atha tåtéyaà püraëam

Līdzīgi dokumenti
Çré Çré Bhävanä-sära-saìgrahaù

gorakña-saàhitä

The first part of chapter four appears to be mixed up with chapter five

rägänugä-vivåtiù

The first part of chapter four appears to be mixed up with chapter five

Microsoft Word - srimadbhagavadgita English script

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

krishna_homam_eng_quick_ref

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Spañöädhikäraù

Latvijas Brīvo arodbiedrību savienības Sporta spēles K O P V Ē R T Ē J U M S Izlozēts 1 Komanda LAB Enerģija Sacensību veidi Zolīte Šautriņas B

Vandana ~ Homage

salona izpārdošana 2013 vasara.xls

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

phalastabaka.dvi

Publiskā apspriešana

Dzejas dienas Vāks

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

PowerPoint Presentation

1

Opel Grandland X

APSTIPRINU VAS Starptautiskā lidosta Rīga Valdes priekšsēdētāja Ilona Līce (vārds, uzvārds) [personiskais paraksts] ) GROZĪJUMI Nr.1 Cenu a

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami AdazuVe

Digitālās nedēļas pasākumi Jelgavas pilsētā gada marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plk

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

06LV0061

MAKETS.indd

“Apstiprinu “ LJA prorektors J

PowerPoint Presentation

pārskats

PowerPoint prezentācija

LĪDZPĀRVALDES STRUKTŪRA PREZIDENTS VADOŠAIS PEDAGOGS PREZIDENTA VIETNIEKS SĀKUMSKOLAS KULTŪRAS KOMISIJA KULTŪRAS KOMISIJA MEDIJU UN IZZIŅAS KOMISIJA P

PowerPoint Presentation

(Microsoft Word - Retransl\342cijas at\357aujas porgrammu saraksts, 2015., j\373lijs)

Microsoft Word - L.A.T., 2015.

Prezentācijas tēmas nosaukums

Microsoft Word - Document2

Microsoft PowerPoint - rektoru_padome_09_09_2011.ppt [Compatibility Mode]

Ministerstvo kultury České republiky

saraksts_ligo_nissan_izstades_13_05

Cenu lapaBerlingo1

Valija Ruņģe (1920–1999)

suvenīru katalogs

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

Ceļojumu sajūtu aģentūra Travel Biiz >>> Ziema vasarā Lietuvā ZIEMA VASARĀ Lietuvā Lietuvieši, lai arī dzīvo mums līdzās, tomēr ir atšķirīgi gan ar sa

OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA

KULTŪRAS PASĀKUMU PLĀNS GADAM TUKUMA NOVADĀ JANVĀRIS Datums Laiks Pasākuma nosaukums Norises vieta 07-08/01/2018 Latvija komandu čempionāts šauš

(Microsoft Word - Atskaite_Sic\356lij\342)

IEGULDĪJUMS TAVĀ NĀKOTNĒ Projekts Nr. 2009/0216/1DP/ /09/APIA/VIAA/044 NESTRIKTAS KOPAS AR VĒRTĪBĀM PUSGREDZENĀ UN MONĀDES PĀR KATEGORIJU Jāni

PPP

[vieta skolas emblēmai]

Nr. p.k. Darba nosaukums Izmērs Daudzums Mērvien ība Piezīmes 1 Ārējā apakšzemes bezkanāla siltumtīkla izbūve no rūpnieciski izolētām tērauda caurulēm

Jelgavas Bērnu un jaunatnes sporta skola Pašnovērtējuma ziņojums Direktors Jānis Leitis Jelgava, 2015.gada decembris

Ventspils 4. vidusskolas Lavīzes avīze Nr.10, 2017 Lavīze ziņo 2.lpp. Lavīzes zaļās ziņas 4.lpp. Lavīze intervē 6.lpp. Lavīzes avīzes redaktore sākums

Deleg e s anas li gums Pielikums Cēsu novada domes sēdes lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cij

32repol_uzd

Velosatiksmes attīstība Rīgā Starptautiskais seminārs Praktiski soļi ceļā uz bezizmešu mobilitātes ieviešanu Rudīte Reveliņa, Rīgas domes Satiksmes de

APSTIPRINU

Latvijas airēšanas slaloma 2016.gada RANGS Ranga (Latvijas airēšanas slaloma atlētu rangs K1 laivu klasē vīriešiem, C1 laivu klasē vīriešiem, K1 laivu

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

AKTĪVĀS METODES SKOLĒNU IZGLĪTOŠANĀ LATVIJAS BANKAS ZINĀŠANU CENTRA "NAUDAS PASAULE" APMEKLĒJUMS DARBA LAPAS PAMATSKOLAI (7. 9. KLASEI) 8 varianti Lat

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas

Kuldīgas 2

SALASPILS_SPORTA_BUKLETS_2018_WEB

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

IMPRESSA Xs95/ Xs90 Īsa lietošanas pamācība

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Nevienādības starp vidējiem

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Uzklikšķinot uz zīmola logo, Jūs automatiski atvērsiet šī zīmola piedāvāto produkciju mūsu sortimentā. a as es m t l vas elme es al a ez cs a a as t m

salikums/2

SIA „Marno J”

IMIGR latv

Shiva Bhujangam in English

4

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Transkripts:

atha tåtéyaà püraëam kåta-püraëa-varti-tåñëaçré-kåñëa-janma-sampan-mayam çré-kåñëa kåñëa-caitanya sa-sanätana-rüpaka gopäla raghunäthäpta-vraja vallabha pähi mäm 1 [1] tad evaà praçasta-çästrävalokataù çrémän golokaù prastutaù yatra lokäbhivyaktatad-abhivyakta-vaibhava-bhedäd dvidhäpi våndävana-vaibhavaà vibhävitam yatra ca lokänabhivyakta-vaibhave cintämaëi-maya-kamaläkära-gokula-prakäraç cävikalam avakalitaù yatra ca sapta-prakoñöhä goñöhädhipati-puré varëanäbhir urékåtä yatra ca prätar aucité-cita-kåti-prabhåti çré-hari-caritaà pracäritam yatra ca gopa-räja-räjitasakala-bhäjita-sabhäyäà bhavya-kävya-vijïa-sarvajïatätimanojïa-prajïa-süta-vaàçaprasüta-kumära-dvayägamanam anavadyaà varëitam yatra ca vraja-räjädibhis tatkathä-çuçrüñä prathayäïcakre ity api nigaditam tad-anantaram atra tu tat-kathä vitäyate [2] anthänyedyur brähma-muhürtam ärabhya pürvavad eva pürvaja-rämaù sarvaà parvati sma bhojanaà punar aikäntikam eva nityam iva tad-dine jätam yathä jïäpayanti sma çrémat-pitå-caraëäù täta! prätar eva gobhiù çobhiñyamäëatäà sambhavatä bhavatä täbhyaù samagränuttama-gräsän prädeçya mad-ädeçyatayä yat kiïcid upayujya svayam aïcitavyam iti bhojanaà, yathä agrye sadmani ratna-péöha-mahitau rämäjitau tad-vadhühastebhyaù parigåhya mätå-yugalenännädi paryäpitam bhuïjänau sakhibhiù sunarma-valitaà prasmäyayantau ca tadyugmaà tena ca parvaëä parijanaà sarvaà sukhäcakratuù 1 [çärdüla] [3] bjhojanänantaraà tu säsraà nibhälayantyäù sasmitaà cäkarëayantyäù çrématyä mätå-dvitéyäyäù purastäd agrajena sakhibhiç ca sukhada-nänä-värtäà vartayati çrévraja-räja-kumäre vraja-nareçädeçaù praviveça vatsa! sabhäsadaù sabhäyäà sabhäjitäù çobhante tau ca süta-sutau svasampradäyam ädäya vartete iti tadä ca sa tu jananém anujänatéà praëamya drutam anurämam iyäya sabhya-våndam dvayam api tad atha prakäça-yuktaà kumuda-suhåt kumudäkaräyate sma 2 [4] taträbhyantaraù sabhä-valaya-praveça-dväraà paritaù stambha-paìkti-saktagåhäkäraà yat païcamaà loka-sahasrädhäratä-samucitäkäraà pürva-dig-gataà pürdväraà, tasya bahir-antaratayä ghaöita-sükña-jäla-randhra-jälena kuòyena dvidhävibhakta-dérghatä-vidhänasya tiryaktayä madhya-sthitena nimna-vartmanä bahira-

antar-labdha-kuööima-catuñöayasya bahiù-kuööima-dvaya-valita-ratna-péöha-ghaöäsu yathäyatham upaviñöä mudäviçiñöäs te vibhräjante sma [5] yasminn udécé-kuööima-taöa-ghaöitäm aväcé-mukhatayä vibhräjinéà räjim adhikåtya viräjamänaù çré-vraja-räjas tasya tu savya-tat-taöa-ghaöitäà präcé-mukhatayä çrénidhänäà çreëim äçritya datta-sukha-samäjaù çré-vraja-yuva-räjas tathäpasavyatas tattaöa-gata-kuòya-sanéòa-ghaöitäà präcémukhatayä sukha-karém ävalim äsädya param ahitaù kñiti-surottama-samüha-sahitaù purohitaù samya-viräjate sma taträväcékuööima-gatäç ca kecid äbhéra-vérä viräjante sma [6] tataç ca tayoù kuööimayor madhya-bhägaç ca präìgaëät kramata unnataù svayaà tu vistérëatayä nätinimnatayä ca kuööima-sthänäà suñöhu dåñöi-saìgataù san vibhräjate sma çré-bhäjaà goloka-samräjam abhimukhékåtya tayoù kuööimayor madhyasthau puöitägra-hastau tau süta-sutau tu saha sahäyam utthäna-yutau vartete sma yayoç ca savyäpasavyataù sarve vrajasthäù sütädiñu sphurad-arhad-avasthä-viçiñöam upaviñöä vistérëatäsäìga-präìgaëe tu pare çiñöäù iti sthite sarvasmäd uccamäne maëi-janita-mahä-siàha-péöhe niviñöaù sädhviñöaù sat-prakérëädy-upavalita-karair bhrätå-madhyaà praviñöaù dåñöià péyüña-våñöià vinidadhad asakåt kåñëa-vaktre sa-tåñëaà çrémän goloka-räjaù sa-sadasi dadåçe räjamänaù prajäbhiù 4 çré-çubhräsana-tulikopari-milat-käyädharäàço manäg älambäd upadhäna-candra-valayasyeñat tiro-vartanaù dhinvan sasmitayä dåçä pariñadaà çré-räma-dämädimän çré-kåñëaù samayätra sämpratam api pratyakñaval lakñyate 5 [7] tatra ca tasya varëädikam evaà varëyate çyäme çyäma-daçäm aväpa sahasä çoëe tathä çoëatäà péte rociñi péta-dhäma vividhe vaividhyam ägäd iti aìgopäìga-rucä harer jana-dåçäà véthir gatä tat-kñaëän nänä-rüpa-gatér naöänupajahäseva smita-vyaìgataù 6 kià ca candro yaà çyäma eña prthama-jaladharaù käntibhir viçva-dépaù çobhante vidyutas tä iha sapadi jahatyätma-sattäm amüs tu nakñaträëéha lénäny api bata kumate no nabhaù sä sabhäsäv ity anyonyaà vinodäd vivadanam udabhüt tatra çaçvat kavénäm 7 [8] tatraiva kasyacid anyasya kavitä upari madhukarävalé tadéyaà talam anu sasmita-néla-väri-jätam

tad anu ravi-sutäcchaväri-püraà sphurati sakhe kim iyaà sabhä navästi 8 [9] athätma-sthäne yuktaù çré-kåñëa-rämäbhyäà prayuktaù prasiddha-nämä çrédämä çrébhäjaà vraja-räjam ävedya sadyaù pura-madhyam äsädya kåté çré-vrajaräjïéprabhåtir bahiù kuööimät kiïcid unnata-kuööimam anu maryädäm aàçam apy aticarya sphuöam upary upari ghaöita-gätraà labdha-sannikåñöi-dåñöi-mätra-pätraà çreëitayälaìkåtam aneka-nérandhra-jäla-randhra-jälaà samayä samänéya pratéhäraà sapratéhäraà praëéya dåg-bhaìgi-kalayä täsäm antaù-sabhä-saìgitäm abhinéya punas tayor aviprakåñöa evopaviñöaù [10] yatra çrématäà miträëäà saìgatau madhumaìgalo pi raìga iva tat-tat-prasaìgena narma-bhaìgibhiù çarma dätum aìgékurvann iva niviveça [11] tatra çré-vraja-räjïé maëi-maya-vara-péöhe yätå-mukhyäntaräle tanaya-nava-vadhübhiù sevitärät-pradeçä suta-mukha-vidhu-käntià sä gaväkñät pibantau suta-sucarita-tåñëak kåñëa-mätä vyaräjét 9 [12] atha räjïä vrajasya madhuram äjïäpyate sma aye madhukaëöhasnigdhakaëöhau! vayam utkaëöhitäù smaù tataù kiïcid uööaìkyatäm [13] tau ca säïjalau vyänïjatuù deva! kià prakramitavyam avalambya saàvädavahe? [14] vrajaräja uväca bhavantu sarvajïäv iti vijïäpanäyäsmadéya-kathäbhibhir eväsmän vismäyayetäm [15] täv ücatuù yathä çiñöiù çiñöägraëé-caraëänäm kintu çävayor ävayor ekataraù samäjïäpyatäà, yathänyataraù çrotä bhavati [16] vrajaräja uväca dinam ekam ekam antarä pratyekam api tat-tad-rüpatäm äpnotu prakräntä punar jyäyän eva jyäyän vidhéyate [17] tataç ca dhåtotkaëöhaù sapadi madhukaëöhaù kåtäïjalitayä nändéà paöhann akhilam änandayati sma yathä çrémän yo bhagavän svayaà vijayate brahmä surarñir mahän vyäsas tat-prabhavaù parékñid api yäv ugraçravaù-çaunakau çrémad-bhägavata-prathä-praëayinas tän viçva-nistäriëaù çré-goñöhasya mahiñöhatäà prathayituà kamrän namaskurmahe 10 tataç ca

paçcäd alpaà täla-yugmaà gåhétvä gäyantau dvau pärçvayor maòòu-vijïau çrotä bhrätä yasya savyetarägre so yaà vaktä sarvam uccair didhinva 11 [18] iti prakäre labdha-säre punar madhukaëöhaù sotkaëöhaà gäyan nåtyan tat-tadbhäväbhinayaà praëayan kathäm abhyädade atha kathärambhaù [19] yathä atha sarva-çruti-puräëädi-kåta-praçaàsasya våñëi-vaàçasya vataàsaù çrédevaméòha-nämä parama-guëa-dhämä madhurämadhyäsämäsa tasya cäryäëäà çiromaëer bhäryä-dvayam äsét prathamä dvitéya-varëä, dvitéyä tu tåtéya-varëeti tayoç ca krameëa yathävad ähvayaà putra-dvayaà prathamaà babhüva çüraù parjanya iti tatra çürasya çré-vasudevädayaù samudayanti sma çrémän parjanyas tu mätåvad varëasaìkaraù iti nyäyena vaiçyatäm eväviçya gaväm evaiçyaà vaçyaà cakära båhad-vana eva ca väsam äcacära sa cäyaà bälyäd eva brähmaëa-darçaà püjayati, manorathapüraà deyäni varñati, vaiñëava-vedaà snihyati, yävad vedaà vyavaharati, yävaj-jévaà harim arcayati sma tasya mätur vaàçaç ca vyäpta-sarva-diçäà viçäà vataàsatayä paraà çaàsanéyaù äbhéra-viçeñatayä sadbhir udéraëäd eña hi viçeñaà bhajate sma [20] tathä ca manuù brähmaëäd ugra-kanyäyäm ävåto näma jäyate äbhéro mbañöa-kanyäyäm äyogavyäà tu dhigvaëaù [Manu 10.15] iti ambañöhas tu viçaù putryäà brähmaëäj jäta ucyate iti cänyatra ataù pädme såñöikhaëòädau yajïaà kurvatä brahmaëäpy äbhéra-paryäya-gopa-kanyäyäù patnétvena svékäraù prasiddhaù eña eva ca gopa-vaàçaù çré-kåñëa-léläyäà saàvalanam äpsyatéti såñöi-khaëòa eva tatra spañöékåtam asti tasmät parama-çaàsanéya eväsau vaiçyäntaùpäti-mahäbhéra-dvija-vaàça iti [21] atha snigdhakaëöhena cäntaç cintitam evam api kecid aho eñäà dvijatäyäà sandeham api dehayisyanti ye khalu çrémad-bhägavate kuru dvijäti-saàskäram [10.8.10] iti gargaà prati çré-vrajaräja-vacane, vaiçyas tu värtayä jévet ity ärabhya, kåñi-väëijya-go-rakñä kusédaà türyam ucyate värtä caturvidhä tatra vayaà go-våttayo niçam [BhP 10.24.20-21] iti vrajaräjaà prati çré-kåñëa-vacane, agny-arkätithi-go-vipraù [BhP 10.46.12] iti çréçuka-kåta-gopäväsa-varëane, vyatirekatas tu dharma-räja-caratäyäm api vidurasya çüdra-garbhodbhavatayänyathä-vyavahära-çravaëe py adhikaà viadhiräyiñyante iti [22] atha sphuöam üce tatas tataù?

[23] madhukaëöha uväca sa ca çrémän parjanyaù saujanya-varyeëärjitena nijaiçvaryeëäpi vaiçyäntara-sädhäraëyam atéyäya, tac ca näçcaryam yataù sväçritadeça-pälakatä-mänyatayä vadänyatayä kñéra-vaibhava-plävita-sarva-janatä-labdhaprädhänyatayä ca parjanya-sämänyatäm äpa ; yaù khalu prahlädaù çravasi, dhruvaù pratiçruti, påthur mahimaëi, bhéñmo durhådi, çaìkaraù suhådi, svayambhür garimaëi, haris tejasi babhüva yasya ca sarvair api kåta-guëanena guëa-gaëane vaçitäù sahasrasaìkhyäbhir apy anavasitä mätämaha-mahä-vaàça-prabhaväù sarvathä prabhavante gopäù sopädhyäyäù svayam eva samäçritä babhüvuù tat-sambandhäni ca våndaçaù yaà khalu çrémad-ugrasenägréya-yadu-saàsad-agraëyas te samagra-guëa-garimaëy agragaëyam avalokayantaù sakala-gopa-loka-räja-räjatä-sambalakena tilakena sambhävayämäsuù yasya ca preyasé sakala-guëa-varéyasé varéyasénäm äsét yasya ca çrémad-upanandädayaù païca-nandanä jagad evänandayämäsuù [24] tathä ca vandinas tasya çlokaà çlokatäm änayanti anyas tu jala-parjanyaù sukha-parjanya eña tu sadä yo dhinute såñöair upanandädibhir janam 12 parjanyaù kåñi-våtténäà bhuvi lakñyo vyalakñyata tad etan nädbhutaà sthüla-lakñyatäà yad asau gataù 13 upamänti ca upanandädayaç caite pituù païcaiva mürtayaù yathänandamayasyämé vedänteñu priyädayaù 14 utprekñante ca upanando bhinandaç ca nandaù sannanda-nandanau ity äkhyäù kurvatä piträ nander arthaù sudaëòitaù 15 [25] tad evaà satéñu sarva-sampattiñu tasya putra-sampattis tu parama-ramaëéyatäm aväpa nepathya-sampattiñu väsaù-sampattir iva tatrâpi madhyama-suta-sampattiù sutaräm aiçvaryäëäm avicchinna-sampatti-paìktim anu madhyama-sampattir iva [26] atra kecid arjunam upamänékurvanti vayaà tu tasya madhyasambadhyamänasya sarvänandanasya çrémat-parjanya-nandanasya bälaka-paryäyeëa tena päëòu-tanayenopamänaà na manyämahe api ca paramodäreñu ca sahodareñu teñu na kevalaà janmanä tävan madhya-vartitayä so yaà vartate api tu snehasampadäm äspadatayäpi na ca kevalaà teñäm kintu sarveñäm api yena tasmin pitror apy adhikä sneharddhikäyä vardhiñëutä bhrätènäm api sadä sukha-saàvardhané babhüva, na jätu spardhané na caitävän udbhütaù suguëas tasminn udbhütaù [27] bhavati hi svayaà bhagavati tasya bhakti-viçeña-vyaktiù yasyästi bhaktir bhagavaty akiïcanä sarvair guëais tatra samäsate suräù iti hi bhagavaté çré-bhägavatagér-devé

[28] tad etan madhukaëöhataù çrutvä çrémad-upanandaù çrémad-abhinandaà nécair uväca vijïätä kathäà prakurväëasya kim asya para-hådaya-vijïatä? [29] athäbhinandas tad avadhärya säçcaryaà madhukaëöham uväca tatas tataù? [30] madhukaëöha uväca tad evaà sati nämnä sumukhena kenacana gopänäà mukhena tasmai parama-dhanyä kanyä dattä yä khalu sva-guëa-vaçékåta-svajanä yaçäàsi dadäti çåëvantyaù, kim uta paçyadbhyaù, kim utataräm bhaktimadbhyaù tataç ca tayoù sämpratam eva dämpatyena sarveñäm api sukha-sampattir ajäyata, kim uta mätara-pitarädénäm [31] tad evam änandita-sarva-janyu-vigata-manyuù parjanyaù sarvato dhanyaù svayam api bhüyaù sukham anubhüya cäbhyägärikatäyäm abhyägataà-manyaù çrégovinda-padäravinda-bhajana-mätränvitäà deha-yäträm abhéñöäà manyamänaù sarvajyäyase jyäyase svaka-kula-tilakatäà dätuà tilakaà dätum iñöavän çré-vasudevädinaradeva-gargädi-bhüdeva-kåta-prabhäà sabhäà kåtvä dattaväàç ca [32] sa punaù pitur äjïäm aìgékåtya kåta-kåtyas tasyäm eva çré-vasudevädi-saàvalitamahänubhävänäà sabhäyäm ähüya sabhävam utsaìga-saìginaà vidhäya madhyamam eva nijänujaà tena tilakena gokula-räjatayä sabhäjayämäsa [33] atha tatränuje saìkucati sarvatra ca jane vismayaà sacamäne pitari ca rocamänalocane sa coväca mayedaà nävicäram äcaritam, yataù sarva eva sneha-paramparäyäù parädhénaù sä ca sädguëyasya, tac ca sarva-samaïjasatäyäù sä cätra yathä tathä na mad-vidhe saiva ca khalu sarva-vaçékäritäyäà svairitäm arhati [34] kià ca, sarväntaryämy apy enam evorarécarékaréti dåçyatäm asyäà bhäsamänäyäà sabhäyäà sarveñäà netra-paöalé-ñaöpadaval-léläyamänä kevalam asya mukhaà kamalam iva saàvalate tathä prathamata eva tad-änukülyam aträkalpyate parikalpyatäm apédaà mama nämnaiva tasmäd asmäkam ayam eva räjeti athäbhavat kusumaka-våñöibhiù samaà sphuöa-dhvanir divam anu sädhu sädhv iti sabhäsadäm iha ca vikäsi-dåñöibhir yathäsphuraj jaya-jaya-çabda-maìgalam 16 [35] atha snigdhakaëöha uväca madhukaëöha-kåta-jagad-utkaëöha-çrémanmadhukaëöha! çrémad-upananda-nandanayos traya eva madhyamä iti ko yaà madhyamaù kédåçé vä tasya samaïjasateti sodäharaëam ucyatäm [36] madhukaëöha uväca ekaà tävad bhavan-manaù-prahlannatä-samucitaà pravahlikä-padyam idam anavadyaà püryatäm [37] snigdhakaëöha uväca kämam

[38] madhukaëöha uväca äkåñya mat-putram anena putrékåtena bhütià bhajate sa eñaù iti svayaà vetti na tena maitréà bhinatti ko yaà vadane vadeti 17 [39] snigdhakaëöhaù sotkaëöhatayä çéghram eva sänandam uväca nanda eva iti [40] madhukaëöha uväca bhavatä jïätm evedam iti tad etac chrüyatäm svenälpena guëena väïchati nije püjä-sukhe bhüyasé loko yas tu mahéyasäpi khalu tenaivänyadéye sadä so yaà çré-vrajaräja eva yad asau çüräìgajaà dhinvituà tat-tad-dhänim asoòha sakhyam abhinnälpaà ca tasyäntaram 18 [41] tataç ca tad etan madhukaëöha-sükta-sudhäkaram äsädya ratnäkara ivocchaladaìga-taraìgas tad-antar-bahiraìga-sabhya-saìghas tad-upari-hådayaìgama-ratnävalià vikérëavän hådayävalià vä vitérëavän iti svayam api na bhidäà vidämbabhüva [42] atha snigdhakaëöha uväca tatas tataù? [43] madhukaëöha uväca tataù çrémän asau dhanyaù parjanyaù çré-govindapadäravinda-bhajanäya våndävanaà praviçan samäsata eva samasta-çästra-säraà påcchataù puträn upadideça, yathä kià bhaya-mülam adåñöaà kià çaraëaà çré-harer bhaktaù kià prärthyaà tad-bhaktiù kià saukhyaà tat-para-prema 19 iti [44] tad evaà saha-bhärye våndävanaà gate tasminn ärye çrémän upanandaù svanämänurüpaà çréman-nanda-vraja-mahendra-sabhäyäm ayantrita-mantritayä sthitavän vicitravérya-sabhäyäà bhéñma iva so pi mantra-miñeëa viçeñeëa tad-äjïäm eva gåhëan sarvaà sarva-kälaà suräjä prajä-kulaà pälayati sma [45] tatra ceyaà caryäcaritäçcaryä babhüva, yathä maryädäà pitur ayam ävad eva sarväà dharmädir na vipadam eti yatra cärthaù sampattir na punar abhüd amuñya vaçyä yenäsau prasabham aväpa våddhim eva 20 [46] tad evaà sarva-samåddhi-våddhi-siddhim äyäte räjanvati vraja-jana-jäte kalikäyamänä käcid utkalikä krameëa vikäsam ayämäsa sarveñäà präëa-tulyasya nija-kulyasya räjïas tasya santatir na jäyata iti kälätyaye cäçä-vyatyayät sarvaà janam

atéva kåcchram änarccha agrajädéàs tu sutaräm çrémad-vrajapati-jampaté tu prajäçäà pürvata eva sandigdhi-digdhäm api kurväte sma, uttaratas tu viçeñataù [47] snigdhakaëöha uväca kathaà tat-preñöhäù putreñöyädikaà nänuñöhäpitavantaù? kathaà vä vidagdhayor api tayoù sandigdhatä jätä tathäpi parameça-parayoù kathantaräà vä tad-äçä? uttaratas tu viçeñataù kathantamäm? [48] madhukaëöha uväca anuñöhäpitam api tat tan na pratiñöhäm äsasäda [49] snigdhakaëöha uväca kathaà tat? kathaà vänyad anyat? [50] madhukaëöha uväca tathä hi, tat tad açeña-sampattyor api dampatyo rahasi saàvädo yaà babhüva yathä çrémän patir uväca kuöumbini! kim avalambé mama sanänäya vitänädi vitänayati çoka-vaço yaà lokaù? yato mama saìkalpa-kalpanäsamaye yädåçäya sarvato viciträya puträya cittaà kalpate sa tu parama eväpürvaù katham apürva-viñayatäà präpnotu? tata punar anyatra vacana-gocaraà racayituà saìkucaty eva ceto-våttiù yato yat khalu mayi dayä-paräyaëasya çruti-päräyaëaphalasya çré-näräyaëasya rüpaà tato pi madhurataraà katarad vä bhavet, parijätakusumäd äkäça-kusumam iva [51] atha snigdhakaëöhaç cintayämäsa asya tato pi madhurataratvaà näyuktam yata etad uddiçya çré-bhägavata-padyam yan martya-lélaupayikaà sva-yogamäyä-balaà darçayatä gåhétam vismäpanaà svasya ca saubhagarddheù paraà padaà bhüñaëa-bhüñaëäìgam [BhP 3.2.12] iti [52] atha sphuöaà papraccha tatas tataù? [53] madhukaëöha uväca atha çrématé tat-patné coväca kédåçaà rüpaà tad iti kathyatäm [54] sa uväca çyämaç caïcala-cäru-dérgha-nayano bälas taväìka-sthale dugdhodgäri-payodhare sphuöam asau kréòan mayälokyate svapnas tat kim u jägaraù kim athavety etan na niçcéyate satyaà brühi sadharmiëi sphurati kià so yaà taväpy antare 21 [55] soväca çréman! mamäpéyam eva mano-våttir mati-våttim ativartamänä vartate kevala-vilajjayä taj jätu bhavantaà na nivedayämi tasmäd asmäd asambhavamanorathän nivåtti-çästra-vicäram udyacchantau mana eva saàyacchevahi

[56] sa uväca yadyapi mayäpy etad eva madhye madhye sphuöam adhyavaséyate, tathäpy astoko vaçita-viçvodreko mahän sahäyaù çréman-näräyaëa-deva eva çaraëam iti citta-våttiù parivartate yo smäkam adåñöäçrutam idaà dåñöam iva karoti sa sarvaà kåta-pürvé tad api kurvéta [57] soväca deva! tasya devasya käm api seväyogyäm evätra yogyäm upalabhämahe [58] sa uväca bäòham kintu kédåçé sä? [59] soväca dvädaçé-vrata-rüpä [60] sa sänandam uväca saìgataà bravéñi mamäpy utkaëöhäìkuritaà sphuritam etad eväsét tasmäd adyärabhya samärabhyatäm eña vrata iti [61] tad evaà sampravadamänayor udbhavan deva-dundubhi-nädaù sarvam aticakräm [62] atha tayä våtta-sva-citta-våtti-prathayä tat-kathayä çlathitaväntaù çré-vrajadharitré-käntaù känta-nijälaìkära-väraà süta-kumäräya vitatära çrématé vrajapatipatné ca mahä-nélamaëi-maya-näyakaà häraà vihäpayämäsa [63] atha sotkaëöhaà snigdhakaëöha uväca tarhi kià jätam? [64] madhukaëöha uväca tena vratena pürëe varñe båàhite ca tarñe yugapad eva deva-devaù svapne tayor ävirbabhüva, coväca ca aho! mayy atisaktau bhaktau kathaà nirvidya khidyäthe? yo säv atasé-kusuma-suñamaù sukumäraù kumäraù çaçvad evänubhavator bhavatoù kumäratayä sphurati sa tu sadä bhavator evänugataù pratikalpaà svabhakti-pravartanäya divi mat-pravartita-droëa-dharä-rüpa-kaläàçakalävatoù tad bhüri bhägyaà ity ädi-rétyä brahmädy-alabhya-säkñät-tat-phalasäkñätkäräya svayam eva påthivyäà bhavator bhavator eva bhavaà labhata eva aciräd eva ca rucirä rucireñä yuvayoù saphalatäà valitä [65] tad evaà çrävitäbhihite tirohite ca paramahite bhagavati labdha-jägaräv upalabdhämåta-sägaräv iva ca mithas tad eva saìkathayantau prathayantau ca paramacamatkära-nivahaà vahataù sma [66] atha snigdhakaëöhaù svagataà cintayämäsa tad evaà jätäny eva mama praçnänäm uttäräëi tatra ca bhavator eveti yuktam evoktaà çré-bhagavatä--präg ayaà vasudevasya kvacij jätas tavätmajaù [10.8.14] iti vadato py avyabhicära-vacaù-pracärasargasya muneù çré-gargasya präyaù so yam abhipräyaù [67] çré-bhagavatä saha sambandhaù kila kevala-prema-nibandhanaù bhaktyäham ekayä grähyaù [BhP 11.14.11] ity ädeù atas tad-viçeñasya tad-viçeña eva hetuù ye yathä mäà prapadyante täàs tathaiva bhajämy aham [Gétä 4.11] ity ädeù tatas tasmin vatsatäà satäà vätsalyäbhidha eva premä pramäpayati

[68] tatra çré-vasudevasya tad-aiçvaryälocanena vätsalyasya täralyaà säralyaà cäsäditam çré-vrajaräjasya punas tad-vätsalyaà çaçvad udbuddhaà çuddham eva ca prasiddham pitåbhyäà putratayä tad-dhäraëe käraëaà ca munibhir mana eva manyate äviveçäàça-bhägena mana änakadundubheù [BhP 10.2.26] ity ädeù dadhära sarvätmakam ätma-bhütaà käñöhä yathänanda-karaà manastaù [BhP 10.2.18] ity ädeç ca çré-vraja-räjäbhyäm api manasä dhäraëaà tasya käryänyathänupapatti-siddhena bhakti-sväbhävyenaiva sambhävyate tatra ca sati sämprataà tu viçeñata eva sämprataà parävasthäm anu kåtäsaktau hi bhaktau tadudayaù syät tasmät tavaivätmajas tasya vasudevasya tu kvacit kärye nimitte jätaù prädurbhütaù iti [69] atha prakaöam uväca tatas tataù? [70] madhukaëöha uväca tad evaà paramärter upakaëöhatäà präptäyäm utkaëöhäyäm ekadä sarve narväcénä vraja-väsinaù sabhäväù sabhäyäà militäù militvä ca tad eva sotkaëöhaà suñöhu pratuñöuvuù [71] tadä ca tatraikä täpasé kenacana snätakena samam äyätä täà ca mahä-prabhävalakñaëäà lakñayitvä sarve samutthäyätithyam ävitathyena vidhäya vijïäpayämäsuù säkñäd bhagavato yogamäyeva kä tvam asi? çréman-näradasyäbhinava-tanur iväyaà vä kaù? [72] sä ca sahäsam äha sma paurëamäsé-nämné kätyäyané ca kumära-çramaëä ca pärikäìkñiëé cekñaëikä cäsmi ayaà ca madhumaìgala-nämä snätakaù çré-näradaprakåtiù äväà ca vidyä-viçeñeëaitad-vayaskäv eva sadä vidyävahe [73] te ücuù etävaté kåpä kåpaëeñu katham asmäsu kåtä? [74] soväca bhavatäà kim api vaibhavaà sambhävya [75] sarve ücuù kià tat? [76] soväca bhavatäà präëa-kandasya çréman-nandasya jagadänandaù sa khalu nandanaù sambhaviteti [77] sarve sa-bäñpa-pulaka-kulam ücuù båhad-vanam asmäkam ida båhat-térthaà bhavati tasmäd asmabhyaà datta-viçräntike kåñëäntike sphuöam uöajaà tava ghaöayämaù [78] soväca upaçrutir eñä çruti-veñä navyäpi na vyabhicaritä yataù kåñëäyä iti vivakñitam api kåñëasyeti lakñitaà karoti kåñëa-nämä hi bhavitäsau mahäprabhävavati yasmin jätavati nirdänavatä påthivyäà bhaviñyati tadéya-guëe tu sadä navatä, saguëatä vidyädi-prabandhe tat-sambandhe tu nirguëatä sakiïcanatä viñayasampattau tad-bhaktau tu niñkiïcanatä ity ädikaà viruddhäyamänam api sarvair

anuruddhaà kariñyati tasmäd asmäkam atra sthätum ägraha eva bhavatäm anugrahäya sampannaù [79] atha täà sarve sänandaà vandamänäs tayä samam indévara-ruci-nindéhitakälindéà vindamänäù parëa-mandiraà pürëayantas tatra väsayämäsuù [80] tasminn eva divase pagata-doñe pradoñe samudbhaöa-kaàsa-roñeëa jäta-cittaçoñeëa kåta-paridevena vasudevena prahitä vraja-hitä baòavärohiëé rohiëé guptam äjagäma yasyäm ägatäyäà parama-pativratäyäà sarva eva vraja-räja-räja-samäjaù çubha-çakuna-saìkula-çakunädi-samajena samam ullaläsa tatra cänanda-mohinyau çré-yaçodä-rohiëyau yamunä-gaìge iva saìgata-saìge parasparaà parebhyaç ca sukhasamüham ühatuù [81] vraja-räja-patné ca tasyä jyaiñöham avañöabhya mäsa-traya-jätam antarvatnétvaà paryälocya sväbheda-vedanenaiva çäta-jätaà präpa [82] atha mägha-mäsi cäsita-pratipadi kåta-sarva-sukha-prasara-janyäà rajanyäà sä vraja-räjaà sevyamänä tandräparatanträyamäëä svapna-tulyatä-saàcitaà kiïcid aïcitaà dadarça [83] yathä sa eva bälaù sarvatas tad-ävaraëa-kärikayä kayäcic divyakumärikayätmänaà pidhäya vraja-räja-hådayän nija-hådayaà praviçya dåçyavad eva sthita iti tataç ca so yaà hådaya-kamala-madhym adhyäsämäsa seyaà tu jaöharamadhyam iti vrajaräjaç ca nirantara-sväntara-tat-praveçäveçaà durnideçaà ciram anubhüya düyamänatäà vidhüya tathaivänubhütavän [84] atha snigdhakaëöhaù svänte cintayati sma satyam etad ata eva sad-väëé-guëibhir muhur anayor ätmaja iti matam mayä ca suvicäratas tad eva pürvaà niçcitam äcaritam iti uväca ca tatas tataù? [85] madhukaëöha uväca atha tad ärabhya garbha-lakñaëam upalabhya sambhütabhavyänäà sabhyäìganä-gaëänäà gokula-kula-pätré sukha-dätré babhüva yathä mukham äpäëòu kucägraà sphétaà jaöharaà darottuìgam abhajata karëejapatäà garbhe våtte yaçodäyäù 22 yathä ca vraja-räjïyäà sphuritätmä kåñëaù sphurati sma loke pi dépaù sphaöika-ghaöé-bhäg antar bahir api vibhäti tat-tulyaù 23 kintu jita-rasanä rasa-dhairyä gämbhéryädi-pravéëäpi spåhitaà kiïcit kiïcid vraja-nåpa-gåhiëé tadä cakre 24 yathä

aihata dohadam eñä kåñëäveçäviçat tåñëä tulasé-saàskåta-ghåta-yuk sa-sitaà sita-känti-gandhi paramännam 25 [86] atha yogamäyä rohiëyäù säptamäsikaà garbhaà srastaà vidhäya devakyäs tadvidhaà taà tasyäà niyojayämäsa tataç ca labdha-sarva-samaya-sampad-daçe caturdaçe mäsi çrävaëataù präk çravaëa-rkñe samasta-sukha-rohiëé rohiëé guëagaëanayä suñamaà sita-suñamaà sutaà susräva sändra-çubhratä-vibhräjamänatayä paurëamäsé candramasam iva, darçita-vikrama-kramatayä siàha-vadhüù çävakam iva, nirmala-parimala-dhärädhäratayä nava-kamaliné dhavala-kamalam iva, sarva-çravaëasaìgha-maìgalatayä niravadya-vidyatä yaçaù-stomam iva ca kià ca çubhräàçu-vaktraà taòid-äli-locanaà naväbda-keçaà çarad-abhra-vigraham bhänu-prabhävaà tam asüta rohiëé tat tac ca yuktaà sa hi divya-bälakaù 26 [87] sa eña ca asita-varñmä sita-varñmä sad-anujaù südita-danujaù, pälita-dhenuko dalita-dhenukaù, pralamba-bähuù pralamba-ghätayitä, svayaà räma-nämä rämaramita-dvivida-vidärayitä ca bhavitä iti jyotirvidbhir udbhävitam [88] asya jätakarmädikaà ca marmagair eva çarmäntanämabhir guptam eva paryäptam akäri änaka-dundubhi-mantraëä-paratantratayä kintu tatraikaà duùkham iväsit [89] yataù sa tu janmata evänuja-janma yävat jaòa evädåçyata tatra pratékäraç caika eväsét yathäntardhåta-nijävarajaà vrajeçvary-aìkam eva kevalaà valamänaù samullasitaval lakñyate [90] tad evaà dina-katipaye labdha-vyatyaye garbha-sandarbhät spañöam añöa-mäsi tad-avarajanma-janmanaù samärambhaù sambhavati sma yathä cädhunäpi varëayanti -- añöäviàça-catur-yuge kali-çiraù saàmardya vaivasvate bhädräntar-bahuläñöamém anu vidhoù putre vidhor udgame yoge harñaëa-nämni çuddha-vidhibhe purëaù paraù çré-vidhur nandan nanda-vadhü-mude svayam udaid ahnäya dhunvaàs tamaù 27 yathä ca tadä yugädi deväs te sva-sva-smapad-upäyanam ädäya kåñëa-janmarkña-niçäm äçu siñevire 28 yathä hi vibabhüva vinä satyaà dhyänaà tretäà vinä makhaù vinä dväparam abhyarcä harer näma kalià vinä vinä madhuà saptalädi vinoñëaà päkimämratä vinä çarad-ambu-çréù çälis tasyäù paraà vinä

çiçireëa vinä mäghyaà vinähnämbuja-viståtiù vinä jyotiña-çästreëa grahäëäà çubhadä sthitiù vinä guru-prabhäveëa sarvatra sphuraëaà hareù vinä süti-pratétyä ca prasüto sau yaçodayä 29 [91] tad idam agre vyaktékariñyate kià ca madhye tärävära-säraà nabhas tatpränte sindhürdhvaà dhvanan-megha-bandhu itthaà varñädhämatarñä çarac-chrés tasyäà tithyäà tathyam ätithyam äpa 30 kià ca jätibhiù saha mädhavyaù ketakyaù ketakaiù samam kumüdyäny ambujaiù särdhaà sphuöanti smeti dig yadä 31 tadä tad api näçcaryam äcäryaiù paricéyate sarväçcarya-nidhiù so pi janma-caryäà yato gataù 32 [92] tathä hi etad-uttaraà bhävi-tad-vilokänäà lokänäà bhävitänam [93] mukham asya lasita-smitäsita-kamalänäm adhipam iva vilokyate, netra-yugalaà sükñma-bhramara-citra-kairaväntaù-paträëäm, ghräëaà néla-nérada-cchavi-ladha-kéla-tila-prasünänäm, oñöhädharaà sindüra-girijani-javä-badnhüka-bimba-goñöhénäm, karëa-dvandvam aïjana-bhümija-çyämalatä-potänäm, kara-präntatä-känta-bhuja-yugalaà sa-nava-pallava-nava-täla-çäkhänäm, çrévatsa-sindhu-vatsäkhya-lekhä-sahita-vatsaà dhåta-dakñiëävarta-dyuti-viçeña-kåtasthira-vidyud-äçleña-megha-khaëòänäm iti [94] kià ca mukhena mahäpadmaà vijetä, nayanäbhyäà padmam, näsikayä makaram, smitena kundam, kaëöhena çaìkham, caraëayoù påñöäbhyäà kacchapam, rucä nélam, sarvair eva ca sarveñäà kharvam kià bahunä, svena mukundam apéti yugapad atra tat-tad-avasara-prasavädénäà tathä durlabha-sannidhénäà nidhénäm api sannipatanaà näsambhävyam [95] atha tasya janmani ko pi viçeñaù, yathä tadä tatra mäyä milad-bälya-käyä tadéyänukülyaà kåpä-mätra-mülyam sadä kurvaté taà samastän atétaà vidhäyägrajätaà svayaà präpa jätam 33

[96] atha snigdhakaëöhena bhävitaà sa-pramäëaù khalv idam adåçyatänujä viñëoù säyudhäñöa-mahäbhujä [BhP 10.4.9] iti çré-bhägavatäd, tac ca nandas tv ätmaja utpanne jätählädo mahä-manäù [BhP 10.5.1] ity ädiñv ätmaja-padaiù sthäpanävyapadeçataù sadeça-rüpam eva nirüpyate kintu tad idam apracchannaà vivicya påcchämaù yatheha sandehaù sarveñäà çämyati [97] spañöam apy äcañöa aho ärya tarhi kathaà vasudeva-devaké-putratayä so yam avadhäryate? [98] tad édåg-vacasi sati snigdhakaëöhe vacasi kiïcit-kuëöhena madhukaëöhena manasi bhävitam çrématä devarñiëedam äväà praty atiharñeëädiñöaà yadi kadäcic chrémati mahä-premavati vraje kåta-vrajanayoù kathä-yogo bhavatoù sambhävyate, tadä çré-kåñëa-devasya sarvato varñyam aiçvaryaà gopanéyam ity ato munivargaprasiddha-garga-siddhäntam evälambya saàvadiñyävahe sa cämébhiù çruta eveti näçcaryäya paryavasiñyatéti [99] prakaöaà coväca atra khalv idam asya çré-vraja-räja-tanüjasya rahasyam udbhävayato mama samatikramaù svayam amunaiva bäòhaà soòhavyaù tathä hi asmin sarvato labdhätirekakä saàsiddhiù khalv ekä vartate yad atikränta-sarvehasneha-maya-hådaya eva sadä vartamänaù snighdatä-digdha-janänäà bhäva-mudrayä parokñaà kåtayäpi svahådi pratibimbatatayä mudrito bhavati asya svarüpeëävirbhävaç ca sneha-maya-sphürti-pürti-vaçébhävata eva sarvathä, na tv anyathä putratayävirbhäve ca béjaà pitå-bhäva-maya-sneha eva nänyeñäm ivänyat jäte ca kutracit putratayävirbhäve tat-tat-sambandha-maya-sneha-kåta-caya-sphürtir eva tathä tathä bhävenävirbhäve nibandhanaà bhavati [100] tad evaà sthite sarvataù samudbuddha-çuddha-piträdi-bhäva-viciträëäà vrajanåpati-prabhåténäà bhåti-bhuk-paryantänäà vraja-janänäà yeñäm adhimadhyaà prati-dviparärdhaà pratikalpam ävirbhavati, våddhi-jévikänäm iva teñäm eva premasaïcaya-paryudaïcana-prapaïcam aïcaàs tad-våddher aparicchedyatäbuddhyä pratidätum adhyavasäyaà muïcan sadä puträditayä sa eña viräjate, nänye tu tatra kila tilam apy avakäça-kälaà labhante [101] etad evoktaà brahmaëä eñäà ghoña-niväsinäm uta bhavän kià deva räteti naù [BhP 10.14.35] ity ädinä etad eva ca çré-näräyaëa-devena samädiñöaà yo säv atasékusuma-suñamaù sukumäraù kumäraù ity ädinä tataç ca tasmän nandätmajo 'yaà te näräyaëa-samo guëaiù çriyä kértyänubhävena gopäyasva samähitaù [BhP 10.8.19] iti garga-vacanänusäreëedam utprekñyämahe etad-rüpa-svaputra-mätra-paryäptasarva-svärthena çrémad-vraja-mahendreëa mahéyamänasya yasya mahäbhagavato yä yogamäyäkhyä durghaöa-ghaïané svarüpa-çaktiù çästreëa vaktékriyate tena kila dattä sä tvat-putre çré-kåñëa eva paryavasyati sma sä ceha svajana-sneha-nikñipta-cittasya yadyapy asya tat-putrasya präyo vadhänaà na präpnoti tathäpi tasmäd anyasmäc ca parokñam anukñaëam anugatià lélä-sahäyakaà ca prapaïcati yathä ca yogamäyä tathä tad-anugatä mäyädayo péti yadyapy evaà tathäpi tvat-prabhu-pratta-çaktim

enaà tvam eva nija-çré-prabhåti-çaktibhir gopäyasveti gargo vyaïjitavän tad evaà sati bahüni santi nämäni rüpäëi ca sutasya te [BhP 10.8.15] ity api tad-uktir udriktésyät yataù sva-snigdha-jana-bhajana-rasäveçitäveçatayä sadä viräjamänasya çrémad-vrajaräjätmajasya khalv asya sva-snigdha-jana-bhäva-svabhäva-viçeña-vinodam anumodamänasya tad-bhäva-rüpänurüpaà rüpaà yadåcchävaçäd ekadhänekadhä ca samépator samépato py ävirbhavati tirobhavati ca [102] tataù çré-vasudeva-devakyor antar yac caturbhujam asya rüpaà sphurati, tad eva hi bahir ävirbhavati sma phalena phala-käraëam anuméyate iti nyäyena tenaiva ca nyäyena çré-vrajeçvaryos tu paraà dvibhuja-mürtitayä sphürtir äsét tataù präg ayaà vasudevasya kvacij jätas tavätmajaù [BhP 10.8.14] iti dhåta-tapovargasya gargasya vacanam anusåtya parämåçyate yadä nåçaàsa-kaàsa-bhiyä svävirbhüta-caturbhuja-rüpäcchädana-pürvaka-dvibhuja-rüpävirbhävanäya çrédevakécchä jätä, tadä tasya yad apürvaà dvibhuja-rüpaà pürvaà mäyayä saha çréyaçodäyäù sväntaram äyätaà, tad eva tatra sannidhänam aväpya caturbhujaà rüpam antarbhävya svayam ävirbabhüva yatra säkäratayä mätå-garbha-sthitäpi mäyä niräkäratayä türdhva-gatyä tanvä tad-vähanatäm ägatä gandaväha-çreëé néla-kamaladalam iva tatra sarvälakñitatayä tat präpitavaté yä khalu pürvaà tad-äkarñeëa dharñeëa paraà mätaram api mohena mläpitavaté [103] atha punas tena garbhasthenäkäreëa mätuù prasüti-bhramaà ca samprathayya bahir ätmanaà saàvalayya prasüti-çayyäm evädhiçayya sthitavaté yä khalu çrédevakétaù çré-rohiëyäà saìkarñaëa-saìkramaëe pi tathä prakramate sma iti [104] atra ca snigdhakaëöhenäntaç cintitam satyam eväha sma nünaà athäham aàçabhägena [BhP 10.29] iti hi mäyäà prati çré-bhagavad-väkyam ädiñöä prabhuëäàçena käryärthe sambhaviñyati [BhP 10.1.25] iti ca devän prati brahmavacanam atra aàçabhägena caturbhuja-rüpeëäkära-bhedeneti bhagavad-abhipräyaù käryärthe tat-tan-mohanäya aàçena sambhaviñyati çré-kåñëasya dvibhuja-rüpeëäkärabhedena saha miliñyati seti brahmaëo bhipräyaù tad evam eva hi vyäkhyätam anyatra çré-bhägavata-tattvavidbhiù avatérëau jagaty-arthe sväàçena bala-keçavau [BhP 10.38.32] ity atra sväàçena mürti-bhedeneti [105] api ca çré-vrajeçvara-sambandha-nibandhanä yä kåñëe yogamäyäbhivyaktir uktä sä siddhäntato pi siddhatäm äsédati bhagavataù khalu priyajanecchäm evänugacchati sarva-çakti-vyaktir na tu yadåcchäm iti [106] atha sarve säçcaryam ücuù bhavatu näma tat tat kintu tataù kim anantaraà jätam? [107] madhukaëöha uväca anantaraà tu caturbhujatävirbhävänurüpyataù pravyakta-yogamäyasya tasya präg-upadeçataù çré-vasudevaù sarvatra mäyikaçäyikäyäà jätäyäà pürva-deva-bhiyä dvibhujam atrakéyaà bälakam atränéya tayä bälikayä vimilitavän so yaà tu teneçvaratä-pratyäyakena caturbhuja-rüpeëopadeçena

ca na tatra jätakatäà vyaïjitavän iti putratäà sandehitavän atra tu dvibhuja-rüpeëa vacanädi-çakter vyakter abhävena ca täm eva vyajya putratäm eva nidehitavän çrémän änakadundubhis tu tad idaà sarvaà nänusadadhau iti [108] snigdhakaëöha uväca nänusandadhätu näma tathäpi yäà tanayäm atrakéyäm apamäya svayam apaninäya tasyäù pratidänasyäpi sad-bhäväbhävät katham iva nyaste py asminn ätméyatäà pratyapadyata? ägamädäv api yasya nandanandananandätmaja-nandaja-nandatanaya-ballavénandanädi-nämäni tat-tad-abhéñöa-pradatayä nirdiñöänéti [109] punaù sa-häsam äha sma yasya nandanandana iti näma viparétatayä paöhatäpi krama-parétatayänubhüyate tasmäd evam apy asman-nåpater eva pürva-vyaïjitaà samaïjasaà saïjanam aïjasä tasya labhyatväyopapalabhyata iti [110] hasitvä punar uväca atha sa vraja-deva-sutasya vasudevasyägamana-prakäras tu varëyatäm [111] madhukaëöha uväca aìghryor bandho vyadäléd açayiñata janä dvära-rodhä vidérëäù çeñaç chatraà babhüva dyumaëijani-nadé präpya kedära-bhävam ägopädhéça-gehaà våti-rahitam abhüd gokulaà kåñëa-vähaà präpya çré-çüra-putraà yad iha tad akhilaà kasya kià brühi tat tu 34 [112] snigdhakaëöha uväca tad akhilaà goparäjasya bhägyam iti [113] tad evaà labdha-prathäyäà kathäyäm tayor mäyä-jäla-prathana-tulayä saìkathanayä hareù sä sä lélä nayanam iva yätä kila yadä tadä bäñpa-stambhaa-pralaya-mukha-bhäväù pratipadaà babhüvur ye vä te kati kati ca varëyä vrajasadäm 35 [115] tataç ca taà ratna-nidhäyaà nidhäya gate çré-vasudeve käraëäbhävät pracaläyitatä-pracaya-dohaà maoham apahåtya ca gatäyäà mäyäyäà çré-vraja-räjajäyä punaù sambhütaà sutaà säkñäd eva dadarça yathä viñëu-puräëe -- dadåçe ca prabuddhä sä yaçodä jätam ätmajam nélotpala-dala-çyämaà tato tyarthaà mudaà yayau [ViP 5.5.22] iti [117] yathä ca bälaà divyäti-divyäsita-maëi-vapuñaà candrajic candra-vaktraà lokätétäbja-netraà dyu-taru-nava-dalollaìghi-çobhäìghri-päëim kiïcic caïcat-karädi-mradima-madhurita-krandanäd viçva-mohaà paçyanté gopa-räjïé tanujam amanuta svaà tadä citra-kalpam 36

sämräjyaà çyäma-bhäsäà nidhir api tad idaà rüpa-ratnäkaräëäà bhägyaà lävaëya-bhäjäà vilasita-nigamas tat-tad-aìgävalénäm evaà mémäàsamänä vrajapati-dayitä yävad äste sma tävat krandann om om itétthaà nava-çiçur asakau tad dhruvaà svécakära 37 dåñövä putram asau vrajeça-gåhiëé sadyaù prajätaà sakhér ähütä na çaçäka kartum api ced ästäà paraà ceñöitam asrair ävåtam akñi-kaëöham atha yat stabdhaà ca tasyä vapus tasmin lälana-lälasä-vaçatayä cätmätmanä vyagritaù 38 kià ca yadä mäyä gatä tarhi vraje mohaà jahau janaù kadä yadä hy äviräsét tatra çré-puruñottamaù 39 tadä vyavahitänäm apy eña präkäçayan manaù kumudvaténäà sumano-gaëaà vä çéta-dédhitiù 40 sphurati sma paraà mätuù çayyäyäà na sa bälakaù snigdhänäm api citteñu svaccheñu pratibimbavat 41 sphurati sma yadä bälas täsäà vyavahito pi saù taà drutaà täs tadä jagmuù säraìgyo vä ghanägamam 42 rohiëyädibhir etäbhiù samam äloki bälakaù udayat-pürëa-candro vä cakorébhiù samantataù 43 stambhe pi smera-neträbhyäà paçyantéà sutam eva täm pratikäryäà vicäryämüù paryälocanta taà tataù 44 tä etä manasä dåçä kalitam apy aträsitaà bälakaà sandehäspadatäm anaiñur asakåd yat tat tu yogyaà matam yad vastu prathitaà sudurlabhatayä tad daivato labhyatäà kintv etat prathamaà pratéti-padavéà nätmany alaà yacchati 45 tad yathä navyendévaram-mälyam asti kim idaà kià çakra-nélaà mahat kià vaidüryam aho tad etad atulaà jïätuà na yac chakyate paçyämaù kila bälakasya tu tanuà sarvendriyäëäà kåtià rundhänä khalu yä tanoti nayana-dvandvasya nirdvandvatäm 46 [118] tatra ca nirmitaà kila mågamada-saurabha-tamäla-dala-säreëa, abhyaktaà kila nikhila-vilambaka-lävaëyena, udvartitaà kila nija-deha-tejasä, snätaà kila nijamukha-niryat-känti-sudhayä, anuliptaà kila janané-dåñöi-karpüra-labdha-saàghåñöibhadra-çriyä, bhüñitaà kila sahaja-çubhatä-rüñita-nijäkäreëa iti sadyo-jätaà tad apatyaà vitarkya mithaù-kåta-samägamäù sarväù punas taà bälaà labdha-tamälapatra-bhoga-måga-bheda-mågamada-sära-paìkam iva komaläìgam, nija-karacürëitatama iva cürëa-kuntalam, vahan-mukha-vidhu-bimbam ékñayantaà sarvamanäàsy äkrañöum iva karau muñöékurvantaà, taraëijä-nijäguru-taraìgam iva karacaraëa-kamalaà cälayantaà vilokayämäsuù

[119] tad evaà vilokya ca sarväs täù kalakalam eva moda-yuktäù kurvatyaù param avidur na tatra kåtyam ekä tu drutam atha suñöhu-dhéra-cittä taà kampre kara-yugale dadhaty apaçyat 47 [120] tataç ca pum-apatya-cihnam ahnäyävagatya täsäà pratyekam api saméhitam yathä aho çirasi dhäraye nayanayor muhuù sparçaye hådi pracuram arpaye hådaya-madhyamäveçaye idaà vividha-bhävanaà bhåçam atétya vécikñiñä baläd vara-dåçäà dåçäà viñayatäm anaiñéd amum 48 tatra ca muhur aho tanayaà nayanaà gataà pramadataù praëayanty api nätåpat ghana-rucir janané-stana-yugmajäm amåta-våñöim adhäd api dåñöijäm 49 [121] tataç cätyarväg arha-çiçu-snapanädi-parvänusandhänataù sarväsäà sävadhänatävidhäne jäte rohiëyäjïäm anu pati-suta-çreyasé våddha-viprä våttaà vijïäpayitum atulänandam eti sma nandam vaktrolläsät palita-valanäd ambaräc chubhra-dhämä dhämnäà häsa-prathiti-tulitä yä javän nirjagäma 50 [122] atha tad etat-paryante våtte våtte, jäta-tat-tad-bhäva-sampadaù sabhäsadaù pratikåtäïjalitayä sthitayor madhukaëöha-snighdakaëöhayor madhukaëöhaù präha sma vrajendra so yaà putras te sadaù-sädbhuta-sampadaù janma-mäträj jana-çreëyä nandana-çreëi-janmadaù 51 iti [123] tataç ca tau nijopakaëöhopam anu vraja-räja äjuhäva ägatyoç ca tayoù çirasi kara-saroruham ädhäya nijälaìkärair alaïcakära sarvaà ca tat-sampradäyaà bahusampradänena sampradänam akarot uväca ca adya väsaù samäsädyatäà bhojananädy-artham iti sarvän prati coväca punar evaà prätaù prätar äyätavyam iti

[124] atha go-sambhälanärthaà pitaram anujïäà samabhyarthya mätaraà ca vanyabhojana-prasthäpanaà prärthya süta-kumäraayoç cätma-saìgamanaà samarthya kåtavräje vraja-yuva-räje sarve yathä svam äväsaà yayuù iti çré-çré-gopäla-campüm anu kåta-püraëa-vraja-varti-tåñëa-çré-kåñëa-janma-sampan-mayaà näma tåtéyaà püraëam 3