pratyekaà dvidhä atra sva-puàstva-bhävanäà vinä yathä-sthita-rüpeëa mano-väk-käyais trividha-parärthäsvädanaà kaimutyena kämänugäà pratyäpated iti tat trividha-bhedäsvékäräd bhedänäà dvädaçatve pi navatvam iti çré-mahäprabhor bhäva-varëau çré-rädhikä-bhäva-varëäbhyäà sahaikékåtya tasya svarüpaà çré-nanda-nandana-svarüpaëaikékåtyokta-lakñaëa-sädhaka-rüpopayuktadaçäyäà tat-tad-ekékaraëänusandhäna-valitaà tasya léläsvädanam ukta-lakñaëa-sädhakarüpeëa tasmin äsvädane veçätiçayäd antar-daçäyäà satyäà tat-tad-ekékaraëänusandhänarahitaà tat çré-kåñëa-léläsvädana-gata-bhävanä-maya-siddha-rüpeëa atra taöastha-svarüpaà nästy eva çacésünuà nandéçvara-pati-sutatve iti nanda-nandanasyaiva vidheyatvät yathä çrénanda-nandanasya prakäça-dvaividhyäbhäve pi çré-gaura-vidhutvam evaà çré-rüpa-maïjaryädénäà prakäça-dvaividhyäbhäve pi çrémad-rüpa-gosvämy-äditvam evam anya-maïjaryädénäà prakäça-dvaividhyäbhäve pi çrémad-rüpa-gosvämy-ädy-anugatatvam ata eva çré-gurvädénäà prakäça-dvaividhyäbhäve pi çrémad-rüpa-gosvämy-ädénäm anugatatayä saìgitvam ata eva çré-nanda-nandanädénäà çré-gaura-vidhv-ädénäà ca präptiù sama-kälä sama-rüpä ca atra prakäça-dvaividhyäbhäva-svékäraù prakäça-parama-vaiçiñöhäpekñayä sä ca sarvathä bhedäbhäväpekñayä, prakäça-dhäma-parikara-samaya-lélädi-gata-bhedänäà madhye bhedasyaikatarasya svékäraù atra tu teñäà madhye tasyaikatarasyäpy asvékära iti paramavaiçiñöyaà sa ca sarveñäà teñäà yugapat prakäça-svékäräya prakäçasyäcintyatvam parkäçadvaividhyäbhäve pi çré-gauräìga-vidhutvädikasyaitasyäcintyäcintyatvaà tac ca kali-yugapävanatvädinä parama-käruëyädhikye pi präkaöye hetu-traya-sad-bhävena çré-rädhikä-bhävavarëa-svékära-parama-sattäyäm api ata eva tad-ubhaya-miçreëa sitä-miçraëena ghanävartapayasa iva léläyä mädhurya-vaiçiñöye pi siddha-rüpa-sädhaka-rüpa-gata-kämänugäyäs tadubhaya-påthag-bhävesatisädhaka-rüpa-gatäyäs tasyäs tad-ubhaya-déptatve pi samayädibhedäbhäväd iti vaidhé-bhakta-sädhaka-rüpäcaraëaà tat-sälakñaëya-pratéyamänarägänugä-bhakta-taöastha-rüpäcaraëayor vailakñaëyaà vraja-lokänusäraà vinä çästraçäsanena lobhena väsväbhéñöa-sädhakatvena taöastha-rüpa-sähityäbhävena ca yat kriyate tat pürvam, vraja-lokänusäraà vinä çästra-çäsana-lobhau ca vinä sväbhéñöäsädhakatvena sädhaka-rüpa-sähityäbhävna ca yat kriyate tat param çästrasya çäsanenaivety avakäro vrajalokänusäraà vinä lobhasya çästra-çäsane pravartakatvät çästra-çäsana-vrajalokänusäränapekñäcaraëasyämärgatväc ca vaidhé-rägänugä ca märgau lobhena karmäcaraëena tad-bhaktir yathä bhavet lobhena vaidhy-äcaraëe na sä rägänugä tatheti äveçaà mänasaà brüte väcika-käyiko hi saù yathä vaiëika-citta-sthäà gétià véëäbhavä hi sä ato mänasa äveçe sädhakatvam abädhitam ayoge pi hi sännidhyam uttamädhamayor mithaù svakäryotpädya vaçayaà syät siddha-rüpa-taöasthayoù atra prayogaù ayoge pi taöasthatä sva-käryotpädikä siddha-rüpa-gatäntar-daçä paricched yat yogät sädhakaà rüpaà täöasthyaà sükñmam eva tat liìgaà jévam iväbhävaà taj jahäti na tat kvacit vande çré-kåñëa-premäëaà yasyoddämana-mätrataù

täöasthyaà nidhanaà yäti tamaù süryodaye yathä iti tantreëa vyäkhyäntaraà präpta-çré-kåñëädi-saìga-vraja-janänukäri-bhävanä-maya-rüpasya yathä-sthita-deha-yogäyogäbhyäà sädhaka-rüpatva-siddha-rüpatve ubhäbhyäà sevä dvidhä pürvä pareti sädhaka-rüpa-gata-bähyäntar-bähyärdha-bähya-daçayoù pürvä sädhaka-rüpagatäntar-daçäyäà parä pürvä sama-rüpäpy asamakälä parä sama-kälä ca pürvasyäà bhävanä-maya-rüpasya yathä-sthita-dehe ntarbhütatvam iti vailakñaëyam atra sädhaka-rüpasiddha-rüpagata-sevayoù sama-rüpatvät jhaöiti siddha-rüpa-gata-seväpätena sädhaka-rüpagata-seväyäù präbalya-bhävenärdha-bähya-daçäyäù sthäyitve py ärope bähya-daça-sad-bhävät parasyäà yathä-sthita-dehasya bhävanä-maya-rüpe ntarbhütatvam parasyäm eva sädhakarüpa siddha-rüpayor vaiëikya-véëä-tulyatvam iti atra vivakñita-sädhanäàçanopäde tat pürvaà na darçitam iti atra siddha-sädhaka-rüpa-gatarägänugä tridhä darçitä lobham ärabhyärucià bähyärdha-bähya-daçayor asama-rüpäsamakäÿä ca äsaktim ärabhyäbhävam antar-daçäyäà sama-rüpä sama-kälä cety anyä lobham äarbhyäbhävaà bähyärdha-bähya-daçäntar-daçäsv asama-kälä sama-rüpä cety anyä siddhasädhaka-rüpayor atra véëä-vaiëika-tulyatvaà nästi lobham ärabhya rucir bähyärdha-bähyadaçayoù sama-rüpäpy asama-kälä cäçaktim ärabhyäbhäväntar-daçäyäà sama-rüpä sama-kälä cety anyeti samaïjasänurägä vaidhé-kämänugäto bhinnatayä rägänaväptatvena patir eva guruù stréëäm ity ädi samaïjasägata-çästra-çäsana-pravåttyä yatra rägänaväptatvät pravåttir upajäyate çäsanenaiva çästrasya sä vaidhé bhaktir ucyate [bha.ra.si. 1.2.6] ity ukta-vaidhé-lakñaëa-vyäpteù samaïjasänugäyäù kämänugäto bhinnatä sä kämarüpä sambhoga-tåñëäà yä nayati svatäm yad asyäà kåñëa-saukhyärtham eva kevalam udyamaù [bha.ra.si. 1.2.283] ity ukta-lakñaëa-käma-rüpäyäù samarthäpara-paryäyatvät tac ca kaàcid viçeñam äyantyä sambhogecchä yayäbhitaù ratyä tädätmyam äpannä sä samartheti bhaëyate [u.né. 14.52] sarvädbhuta-viläsormi-camatkära-kara-çriyaù sambhogecchä-viçeño syä rater jätu na bhidyate [u.né. 14.55] ity ukta-lakñaëa-samarthä-sälakñaëyäd iti çré-narottama-pädäbjaà sphuratäà hådi me sadä tac-chédhu-matta-kñud-bhåìgair janaiù saìgo stu me niçam iti rägänugä-vivåtau pürvärdham --o)0(o--

dvitéyärdham mano-väk-käya-sambandhät sevaikaiva tridhä bhavet mänasé väciké caiva käyikéti vicärataù yathä sädhaka-rüpeëa mänasé väciké käyikéti tridhä sevä (cäöu-puñpäïjali 21) kadä bimboñöhi tämbülaà mayä tava mukhämbuje arpyamäëaà vrajädhéça-sünur äcchidya bhokñyate 1 siddha-rüpeëa mänasé väciké käyikéti tridhä sevä, yathä (vi.ku. 28) yä te kaïculir atra sundari mayä vakñojayor arpitä çyämäcchädana-kämyayä kila na säsatyeti vijïäyatäm kintu svämini kåñëa eva sahasä tat täm aväpya svayaà präëebhyo py adhikaà svakaà nidhi-yugaà saàgopayaty eva hi 2 taöastha-rüpeëa sva-puàstva-bhävanäyä yogena mänasé väciké käyikéti tridhä sevä, yathä vicitra-paträìkura-çäli-bälästanäntaraà yämi vanäntaraà vä apäsya våndävana-päda-läsyam upäsyam anyatra vilokayämi 3 taöastha-rüpeëa sva-puàstva-bhävanäyä ayogena mänasé väciké käyikéti tridhä sevä, yathä (kärpaëya-païjikä, 44) yathä våndävane jantur anarho py eña väsyate tayaiva kåpayä näthau siddhià kurutam épsitam 4 taöastha-rüpeëa çré-kåñëe aiçya-bhävanäyä yogena mänasé väciké käyikéti tridhä sevä, yathä (vraja-viläsa 5) vaikuëöhäd api sodarätmaja-våtä dväravaté sä priyä yatra çré-çata-nindi-paööa-mahiñé-våndaiù prabhuù khelati prema-kñetram asau tato pi mathurä çreñöhä harer janmato yatra çré-vraja eva räjatitaräà täm eva nityaà bhaje 5 taöastha-rüpeëa sva-puàstva-bhävanä- çré-kåñëaiçya-bhävanäyogena mänasé väciké käyikéti tridhä sevä, yathä (utkalikä-vallaré 66) prapadya bhavadéyatäà kalita-nirmala-premabhir mahadbhir api kämyate kim api yatra tärëaà januù kåtätra kujaner api vraja-vane sthitir me yayä

kåpäà kåpaëa-gäminéà sadasi naumi täm eva väm 6 aiçya-bhävanayä pürvä vaidhya-sevä matä hi ñaö iñöa-sampädakatvena kåtä vaidhyä dviñaö paräù 7 äsvañöhädaça-vaidhéñu trika-ñaökaà vicäryate trikäëäà tåtéyädénäm ekenäpi madhoù purém 8 äkhyä-dvitéyayor aikatareëa dvärakäm iyät trikayoù çabalenäpi kià tåtéyädibhiù punaù 9 miçritena trikaiù kåñëa-vaikuëöhaà kevalät tu taiù kià punar miçritädau tu dvitéyädya-trika-dvayät 10 lokäpekñä-kåtaà yat tac-chästra-çäsana-malakam yad-açästréya-kåd-lokäpekñä naiva prajäyate 11 abhävaà sädhakatvena vyühatvaà rüpayor dvayoù jäte premni prakäçatvaà siddhatvena tayor bhavet 12 bhävanä-maya-rüpasya dvidhä yogo nigadyate yathä-sthitena dehena tat-sphürtyäropa-yugmataù 13 yathä-sthitasya dehasya sphürtäv asama-rüpayoù bädhitaà sädhakaà rüpaà nahi syät sevayoù kvacit 14 ärope ced bähya-daçä tadä sphürtau daçä-trayam ärope rdha-bähya-daçä cet tad-ädi-dvayaà tadä 15 sphürtävantar-daçärope cet sphürtau saiva syät tadä sphürtiù syät siddha-rüpeëa pravåttäv api sevane 16 ärope yä daçä yasya sthäyiné tasya sä daçä prätilomyena vijïeyä hetoù pätät taöasthatä 17 sthäyi-daçä-taöasthatayor madhye anya-daçä-sad-bhäve pi läghavän na tad-vivakñä bähyärdha-bähya-daçayor aväntara-bheda-sad-bhäve pi na tad-vivakñä prasiddhäbhävät siddha-rüpa-kåtä sevä mänasyäà tad-abhävataù äçrayasya vinäbhävät seväyäà sädhake patet 18 rüpe candrädivad daghni dvärakädi-pada-pradä sarvathä vraja-lokänusärasya vyatirekataù 19 iti avasthä dehädikaà bhävanä-mayaà sarvaà mithyä-bhütam jévasya tasminn adhyäso nästi yathänyasyävasthä dehädike ato bhimäno pi tasmin nästi yathänyasyävasthä dehädike yadi bhävanä-mayé avasthä satyä tadä bhävanä-maya-dehaù kathaà na satyaù yadi bhävanämayyäm avasthäyäm adhyäso bhimänaç ca jäyate tadä bhävanä-maye dehe sa ca kathaà na jäyate yadi svapna-manorathayor manomaye pi deha äveçajäbhimäna iva bhävanä-mayyäm avasthäyäm äveçajäbhimäno jäyate, tadä sa eva bhävanä-maya-dehe kathaà na jäyate yadi bhävanä-mayyä avasthäyäù satyatvenätmänvayas tadä bhävanä-maya-dehasyäpi kathaà na tena tad-anvayaù iti sva-puàstva-bhävanä-yogäyogäbhyäà taöastha-rüpeëa pürväyäù ñaòvidhä sevä, tayä siddha-rüpe bhimänasyotkarñe sädhyate taöastha-rüpeëa paräyäù ñaò-vidhä sevä, tayä yathä-sthita-dehe bädhitäbhimänasya näçaù sädhyate pürväbhimänaç cic-chakti-

våtti-rüpaù paro bhimäno mäyä-våtti-rüpaù pürvasya sädhakatvät parasya näçyatvät ataç ca sädhüktaà patet kämänugäà pratéti vraja-bhävetaränartha-nivåtty-ädikam anyat iti ca atra prayogaù siddha-rüpam ätmavat trividha-sevä sampäditatvät siddha-sädhaka-gata ätmä ekaù siddha-rüpa-gata-harñädeù sädhaka-rüpe udayät abhimänaù siddha-sädhakarüpa-gata ekaù ätmanas tad-ubhayänvayät ärope sädhake rüpe siddha-rüpa-gatasya hi abhimänasya vijïeyaù prakäço na bhidä tataù 20 cätuñpädikatä tasyänyathätvena na sidhyate 21 atha taöastha-rüpa-gata-vicäraù ätmä dehät påthag-bhüto våkñät pakñé yathä bhavet abhävam abhimäno smin bädhito py ätmano bhavet 22 yo syä sphürtau pralénaù syät sphürtäv udbuddhatäà vrajet abhimäno tra yävat syäd deho yaà tävad ätmanaù 23 tasmäd anena dehena nänyat kuryät kadäcana rägänugä poñakäd vai siddhänta-kathanäd itaù 24 iti täöasthyaà dvidhä sthülaà sükñmam iti tad dvividhaà, punaù pratyekaà tridhä båhanmadhyama-laghv iti bähya-daçäyäà sädhaka-rüpe sükñmaà täöasthyaà båhat taöastha-rüpe sthülaà täöasthyaà båhat antar-bähya-daçäyäà sädhaka-rüpe sükñmaà täöasthyaà madhyamaà taöastha-rüpe sthülaà täöasthyaà madhyamam antar-daçäyäà sükñmaà sädhaka-rüpe taöastha-rüpe sthülaà täöasthyaà laghu abhimänas tridhä båhan madhyamo laghur iti bähya-daçäyäà satyäà siddha-rüpe bhimäno laghuù taöastha-rüpe bhimäno båhat ardha-bähya-daçäyäà siddha-rüpe bhimäno madhyamaù taöastha-rüpe bhimäno madhyamaù, antar-daçäyäà siddha-rüpe bhimäno båhat, taöastha-rüpe bhimäno laghuù kevaläntar-daçäyaà siddha-rüpe bhimäno tibåhat evaà sädhaka-rüpe bhimänaç cic-chakti-våtti-rüpaù sa ca bähya-daçädiñu siddha-rüpa iva laghv-ädirüpaù kevala-bähya-daçäyäà yathä-sthita-dehe bhimäno tibåhat sthäyiné daçä cet kaniñöhä tadänyä daçä kaniñöhä sthäyiné daçä cen madhyamä tadänyä daçä madhyamä, sthäyiné ced uttamä tadänyä daçottamä abhimänayoù präkåtatväpräkåtatväbhyäà taöastha-rüpasya sädhaka-rüpaà nävasthä kintu dehäntaram yathä käïcanatäà yäti käàsyaà rasa-vidhänataù tathä dékñä-vidhänena dvijatvaà jäyate nåëäm 26 iti vacanäd vaiñëava-mantra-grahaëena dehäntaraà syän na tu pürva-dehasya mådo ghaöa iva dehasya bälyädir ivävasthä anyathä varëäçrama-sattvena tat-tad-dharmädhikäräd ata eva tadakaraëe pratyaväyäpätäc ca yathä sädhaka-rüpeëa kriyamäëä sevä anyair janair yathä-sthitadehena kriyamäëä pratéyate tathä varëäçrama-rahitena dehena kriyamäëä sevä anyair janair varëäçramavatä dehena kriyamäëä pratéyata iti sädhaka-rüpa-yathä-sthita-dehayor dvayor apy anvaya-siddhatvam yathä lobha-sad-bhävenädhikäritva-sattve pi bhävanä-mayadehäropäpagamät sädhaka-rüpaà punas taöasthatayä punar dehäntaratäà präpnoti tathä

çraddhä sad-bhävenädhikäritva-sattve pi punar varëäçrama-dharmäcaraëäd gåhéta-bhagavanmanträdir api dehaù punar dehäntaratäà präpnoti ata eva sädhaka-rüpa#ta-cittädi påthak yathaikädaçe guëeñv äviçate ceto guëäç cetasi ca prajäù jévasya deha ubhayaà guëäç ceto mad-ätmanaù 27 guëeñu cäviçac cittam abhékñëaà guëa-sevayä guëäç ca citta-prabhavä mad-rüpa ubhayaà tyajet 28 [bhä.pu. 11.13.25-6] ity atra cittädeças tyäjyatvena varëitatväc ca çästréyaà karma çästréyä vaidhé rägänugä tathä karmädhikäré çästréya-kartä tat-karaëe yathä 29 vaidha-bhakty-adhikäré tat kåtau çästréya-kåd yathä rägänugädhikäré tat kåtau çästréyakåt tathä 30 rägänugäyäù prabheda-rüpatvät sambandhänugä-kämänuge çästréye yathä sambandhänugä akaraëe kämänugä-bhakto çästréya-kån na bhavati, yathä kämänugäyä akaraëe sambandhänugä-bhakto çästréya-kån bhavati, tathä vaidha-bhakty-akaraëe rägänugäbhakto çästréya-kån na bhavati ata eva api tyaktvä lakñmé-pati-ratim ito vyoma-nayaném iti adhikäré na lubdhaç ced bhaktir rägänugä bhavet bhakté rägänugä na syät lubdhaç ced adhikäravän vraja-bhävas tadä na syät tad-dvaye sati syät sa hi 31 ata eva sve sve dhikära ity ädi rägänugäyäù çästréyatvam çästréyäyäs trividhäyä bhakteù prabheda-rüpäyäù sädhana-bhakteù prabheda-rüpatvät lakñaëa-vyatirekeëa vaidha-bhakty-adhikärëaù lobhaù sädhana-go rägänugädhikäriëo bhavet 32 bhävanä-maya-rüpasyäropeëäkñipyate balät deça-kälädigäropaù sva-siddhy-arthaà suniçcitam 33 bhävanä-maya-rüpeëäropyamäëena mänasé seväyäà kriyate tasyäà kuëòa-väsädi siddhyati 34 prema-bähya-daçä siddha-rüpe yä sthäyiné nahi jäte premni sthäyiné sä kevaläntar-daçä matä 35 yathä prétädi-rase nya-rasänubhäva-sädhäraëä anubhäväù sthäyi-vaiçiñöyaà jïäpikäù santaù sva-vaiçiñöyaà jïäpayanti anyathä teñäm anubhävatvaà na sidhyati evaà çravaëotkértanädéni vaidha-bhakty-uditäni tu yäny aìgäni ca täny atra vijïeyäni manéñibhiù 36 [bha.ra.si. 1.2.296] ity atra çravaëotkértanädéni rägänugätva-rüpa-vaiçiñöyaà rägänugätva-rüpa-vaiçiñöyaà jïäpakäni santi sva-vaiçiñöyaà jïäpayanti anyathä teñäà rägänugäìgitä na sidhyati

rägänugä-gata-çravaëotkértanädiñu teñäà vaidha-bhakti-gata-çravaëotkértanädénäà sädhäraëyaà yäny adhikäriëo lubdhatvena vaidha-bhakty-uditäni tu karma-vaidha-bhaktivyatireka-siddhaà na yathä mantratas tantrata ity ädi vaidha-bhaktiù vyatireka-siddhä yathä tävat karmäëéty ädi vaidha-bhaktir na rägänugä-vyatireka-siddhä, yathä çravaëotkértanädéni vaidha-bhakty-uditäni tu ity ädi etat tu yatra rägänuaväptatväd ity ädeù atra yatreti sämänyatayä nirdeço vaidha-bhakteù rägänugä-vyatirekäsiddhatvät rägänugävyatireka-siddhä yathä sevä-sädhaka-rüpeëety ädi etat tu rägätmikäm anusåtä ity ädeù atra rägätmikäm anusåteti viçeñatayä nirdeço rägänugäyä vaidhé-bhakti-vyatireka-siddhatvät tac ca sämänya-nirdeçato viçeña-nirdeçasya balavattvät rägänugäyäù yatra pravåttir lobhena bhakté rägänugä-lakñaëä ced abhaviñyat tadä vaidha-bhakti-vyatireka-siddhä hi sä ity evaà näbhaviñyad iti çrutyä cätränumänena yat pratyakñaà virudhyate aitihyaà ca kvacit tatra bhävo jïeyaù subuddhibhiù 37 puräëe çrüyate pädme kaçcit kuru-puré-sthitaù nanda-sünor adhiñöhänaà tatra putratayä bhajan 38 näradasyopadeçena siddho bhüd våddha-vardhakir 39 ity atra tatreti nanda-sünor adhiñöhänam iti ca sädhaka-rüpam äyätam putratayeti tatra vardhakau çré-vrajeçvaryä bhävänukaraëam äyätam bhajann iti tatra vrajeçvaryäç ceñöänukaraëam äyätam ädyäà tatra vardhakitvänupayuktatväd gopa-jätitväropa äkñipyate anena pürvasyäà ca tatra bhävanä-mayyäù çré-vrajeçvaryä anurägäyäguëädehäropa äkñipyate bhäva-kriyä-jätiguëa-dravyänukaraëänäà paraspara-säpekñatvät näradasyopadeçeneti asya näradasya siddhatväd eva vardhako lobho jätaù tenädhikäritvam äyätam avékñyätmeçvaréà käcid våndävana-maheçvarém tat-padämbhoja-mätraika-gatir däsyati kätarä 40 patitä tat-saras-tére rudaty ära-raväkulam tac-chré-vaktrekñaëäväptyai nämäny etäni saàjagau 41 ity atra patitä tat-saras-tére iti däséti ca sädhakäyamänatvena sädhaka-rüpam äyätam yäte kaïculir ity atra yä kevaläntar-daçä tasyä abhävät parityaktaù preyo-jana-samudayair ity atra yä kevalabähya-daçä tasyä abhäväc ca kevala-bähya-daçänäà prema-sännidhya-kevaläntar-daçäsännidhya-svarüpäpakarña-käla-svalpatvädhikyädinottamatvädi kevaläntar-daçänäà premasännidhya-prätilomya-gata-kevala-bähya-daçä düratva-svarüpotkarña-bahu-kälavyäpitvädhikyädinottamatvädi äropita-bähya-daçärdha-bähya-daçäntar-daçä-gatäntardaçänäà prema-sännidhya-kevaläntar-daçä-sännidhya-svarüpotkarña-bahu-kälavyäpitvädhikyädinottamatvädi sphürti-gata-bähyärdha-bähya-daçäntardaçä-gatäntardaçänäà prema-sännidhya-kevaläntar-daçä-sännidhya-kälälpatvädinottamatvädi vyäkhyä riraàsäm ity ädi padyasyätra subuddhibhiù sandehocchittaye dåçyä çré-mukunda-vinirmitä 42 sä vyäkhyä, yathä riraàsäà çré-nandanandana-sukhärthaà ramaëecchäà suñöhu kurvann ity anena siddha-rüpeëa rägänugayä vraje sevä suñöhu darçitä vidhi-märgeëeti sädhaka-

rüpeëa vaidha-bhaktyeti kevaleneti rägänugä-miçreëa cet tadä mathuräyäà mahiñétvam iti bhävaù abhiläñe saty api yathocita-sädhanennaiva tat-präptir iti darçitam yad-väïchayä çrér lalanäcarat tapo vihäya kämän suciraà dhåta-vratä [bhä.pu. 10.16.36] iti väïchanti yad bhava-bhiyo munayo vayaà ca [bhä.pu. 10.47.58] ity ädibhis tad-väïchäyäà satyäm api tadapräptiù sädhana-vaiñamyäd eva iti atra riraàsäà kurvann ity adhikäriëo lubdhatvam äyätam suñöhu vraja-lokänusäraà yathä syäd iti vaidha-bhaktyety atra vaidha-bhaktyä sevä darçiteva pürveëänvayaù mathuräyäà mahiñétvam ity asya yäd iti çloka-gata-kriyayänvayaù kevalena vidhi-märgeëeti rägänugämiçreëa vidhi-märgeëeti vyatirekau vinä çré-vraja-präptir darçitä etäbhyäà vyatirekäbhyäà suñöhv ity asya vyatirekeëa cagoloka-präptiù sücitä pürvaà likhitatvät punar-ukti-bhiyä na darçitä aträdhiära-gata-vyatirekasyävivakñeti sa na darçita iti rägänugä-vivåtir yä kåtä pürvaà punar mayä tasyäù pravaktaye kiàcit tad-vyäkhyänam anuñöhitam iti 43 çré-mukunda-kåte çrémad-rüpa-granthärtha-niçcaye matir yat kåpayä me sa çré-kåñëa-caraëau gatiù 44 taöastha-rüpe bhimäno präkåto na vyatireka-siddhaù, bädhita-präkåtäbhimänänvayät sädhaka-rüpe bhimäno präkåto pi na vyatireka-siddhaù, bädhitäpräkåtäbhimänänvayät abhimänasya bädhitatvädi viñayasya bädhitatvädeù siddha-rüpe bhimäno präkåto vyatirekasiddhaù, bädhitäpräkåtäbhimänänvayäbhävät kevala-bähya-daçäyäà, bädhita-präkåtabädhitäpräkåta-rüpäväntara-bheda-dvaya-viçiñöa-yathä-sthita-rüpa-gatäbhimänaç cätuñpädikaù bädhita-präkåtäbhimäna-viñayäsphürteù bähya-daçäyäà bädhita-präkåtäbhimäna-viñayäsphüraëäd bädhitäpräkåtäbhimänäs tripädätmä ardha- bähya-daçäyäà tasmäd evaà pürvataù svalpatväc ca bädhitäpräkåtäbhimäno dvipädätmä antar-daçäyäà tasmäd evaà pürvataù svalpatväc ca bädhita-präkåtäpräkåtäbhimänaù pädätmä bähya-daçäyäà bädhitäpräkåtäbhimänasya bähulyäd abädhitäpräkåtäbhimänaviçeñasyälpatvam ardha-bähya-daçäyäà bädhitäpräkåtäbhimänasya madhyamatväd abädhitäpräkåtäbhimäna-viçeñasya bähulyam sattvasya bädhitatve çuddha-sattvasya prädhänyam çuddha-sattvasya bädhitatve çuddhasattva-viçeñasya prädhänyam ataeva çuddha-sattva-prädhänyena taöastha-svarüpam çuddhasattva-viçeñasya prädhänye sädhakatvam kevala-çuddha-sattva-viçeña-rüpatvena siddharüpam ata eva sthülaà taöasthaà bädhitaà präkåtaà sükñmaà täöasthyaà yathä sädhakarüpaà kvacin na jahäti tathä bädhi-sthülaà täöasthyaà taöastha-rüpaà kvacin na jahäti ata eva taöastha-rüpe bhimänasya präkåtatvam apräkåtatäbädhitabhimänäàçä vivakñayä kintu taöastha-rüpaà svarëa-sthänéyam sparça-maëi-sthänéyäbädhitäpräkåtäbhimäna-yogät sädhaka-rüpaà ratna-sthänéyam tato py adhikäbädhitä präkåtäbhimäna-viçeña-yogät taöastha-rüpe bädhitäbhimänäàça-sad-bhavän na sadä svarüpa-sampräptatva-rüpa-guëäàçaù, yathä

ye satya-väkya ity ädyä hrémän ity antimä guëäù proktäù kåñëe sya bhakteñu te vijïeyä manéñibhiù 45 sädhaka-rüpe tat-tad-aàçäbhävät tad-aàça-sad-bhävaù yathä buddhis tad äçrayety atra buddhes tad-äçrayatvam bädhita-präkåtäbhimäna-viñayäsphürteù abhimänasya bädhitvenaiva täöasthasya bädhitatvam abhimänasya präkåtatvenaiva täöasthyasya bädhitatvam abhimänasya präkåtatvenaiva täöasthasya präkåtatvam abädhita-sükñma-täöasthya-bädhitasthüla- täöasthya-samparkeëeva sthüla-çabda-väcyam daçä catuñöayaà cet syät sphürtyäropau vinä kvacit bähyädi-bädhita-rüpaà taöasthaà na tadä bhavet rägänugätaöastha-lakñaëaà rägänugädhikäri-lakñaëa-gatam rägänugä-svarüpa-lakñaëaà rägänugälakñaëa-gatam vaidha-bhaktaù svarüpa-lakñaëaà sämänya-sädhana-bhakti-gatam vaidha-bhakteù taöasthalakñaëaà vaidha-bhakty-adhikäri-lakñaëa-gatam vaidha-bhakti-lakñaëe tu tat-tad-anuvädamätram svarüpa-lakñaëa-taöastha-lakñaëe mithaù säpekñe yathänyäbhiläñitety atra sämänyottama-bhakter vidheyatvät svarüpa-lakñaëa-taöastha-lakñaëe mithaù säpekñe vaidhé-rägänuge vidheye vaidhé-rägänugayos taöastha-lakñaëa-viparyaye vaidhé svarüpaà na tyajati anvaya-siddhatvät rägänugä ca rägänugä nahéti svarüpaà hitvä äbhäsatvaà präpnoti vyatireka-siddhatvät yathä sämänyottama-bhaktes taöastha-lakñaëänyathätve bhaktir nahéti svarüpaà vihäya äbhäsatvaà präpnoti vyatireka-siddhatvät yathä sämänyottama-bhakter vyatireka-siddhatvät sämänyottama-bhakteù svarüpa-lakñaëa-sad-bhäve pi taöasthalakñaëäbhävena tat prabheda-rüpasya bhävasya mumukñu-prabhåténäà ced bhaved eñä ratir nahi iti svarüpa-tyägenäbhäsatvam evaà sämänyottama-bhakter vyatireka-siddhatvät sämänyottama-bhakteù svarüpa-lakñaëa-sad-bhäve pi taöastha-lakñaëäbhävena tat-prabhedarüpäyäù sädhana-bhakter mumukñu-prabhåténäà ced bhaved eñä sädhana-bhaktir nahéti svarüpa-tyägenäbhäsatvaà nyäyyam ata eva sämänya-bhakter uttameti viçeñaëopädänaà taöastha-lakñaëäbhäva-präptäbhäsatväpekñayä bhaktir uttamä bhaktyäbhäso nuttama iti anyathä sarvopädhéti padya-gata-vidheyärtha-tulyatäbhävenäsya padasyäprämäëyäpatteù pürvaà rägänugä-lakñaëaà sphuöatvätiçayärtahà vaidha-bhakter eka-deça-pradarçanena vyatireka-siddhatvam aìgékåtya yatra rägänaväptatvät [bha.ra.si. 1.2.6] ity atra rägaçabdasya vyäkhyä-viçeño darçitaù paçcäd rägänugä-vyätireka-siddhatva-niñpattaye vaidhabhakteù samyaktayä pradarçanena tasyänvaya-siddhatvaà pradarçya vyäkhyä-viçeño darçitaù sa ca rägäl lobhäd iti yadä vaidhé rägänugätaù svarüpa-lakñaëa-taöastha-lakñaëäbhyäà bhinnaù, tadä vyatireka-siddhä yadä svarüpa-lakñaëena vä taöastha-lakñaëena väbhinnä tadänvaya-siddhä ata eva vaidha-bhakeù påthaktvaà säìghätikaà cäyätam sarvopädhi ity ädau vaidha-bhakteù kim uta rägänugä-bhakter jïäna-karma-vyatireka-siddhatvam kåñëaà smaran ity ädau nija-saméhitam kåñëa-preñöha-janänya-smaraëa-kértana-çravaëäni çrévrajetara-sthäna-väsaç ca taöastha-rüpeëety äyätaù tena rägänugäyä vaidhé-vyatirekasiddhatvam äyätam yä te kaïculir ity ädau kevaläntar-daçäyäà yathä-sthita-dehasphürtyäbhävena siddha-rüpasya tad-vyatireka-siddhatvam kià ca, éçvare tad-adhéneñv ity ädau taöastha-rüpa-gata-bädhitäbhimänäàça-sädhaka-rüpa-gata-bädhitäbhimänäàça-sadbhävenänvya-siddhatvät sädhaka-bhaktatvam sarva-bhüteñv ity ädau tat-tad-aàçäbhävena

vyatireka-siddhatvät siddha-bhaktatvaà pürvatra tad-adhéneñu maitré sädhaka-rüpea-gatabädhitäm imänäàça-sad-bhävät bäliçeñu kåpä dviñatsüpekñä taöastha-rüpa-gatabädhitäbhimänäàça-sad-bhävät paratra sarva-bhüteñu bhagavad-bhävam iti tat-tadaàçäbhävät tad-adhéneñu bhagavad-bhäva-lokanaà tatra premotpatteù sä ca çré-kåñëe premotpatteù prema-maitréty atra prema-çabdena bhäva ucyeta bäliçeñu dviñatsu ca bhagavad-bhävävalokanaà, bhagavad-bhagavat-parikaränyänanusandhänät tac ca jätaprematvena sadä kevaläntar-daçä-sad-bhävät ata eva bhagavad-bhävo tra bhagavat-premä tad-avalokanam taj-jäta-kevaläntar-daçänurüpa-vilokanät ata eva bhütäni bhagavati ity ädi anirvacanéya-bhägyätiçayäj jäta-çraddhä-hetuka-vaidha-bhakti-candra-känty-udaya-pürvakåta-dharmädi-timira-paräbhava-hetuka-tad-apagamäàçenäpi vaidha-bhakteù karma-jïänädivyatireka-siddhatvam yathä kåñëa-tad-bhakta-käruëya-läbha-mätraika-hetuka-rägänugäsürya-känty-udaya-hetuka-pürva-kåta-vaidha-bhakti-rajany-apagamäàçenäpi rägänugäyä vaidha-bhakti-vyatireka-siddhatvam tathä çraddhä-hetuka-guru-pädäçrayasya rajanésthänéyatvam kåñëa-tad-bhakta-käruëya-läbha-mätraika-hetuka-guru-pädäçrayasya süryakänti-sthänéyatvam prärabdha-kåtaà sthüla-çaréram anädy-avidyä-kåtam liìga-çaréraà çraddhä-läbhaikatara-hetuka-çré-guru-pädäçraya-mätreëa pürvaà naçyati paraà premotpattyä samyaì naçyati tat pürvatra krameëa hräsaà präpnoti pürva-näçe dehäntaraà para-näçe punar dehäntaraà rägänugäyäà siddha-rüpäyäjäta-prematvena siddhäyamänatvät taöastha-rüpasya ca poñakatve pi säkñäd iñöa-präpakatväbhävät tayor avivakñayä pürvaà dehäntaram ekam ata eväsya sädhakatvena bhaktänäà sädhakäù siddhä iti bheda-dvayam çré-kåñëa-tad-bhakta-käruëya-läbha-mätraika-hetuka-çré-guru-padäçrayasya pürva-kåtavaidha-bhakty-apagamakatve pi yad avidyä anirvartatvaà tat-phala-rüpa-premotkarñakhyäpanärtham avidyä-näçayä premnaiva samyag jäyate na tu sädhaneneti kintu avidyäyä bädhitatvena taöastha-rüpa-gatayä rägänugäyä tad-vyatireka-siddhatvaà darçitam eva prayogaù jäta-bhävo pi bhaktaù sädhakaù sükñma-täöasthyäàça-sad-bhävät evaà jätäntardaçam api rüpaà sädhakaà sükñma-täöasthyäàça-sad-bhävät kevaläntar-daçäyäm antardaçä-gata-bhävanäyäs tirodhänät bhävanä-maya-siddha-rüpasya tad-vyatikara-siddhatvam yathä jïänamaya-kaivalyasya jïän-näçän nirguëatvaà sphürtau bhävanäyä upädänatvam kevaläntar-daçäyäà bhävanäyä upädänatvaà nimittatvaà ca pürvatra tat-prakåta-vacena mayaö mayaò-arthasyämürtatvaà paratra tad-vikäre tat-prädhänye ca mayaö tadvikärasyämürtatvena tat tu çré-nanda-nandanäcintya-çaktyä tat-prädhänyaà tannimittäbhäve naimittikasyäbhäva iti nyäya-präpter antar-daçä-gata-bhävanäyä anudayena siddha-rüpa-gata-ceñöäder anudayät siddha-rüpasya mürtatve pi asäkñäd-rüpatvam siddharüpasya vyatireka-siddhatve pi rasäläyäà vastu-dvayasyeva sädhaka-rüpeëa saha samavetatvaà nanda-nandanäcintya-çaktyä amukasya suto haà syäà bhrätäham amukasya ca suto me muka ity ädy-abhimänaù präkåtaù småtaù amukasya sevako haà satértho me mukaù kila çiñyo me muka ity ädyo bhimäno präkåtaù småtaù maïjaryä anugämuñyä ahaà me maïjaré tv asau sakhé mamänugä cäsäv ity ädi präkåtetaraù abhimäna-viçeño yaà sädhyaù pürvau hi bädhitau

çré-candrakäntiù kämänugéya-bhäva-premëoru-dähatä na tu kämänugäyäm sambhogecchämayyäù kämänugäyäù pradarçikäyäs tasyäù kämänugä-mukhya-prabhedarüpäyäà tat-tad-bhävecchätmikäyäm anusärasyä vivakñitatvät tasyäù kämänugéya-bhäve udäharaëam, yathä dvitéyo, yathä pädme itthaà manorathaà bälä kurvaté nåtya utsukä hari-prétyä ca täà sarväà rätrim evätyavähayat 14 tasyä kämänugéya-premëi udäharaëam, yathä rägänugéya-bhävotthä, yathä pädme (page 28) (page 31) na patià kämayet kaïcid brahmacarya-sthitä sadä tam-eva mürtià dhyäyanté candrakantir-varänanä 7 çré-kåñëa-gäthäà gäyanté romäëcodbheda-lakñaëä asmin-manvantare snigdhä çré-kåñëa-priya-vartayä 8 atra vyatireka-pradarçanam ity äntara-sphoöaù yathä vaiëika-cittasthä gétir iti prayäyakaù premä yathä sato doñän niräkåtya sato guëän viñaye sphorayaty evaà sato pi guëa-saàcayän äropaà ca niräkåtya sväçraye doña-saïcayän dainyaà sphorayati kväpi tadä täöasthyam eva hi yä te ity asya padyasyäsvädanaà païcasu kvacit daçäsu syät kadety asya padyasyätra na saàçayaù pürvam äropa-sphürtibhyäà dvividhaà syäd vicärataù lobhasya sädhu-saìgasya sad-bhäväd bhajane pi hi tayor daçayor ädyäyä sthäyitäà na vivakñitam siddha-rüpasya sambhütiù kevaläntar-daçäà vinä nänumeyä vinä täà tu kevalo nahi sambhavet vraja-lokänusäras taà vinä rüpa-kåpä kutaù prätolomyena vijïeyaù prayogo tra manéñibhiù daçä-catuñöayaà hy asyä bähyädi-phalam ucyate rägänugä-vivåtes tad vinä naiñä prayojikä siddhänta-kathanädau yat kåñëaiçvaryaà prakäçayet vrajendra-rati-mülaà taj jïänaà bhaktau tad-utthitam raso dvidhä präkåtaç cäpräkåtaç ceti tatra hi präkåte vatsalatvädiù sva-deha-rati-mülakam apräkåte deha-ratir vatsalatvädi-mülakä samaïjasä deha-rati-samädhäna-karair janaiù samädheyä deha-ratir dviétyädi-daçä-traye

pädmottara-khaëòe yathä dhåtvä çunaù pucchaà tartum icchet sarit-patim tathä tyaktvä harià devam anyopäsanayä bhavet iti çré-rüpa-kaviräja-gosvämi-viracitaà çré-rägänugä-vivåtau parärdham samäptä ceyaà rägänugä-vivåtiù --o)0(o-- aiça-buddhi-väsitätma-loka-vånda-durlabhä vyakta-räga-vartma-ratna-däna-vijïa-vallabhä sa-priyäli-goñöha-päli-keli-kéra-païjaré mäm urékarotu nitya-deha-rüpa-maïjaré