atha vibhüti-yogo näma daçamo dhyäyaù

Līdzīgi dokumenti
The first part of chapter four appears to be mixed up with chapter five

The first part of chapter four appears to be mixed up with chapter five

gorakña-saàhitä

Microsoft Word - srimadbhagavadgita English script

rägänugä-vivåtiù

Çré Çré Bhävanä-sära-saìgrahaù

krishna_homam_eng_quick_ref

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Spañöädhikäraù

ug_chapter11.dvi

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Publiskā apspriešana

Nevienādības starp vidējiem

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

MAKETS.indd

Genorise Scientific Catalog.xls

salona izpārdošana 2013 vasara.xls

konsultaaciju_ievads_1lpp

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

DOBELES SPORTA SKOLA

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Microsoft PowerPoint - Dompalma_21Apr_2009

This is your presentation title

LATVIJAS REPUBLIKA TĒRVETES NOVADA DOME Reģ.Nr "Zelmeņi", Tērvetes pagasts, Tērvetes novads, LV-3730, tālr , fakss , e-pas

Kuldiga Catherine's Cup Kuldiga NR V.Ikauniece (1988) CR 7.38 L.Grinčikaite LTU (2012) Hall R 7.38 L.Grinčikaite LTU (2012) 60 m Women

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKV610500N48729 Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaite

Folie 0

1

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

PowerPoint Presentation

Oppgåve 1 Kva slags filmar liker du å sjå? Kvar vil du helst sjå filmar heime, på kino eller ein annan stad? Skriv nokre setningar på latvisk. Oppgåve

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Microsoft Word - LRN_JS_SHEMA_GROZ_11_12_2018.docx

Opel Grandland X

8 / 2005 (183) 11. aprīlis aprilis Cena Ls 0,99 U Z * K A R A \ Z O B A h

Vietejais_produkts_tirgus_Klepers

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKS4102F0H67186 Marka: BMW Model: X5 XDRIVE30D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Ats

UZļKA RA fzobafi 9 / 2005 (184) 25. aprīlis - 8. maijs Ceru Ls 0.99

R4BP 3 Print out

*Pareizā atbilde un pareizo atbilžu daudzums procentos zaļā krāsā. 3. klase 1. Ja Tu esi sadraudzējies un vēlies satikties ar kādu, ar ko esi iepazini

CEĻVEDIS PIRCĒJIEM DELAKTIG Sēdmēbeļu kolekcija DIZAINS Toms Diksons (Tom Dixon) DAĻAS Atpūtas krēsls divvietīgs modulis trīsvietīgs modulis Atzveltne

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Likumi.lv

IMPRESSA Xs95/ Xs90 Īsa lietošanas pamācība

Dzejas dienas Vāks

Cenu lapaBerlingo1

SPĒKĀ NO CENRĀDIS MATU GRIEZUMS GRIEZUMS AR VEIDOŠANU īsiem matiem no 25 EUR pusgariem matiem - no 30 EUR gariem matiem - no 35 EUR MATU GR

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

PowerPoint Presentation

A LA CARTE ĒDIENKARTE

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

Nelaimes gadījumu apdrošināšanas akcijas Ar optimismu uz skolu! noteikumi 1. Vispārīgie noteikumi 1.1. Pakalpojumu sniedzējs un akcijas organizētājs:

Absolventi

PowerPoint Presentation

phalastabaka.dvi

OGRES NOVADA PAŠVALDĪBA OGRES 1.VIDUSSKOLA Reģ.Nr , Zinību iela 3, Ogre, Ogres nov., LV-5001 Tālr , fakss , e-pasts: ogres1v

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

SORENTO MY19 Cenu lapa KIA SORENTO MY19 ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

Dual TEMP PRO

COM(2006)510/F1 - LV

PowerPoint Presentation

CEED SW CD Cenu lapa KIA CEED_SW_CD ĀTRĀS SAITES Modelis Dzinējs Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g/km) Cena 1.6 CRDi LX Plus 1

Drives, PLC and automation products for all needs

APSTIPRINU

Auguma tipi

RF PRO.pdf

PowerPoint Template

Slide 1

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

JAUNIETES VIEGLATLĒTIKA, GADA 23. septembrī Nr.p.k Vārds Uzvārds Nr. Skola Priekšskr. Rezultāts Fināls Rezultāts Vieta Punkti 1 Krista Razgale V

Energijas paterina vadibas sistemas ieviešana Rigas pašvaldibas eka s Jānis Šipkovs energodata.lv

Nr

PowerPoint Presentation

Ziemassvētku dziesmas Zvaniņš skan Mežus pārklāj sniegs Lāčiem ziemas miegs Gaiss tik skanīgs salts Viss tik tīrs un balts Tālu ziemeļos Pārslu puteņo

Vandana ~ Homage

NORAKSTS LATVIJAS REPUBLIKA DAUGAVPILS NOVADA PAŠVALDīBA SALlENAS VIDUSSKOLA Reģ. Nr , Centrāles iela 21, Saliena, Salienas pagasts, Daugav

IEGULDĪJUMS TAVĀ NĀKOTNĒ Projekts Nr. 2009/0216/1DP/ /09/APIA/VIAA/044 NESTRIKTAS KOPAS AR VĒRTĪBĀM PUSGREDZENĀ UN MONĀDES PĀR KATEGORIJU Jāni

APSTIPRINU: Mārupes novada Domes priekšsēdētājs Kapitāldaļu turētāja pārstāvis /M.Bojārs/ 2017.gada 15.janvārī APSTIPRINU: AS Mārupes komunālie pakalp

Apakšējās ekstremitātes muskuļi

Transkripts:

atha vibhüti-yogo näma daçamo dhyäyaù (çrémad-rämänujäcärya-kåta-bhäñyam) bhakti-yogaù sa-parikara uktaù idänéà bhakty-utpattaye tad-vivåddhaye ca bhagavato niraìkuçaiçvaryädi-kalyäëa-guëa-gaëänantyaà, kåtsnasya jagatas tac-charératayä tadätmakatvena tat-pravartyatvaà ca prapaïcyate -- bhüya eva mahä-bäho çåëu me paramaà vacaù yat te haà préyamäëäya vakñyämi hita-kämyayä 1 mama mähätmyaà çrutvä préyamäëäya te mad-bhakty-utpatti-vivåddhi-rüpa-hita-kämanäya bhüyo man-mähätmya-prapaïca-viñayam eva paramaà vaco yad vakñyämi tad avahita-manäù såëu 10.1 na me viduù sura-gaëäù prabhavaà na maharñayaù aham ädir hi devänäà maharñéëäà ca sarvaçaù 2 sura-gaëä maharñayaç cäténdriyärtha-darçino dhikatara-jïänä api me prabhavaà prabhävaà na viduù, mama näma-karma-svarüpa-svabhävädikaà na jänanti yatas teñäà devänäà maharñéëäà ca sarvaço ham ädiù, teñäà svarüpasya jïäna-çakty-ädeç cäham evädiù teñäà devatva-devaåñitvädi-hetu-bhüta-puëyänuguëaà mayä dattaà jïänaà parimitam, atas te parimita-jïänä mat-svarüpakädikaà yathävan na jänanti 10.2 tad etad devädy-acintya-svarüpa-yäthätmya-viñaya-jïänaà bhakty-utpatti-virodhi-päpavimocanopäyam äha yo mäm ajam anädià ca vetti loka-maheçvaram asaàmüòhaù sa martyeñu sarva-päpaiù pramucyate 3 na jäyate ity ajaù anena vikäri-dravyäd acetanät tat-saàsåñöat saàsäri-cetanäc ca visajätéyatvam uktam saàsäri-cetanasya hi karma-kåtäcit-saàsargo janma anädim ity anena padena ädimato jän muktätmano visajätéyatvam uktam muktätmano hy ajatvam ädimat, tasya heya-sambandhasya pürva-våttatvät tad-arhatä asti, ato nädim ity anena tad-anarhatayä tat-pratyanékatocyate niravadyam [ÇvetU 6.19] ity-ädi-çrutyä ca evaà heya-sambandha-pratyanéka-svarüpatayä tad-anarhaà mäà loka-maheçvaraà lokeçvaräëäm apéçvaraà martyeñv asaàmüòho yo vetti itara-sajätéyatayaikékåtya mohaù

saàmohas tad-rahito saàmüòhaù sa mad-bhakty-utpatti-virodhibhiù sarvaiù päpaiù pramucyate etad uktaà bhavati loke manuñyäëäà räjä itara-manuñya-säjétayaù, kenacit karmaëä tadädhipatyaà präptaù tathä devänäm adhipatir api tathä brahmäëòädhipatir apétara-saàsärisajätéyaù tasyäpi bhävanä-trayäntargatatvät yo brahmäëaà vidadhäti [ÇvetU 6.18] iti çruteç ca tathänye pi ye kecanäëimädy-aiçvaryaà präptäù ayaà tu loka-maheçvaraù käryakäraëävasthäd acetanäd baddhän muktäc ca cetanäd éçitavyät sarvasmät nikhila-heyapratyanékänavadhikätiçayäsaàkhyeya-kalyäëaika-tänatayä niyamanaika-sva-svabhävatayä ca visajätéya iti, itara-sajätéyämoha-rahito yo mäà vetti sa sarvaiù päpaiù pramucyate iti 10.3 evaà sva-svabhävänusandhänena bhakty-utpatti-virodhi-päpa-nirasanaà virodhi-nirasanäd evärthato bhakty-utpattià ca pratipädyaà svaiçvarya-sva-kalyäëa-guëa-gaëaprapaïcänusandhänena bhakti-våddhi-prakäram äha buddhir jïänam asaàmohaù kñamä satyaà damaù çamaù sukhaà duùkhaà bhavo bhävo bhayaà cäbhayam eva ca 4 ahiàsä samatä tuñöis tapo dänaà yaço yaçaù bhavanti bhävä bhütänäà matta eva påthag-vidhäù 5 buddhir manaso nirüpaëa-sämarthyam, jïänaà cid-acid-vastu-viçeña-viñayaù niçcayaù asaàmohaù pürva-gåhétäd rajatäder visajätéye çuktikädi-vastuni sajätéyatä-buddhi-nivåttiù kñamä mano-vikära-hetau saty apy avikåta-manastvam satyaà yathä-dåñöa-viñayaà bhütahita-rüpaà vacanam, tad-anuguëä mano-våttiù ihäbhipretä, mano-våtti-prakaraëät damo bähyakaraëänäm anarthaviñayebhyo niyamanam çamo ntaùkaraëasya tathä niyamanam sukham ätmänukülänubhavaù duùkhaà pratikülänubhavaù bhavo bhavanam anukülänubhavahetukaà manaso bhavanam abhävaù pratikülänubhavahetuko manaso vasädaù bhayam ägämino duùkhasya hetudarçanajaà duùkham, tannivåttir abhayam ahiàsä paraduùkhähetutvam samatä ätmani suhåtsu vipakñeñu cärthänarthayoù samamatitvam tuñöiù sarveñv ätmasu dåñöoñu toñasvabhävatvam tapaù çéstréyo bhogasaàkocarüpaù käyakleçaù dänaà svakéyabhogyänäà parasmai pratipädanam yaço guëavattäprathä, ayaçaù nairguëyaprathä, kétryakétryanuguëamano-våttiviçeñau tathä uktau, mano-våttiprakaraëät tapodäne ca tathä emädyäù sarveñäà bhütänäà bhäväù pravåttinivåttihetavo mano-våttayo matta eva matsaàkalpäyattä bhavanti 10.4 -- 10.5 sarvasya bhüta-jätasya såñöi-sthityoù pravartayitäraç ca mat-saàkalpäyatta-pravåttaya ity äha maharñayaù sapta pürve catväro manavas tathä

mad-bhävä mänasä jätä yeñäà loka imäù prajäù 6 pürve sapta maharñayo téta-manvantare ye bhågv-ädayaù sapta maharñayo nitya-såñöipravartanäya brahmaëo manasaù saàbhaväù nitya-sthiti-pravartanäya ye ca sävarëikä näma catväro manavaù sthitä, yeñäà saàtäna-maye loke jätä imäù sarväù prajäù, pratikñaëam äpralayäd apatyänäm utpädakäù pälakäç ca bhavanti, te bhågv-ädayo manavaç ca madbhäväù, mama yo bhävaù sa eva yeñäà bhävas te mad-bhäväù, man-mate sthitäù matsaàkalpänuvartina ity arthaù 10.6 etäà vibhütià yogaà ca mama yo vetti tattvataù so vikampena yogena yujyate nätra saàçayaù 7 vibhütir aiçvaryam etäà sarvasya mad-äyattotpatti-sthiti-pravåtti-rüpäà vibhütià mama heya-pratyanéka-kalyäëa-guëa-rüpaà yogaà ca yas tattvato vetti, so vikampenäprakampena bhakti-yogena yujyate, nätra saàçayaù mad-vibhüti-viñayaà kalyäëa-guëa-viñayaà ca jïänaà bhakti-yoga-vardhanam iti svayam eva drakñyaséty abhipräyaù 10.7 vibhüti-jïäna-vipäka-rüpäà bhakti-våddhià darçayati ahaà sarvasya prabhavo mattaù sarvaà pravartate iti matvä bhajante mäà budhä bhäva-samanvitäù 8 ahaà sarvasya vicitra-cid-acit-prapaïcasya prabhava utpatti-käraëam sarvaà matta eva pravartate itédaà mama sväbhävikaà niraìkuçaiçvaryaà sauçélya-saundarya-vätsalyädikalyäëa-guëa-gaëa-yogaà ca matvä budhä jïänino bhäva-samanvitäù mäà sarva-kalyäëaguëänvitaà bhajante bhävo mano-våtti-viçeñaù, mayi spåhayälavo mäà bhajanta ity arthaù 10.8 katham mac-cittä mad-gata-präëä bodhayantaù parasparam kathayantaç ca mäà nityaà tuñyanti ca ramanti ca 9 mac-cittä mayi niviñöa-manasaù, mad-gata-präëäù mad-gata-jévitäù mayä vinä ätma-dhäraëam alabhamänä ity arthaù svaiù svair anubhütän madéyän guëän parasparaà bodhayantaù, madéyäni divyäni ramaëéyäni karmäëi ca kathayantas tuñyanti ca ramanti ca vaktäras tadvacanenänanya-prayojanena tuñyanti, çrotäraç ca tac-chravaëenänavadhikätiçaya-priyeëa ramante 10.9

teñäà satata-yuktänäà bhajatäà préti-pürvakam dadämi buddhi-yogaà taà yena mäm upayänti te 10 teñäà satata-yuktänäà mayi satata-yogam äçaàsamänänäà mäà bhajamänänäm ahaà tam eva buddhi-yogaà vipäka-daçäpannaà préti-pürvakam dadämi yena te mäm upayänti 10.10 kià ca teñäm evänukampärtham aham ajïäna-jaà tamaù näçayämy ätma-bhäva-stho jïäna-dépena bhäsvatä 11 teñäm evänugrahärtham aham ätma-bhäva-sthas teñäà mano-våttau viñayatayävasthito madéyän kalyäëa-guëa-gaëäàç cäviñkurvan mad-viñaya-jïänäkhyena bhäsvatä dépena jïänavirodhi-präcéna-karma-rüpäjïäna-jaà mad-vyatirikta-pürväbhyasta-viñaya-prävaëya-rüpaà tamo näçayämi 10.11 evaà sakaletara-visajätéyaà bhagavad-asädhäraëaà såëvatäà niratiçayänanda-janakaà kalyäëa-guëa-gaëa-yogaà tadaiçvarya-vitatià ca çrutvä tad-vistäraà çrotu-kämo rjuna uväca paraà brahma paraà dhäma pavitraà paramaà bhavän puruñaà çäçvataà divyam ädi-devam ajaà vibhum 12 ähus tväm åñayaù sarve devarñir näradas tathä asito devalo vyäsaù svayaà caiva bravéñi me 13 paraà brahma paraà dhäma paramaà pavitram iti yaà çrutayo vadanti sa hi bhavän yato vä imäni bhütäni jäyante, yena jätäni jévanti, yat prayanty abhisaàviçanti, tad vijijïäsasva tad brahmeti [TaittU 3.1], brahmavid äpnoti param [TaittU 2.1], sa yo ha vai tat-paramaà brahma veda brahmaiva bhavati [MuëòU 3.2.9] iti tathä paraà dhäma dhäma-çabdo jyotir-vacanaù paraà jyotiù atha yad ataù paro divyo jyotir dépyate [ChäU 3.13.7], paraà jyotir upasaàpadya svena rüpeëäbhiniñpadyate [ChäU 8.12.2], tad devä jyotiñäà jyotiù [BAU 4.4.16] iti tathä ca paramaà pavitraà paramaà pävanaà smartur açeña-kalmañäçleña-karaà vinäçakaraà ca yathä puñkara-paläça äpo na çliñyanta evam evaà-vidi päpaà karma na çliñyate [ChäU 4.14.3] tad yatheñékätülam agnau protaà pradüyetaivaà häsya sarve päpmänaù pradüyante [ChäU 5.24.3]

näräyaëaù paraà brahma tattvaà näräyaëaù paraù näräyaëaù paraà jyotir ätmä näräyaëaù paraù [MahäNäU 9.4] iti hi çrutayo vadanti åñayaç ca sarve parävaratattvayäthätmyavidas tväm eva çäçvataà divyaà puruñam ädi-devam ajaà vibhum ähuù tathaiva devarñiù närado sito devalo vyäsaç ca eña näräyaëaù çrémän kñérärëava-niketanaù näga-paryaìkam utsåjya hy ägato mathuräà purém puëyä dväravaté tatra yaträste madhusüdanaù säkñäd devaù puräëo sau sa hi dharmaù sanätanaù ye ca veda-vido viprä ce cädhyätma-vido janäù te vadanti mahätmänaà kåñëaà dharmaà sanätanam paviträëäà hi govindaù pavitraà param ucyate puëyänäm api puëyo sau maìgalänäà ca maìgalam trailokye puëòärékäkño deva-devaù sanätanaù äste harir acintayätmä tatraiva madhusüdanaù [Mbh 3.88.24-28] tathä yatra näräyaëo devaù paramätmä sanätanaù tatra kåtsnaà jagat pärtha térthänyäyatäni ca tat puëyaà tat paraà brahma tat térthaà tat tapo-vanam tatra devarñayaù siddhäù sarve caiva tapo-dhanäù ädi-devo mahä-yogé yaträste madhusüdanaù puëyänäm api tat puëyaà mäbhüt te saàçayo va vai [Mbh 3.90.28-32] kåñëa eva hi lokänäm utpattir api cäpyayaù kåñëasya hi kåte bhütam idaà viçvaà caräcaram [Mbh 2.38.23] iti tathä svayam eva bravéñi ca bhümir äpo nalo väyuù khaà mano buddhir eva ca ahaàkära itéyaà me bhinnä prakåtir añöadhä [7.4] ity-ädinä, ahaà sarvasya prabhavo mattaù sarvaà pravartate [10.8] ity antena 10.12 -- 10.13 sarvam etad åtaà manye yan mäà vadasi keçava na hi te bhagavan vyaktià vidur devä na dänaväù 14 ataù sarvam etad yathävasthita-vastu-kathanaà manye na praçaàsädy-abhipräyam yad mäà praty ananya-sädhäraëam anavadhikätiçayaà sväbhävikaà taväiçvaryaà kalyäëa-guëagaëänantyaà ca vadasi ato bhagavan niratiçaya-jïäna-çakti-balaiçvarya-vérya-tejasäà nidhe te vyaktià vyajana-prakäraà na hi parimita-jïänä devä dänaväç ca viduù 10.14

svayam evätmanätmänaà vettha tvaà puruñottama bhüta-bhävana bhüteça deva-deva jagatpate 15 he puruñottama ätmanä ätmänaà tvaà svayam eva svenaiva jïänena vettha bhüta-bhävana sarveñäà bhütänäm utpädayitaù bhüteça sarveñäà bhütänäà niyantaù deva-deva daivatänäm api parama-daivata, yathä manuñya-måga-pakñi-sarésåpädén saundarya-sauçélyädikalyäëa-guëa-gaëaiù daivatäny atétya vartante tathä täni sarväëi daivatäny api tais taiù guëair atétya vartamäna, jagat-pate jagat-svämin 10.15 vaktum arhasy açeñeëa divyä hy ätma-vibhütayaù yäbhir vibhütibhir lokän imäàs tvaà vyäpya tiñöhasi 16 divyäs tvad-asädhäraëyo vibhütayo yäs täs tvam eväçeñaëa vaktum arhasi tvam eva vyaïjayety arthaù yäbhir anantäbhir vibhütibhir yair niyamana-viçeñair yukta imän lokän tvaà niyantåtvena vyäpya tiñöhasi 10.16 kim-arthaà tat-prakäçanam? ity apekñäyäm äha kathaà vidyäm ahaà yogiàs tväà sadä paricintayan keñu keñu ca bhäveñu cintyo si bhagavan mayä 17 ahaà yogé bhakti-yoga-niñöhaù san bhaktyä tväà sadä paricintayan cintayituà pravåttaç cintanéyaà tväà paripürëaiçvaryädi-kalyäëa-guëa-gaëaà kathaà vidyäm? pürvokta-buddhijïänädi-bhäva-vyatirikteñv anukteñu keñu keñu ca bhäveñu mayä niyantåtvena cintyo si? 10.17 vistareëätmano yogaà vibhütià ca janärdana bhüyaù kathaya tåptir hi çåëvato nästi me måtam 18 ahaà sarvasya prabhavo mattaù sarvaà pravartate [Gétä 10.8] iti saàkñepeëoktaà tava srañöåtvädi-yogaà vibhütià niyamanaà ca bhüyo vistareëa kathaya tvayocyamänaà tvanmähätmyämåtaà såëvato me tåptir nästi hi mamätåptis tvayaiva viditety abhipräyaù 10.18 çré-bhagavän uväca hanta te kathayiñyämi divyä hy ätma-vibhütayaù

prädhänyataù kuru-çreñöha nästy anto vistarasya me 19 he kuru-çreñöha madéyäù kalyäëér vibhütéù prädhänyatas te kathayiñyämi prädhänyaçabdenotkarño vivakñitaù purodhasäà ca mukhyaà mäm [10.24] iti hi vakñyate jagaty utkåñöaù käçcana vibhütér vakñyämi, vistareëa vaktuà çrotuà ca na çakyate, täsäm änantyät vibhütitvaà näma niyämyatvam, sarveñäà bhütänäà buddhy-ädayaù påthag-vidhä bhävä matta eva bhavantéty uktvä etäà vibhütià yogaà ca mama yo vetti tattvataù [10.7] iti pratipädanät tathä tatra yoga-çabda-nirdiñöaà srañöåtvädikaà vibhüti-çabda-nirdiñöaà tatpravartyatvam iti yuktam punaç ca ahaà sarvasya prabhavo mattaù sarvaà pravartate iti matvä bhajante mäà budhä bhävasamanvitäù [Gétä 10.8] ity uktam 10.19 tatra sarva-bhütänäà pravartana-rüpaà niyamanam ätmatayä avasthäya itémam arthaà yogaçabda-nirdiñöaà sarvasya srañöåtvaà pälayitåtvaà saàhartåtvaà ceti suspañöam äha aham ätmä guòäkeça sarva-bhütäçaya-sthitaù aham ädiç ca madhyaà ca bhütänäm anta eva ca 20 sarveñäà bhütänäm mama çaréra-bhütänäm äçaye hådaye ham ätmatayävasthitaù ätmä hi näma çarérasya sarvätmanädhäro niyantä çeñé ca tathä vakñyate sarvasya cähaà hådi sanniviñöe mattaù småtir jïänam apohanaà ca [15.15], éçvaraù sarva-bhütänäà håddeço rjuna tiñöhati bhrämayan sarva-bhütäni yanträrüòhäni mäyayä [18.61] iti çrüyate ca yaù sarveñu bhüteñu tiñöhan sarvebhyo bhütebhyo ntaro yaà sarväëi bhütäni na viduù yasya sarväëi bhütäni çaréraà yaù sarväëi bhütäny antaro yamayati eña ta ätmäntaryämy amåtaù [BAU 3.7.15] iti, ya ätmani tiñöhann ätmano ntaro yam ätmä na veda yasyätmä çaréraà ya ätmänam antaro yamayati sa ta ätmäntaryämy amåtaù [ÇatBr 14.5.30] iti ca evaà sarva-bhütänäm ätmatayävasthito haà teñäm ädir madhyaà cäntaç ca teñäm utpatti-sthiti-pralaya-hetur ity arthaù 10.20 evaà bhagavataù sva-vibhüti-bhüteñu sarveñv ätmatayävasthänaà tat-tac-chabdasämänädhikaraëya-nirdeça-hetuà pratipädya vibhüti-viçeñäm sämänädhikaraëyena vyapadiçati bhagavaty ätmatayävasthite hi sarve çabdäs tasminn eva paryavasyanti yathä devo manuñyaù pakñé våkña ity ädayaù çabdäù çaréräëi pratipädayantas tat tad ätmani paryavasyänti tathä bhagavatas tat-tad-ätmatayävasthänam eva tat-tac-chabdasämänädhikaraëya-nibandhanam, iti vibhüty-upasaàhäre vakñyati na tad asti vinä yat syän mayä bhütaà caräcaram [Gétä 10.39] iti sarveñäà svenävinä-bhäva-vacanät avinä-bhävaç caniyämyatayeti mattaù sarvaà pravartate [Gétä 10.8] ity upakramoditam

ädityänäm ahaà viñëur jyotiñäà ravir aàçumän marécir marutäm asmi nakñaträëäm ahaà çaçé 21 dvädaça-saàkhyä-saàkhyätänäm ädityänäà dvädaço ya utkåñöe viñëur nämädityaù so ham jyotiñäà jagati prakäçakänäà yo àçumän ravir äditya-gaëaù so ham marutäm utkåñöe marécir yaù so ham asmi nakñaträëäm ahaà çaçé neyaà nirdhäraëe ñañöhé bhütänäm asmi cetanetivat nakñaträëäà patir yaç candraù so ham asmi 10.21 vedänäà säma-vedo smi devänäm asmi väsavaù indriyäëäà manaç cäsmi bhütänäm asmi cetanä 22 vedänäm åg-yajuù-sämätharvaëäà ya utkåñöaù säma-vedaù so ham devänäm indro ham asmi ekädaçänäm indriyäëäà yad utkåñöaà mana indriyaà tad aham asmi iyam api na nirdhäraëe bhütänäà cetanävatäà yä cetanä sä aham asmi 10.22 rudräëäà çaàkaraç cäsmi vitteço yakña-rakñasäm vasünäà pävakaçcäsmi meruù çikhariëäm aham 23 rudräëäm ekädaçänäà çaìkaro ham asmi yakña-rakñasäà vaiçravaëo ham, vasünäm añöanäà pävako ham çikhariëäà çikhara-çobhinäà parvatänäà madhye merur aham 10.23 purodhasäà ca mukhyaà mäà viddhi pärtha båhaspatim senänénäm ahaà skandaù sarasäm asmi sägaraù 24 purodhasäm utkåñöe båhaspatir yaù so ham asmi senäténäà senäpaténäà skando ham asmi, sarasäà sägaro ham asmi 10.24 maharñéëäà bhågur ahaà giräm asmy ekam akñaram yajïänäà japa-yajïo smi sthävaräëäà himälayaù 25 maharñéëäà marécy-ädénäà bhågur aham arthäbhidhäyinaù çabdä giraù, täsäm ekam akñaraà praëavo ham asmi yajïänäm utkåñöo japa-yajïo smi, parvata-mäträëäà himavän aham 10.25

açvatthaù sarva-våkñäëäà devarñéëäà ca näradaù gandharväëäà citrarathaù siddhänäà kapilo muniù 26 sarva-våkñäëäà madhye püjyo çvattha eväham devarñéëäà madhye parama-vaiñëavo närado ham asmi gandharväëäà deva-gäyakänäà madhye citraratho smi siddhänäà yoganiñöhänäà paramopäsyaù kapilo ham 10.26 uccaiùçravasam açvänäà viddhi mäm amåtodbhavam airävataà gajendräëäà naräëäà ca narädhipam 27 sarveñäm açvänäà madhye måta-mathanodbhavam uccaiùçravasaà mäà viddhi gajendräëäà sarveñäà madhye måta-mathanodbhavam airävataà mäà viddhi amåtodbhavam ity airävatasyäpi viçeñaëam naräëäà madhye räjänaà mäà viddhi 10.27 äyudhänäm ahaà vajraà dhenünäm asmi käma-dhuk prajanaç cäsmi kandarpaù sarpäëäm asmi väsukiù 28 äyudhänäà madhye vajraà tad aham dhenünäà havir dughänäà madhye käma-dhuk, divyä surabhiù prajanaù janana-hetuù kandarpaç cäham asmi sarpäù eka-çirasas teñäà madhye väsukir asmi 10.28 anantaç cäsmi nägänäà varuëo yädasäm aham pitèëäm aryamä cäsmi yamaù saàyamatäm aham 29 nägä bahu-çirasaù, yädäàsi jala-väsinaù, teñäà varuëo ham aträpi na nirdhäraëe ñañöhé, daëòäyatäà vaivasvato ham 10.29 prahlädaç cäsmi daityänäà kälaù kalayatäm aham mågäëäà ca mågendro haà vainateyaç ca pakñiëäm 30 anartha-prepsutayä gaëayatäà madhye kälaù måtyur aham 10.30 pavanaù pavatäm asmi rämaù çastra-bhåtäm aham jhañäëäà makaraç cäsmi srotasäm asmi jähnavé 31

pavatäà gamana-svabhävänäà pavano ham çastra-bhåtäà rämo ham çastra-bhåttvam atra vibhütiù, arthäntaräbhävät ädityädayaç ca kñetra-jïä ätmatvenävasthitasya bhagavataù çarératayä dharma-bhütä iti çastra-bhåttva-sthänéyäù 10.31 sargäëäm ädir antaç ca madhyaà caiväham arjuna adhyätma-vidyä vidyänäà vädaù pravadatäm aham 32 såjyanta iti sargäù, teñäm ädiù käraëam sarvadä såjyamänänäà sarveñäà präëinäà tatra tatra srañöäro ham evety arthaù tathäntaù sarvadä saàhriyamäëänäà tatra tatra saàhartäro py aham eva tathä ca madhyaà pälanaà sarvadä pälyamänänäà pälayitäraç cäham evety arthaù çreyaù-sädhana-bhütänäà vidyänäà madhye parama-niùçreyasa-sädhana-bhütä adhyätma-vidyäham asmi jalpa-vitaëòädi kurvatäà tattva-nirëayäya pravåtto vädo yaù so ham 10.32 akñaräëäm akäro smi dvandvaù sämäsikasya ca aham eväkñayaù kälo dhätähaà viçvato-mukhaù 33 akñaräëäà madhye a-käro vai sarvä väk [Ai.Pü. 3.6] iti çruti-siddhaù, sarva-varëänäà prakåtir a-käro ham sämäsikaù samäsa-samühaù tasya madhye dvandva-samäso ham sa hy ubhaya-padärtha-pradhänatvenotkåñöaù kalä-muhürtädi-mayo kñayaù kälo ham eva sarvasya srañöa hiraëyagarbhaç caturmukho ham 10.33 måtyuù sarva-haraç cäham udbhavaç ca bhaviñyatäm kértiù çrér väk ca näréëäà småtir medhä dhåtiù kñamä 34 sarva-präëa-haro måtyuç cäham utpatsyamänänäm udbhaväkhyaà karma cäham, näréëäà çrér ahaà kértiç cähaà väk cähaà småtiç cähaà medhä cähaà dhåtiç cähaà kñamä cäham 10.34 båhat-säma tathä sämnäà gäyatré chandasäm aham mäsänäà märgaçérño ham åtünäà kusumäkaraù 35 sämnäà båhat-sämäham chandasäà gäyatréà aham åtünäà kusumäkaro vasantaù 10.35 dyütaà chalayatäm asmi tejas tejasvinäm aham

jayo smi vyavasäyo smi sattvaà sattvavatäm aham 36 chalaà kurvatäà chaläspadeñv akñädi-lakñaëam dyütam aham jetèëäà jayo smi vyavasäyinäà vyavasäyo smi sattvatäà sattvaà mahä-manastvam 10.36 våñëénäà väsudevo smi päëòavänäà dhanaàjayaù munénäm apy ahaà vyäsaù kavénäm uçanä kaviù 37 vasudeva-sünutvam atra vibhütiù, arthäntaräbhäväd eva päëòävänäà dhanaïjayo rjuno ham munayo mananenärtha-yäthätmya-darçinaù, teñäà vyäso ham kavayo vipaçcitaù 10.37 daëòo damayatäm asmi nétir asmi jigéñatäm maunaà caiväsmi guhyänäà jïänaà jïänavatäm aham 38 niyamätikramaëe daëòäà kurvatäà daëòo ham vijigéñüëäà jayopäya-bhütä nétir asmi guhyänäà sambandhiñu gopaneñu maunam asmi jïänavatäà jïänaà cäham 10.38 yac cäpi sarva-bhütänäà béjaà tad aham arjuna na tad asti vinä yat syän mayä bhütaà caräcaram 39 sarva-bhütänäà sarvävasthävasthitänäà tat-tad-avasthä-béja-bhütaà pratéyamänam apratéyamänaà ca yat tad aham eva caräcara-sarva-bhüta-jätaà mayätmatayävasthitena vinä yat syän na tad asti aham ätmä guòäakeça sarva-bhütäçäya-sthitaù [10.20] iti prakramät na tad asti vinä yat syän mayä bhütaà caräcaram ity aträpy ätmatayävasthänam eva vivakñitam sarva-vastu-jätaà sarvävasthaà mayätma-bhütena yuktaà syäd ity arthaù anena sarvasyäsya sämänädhikaraëya-nirdeçyasya ätmatayä avasthitir eva hetur iti prakaöayati 10.39 nänto sti mama divyänäà vibhüténäà parantapa eña tüddeçataù prokto vibhüter vistaro mayä 40 mama divyänäà kalyäëénäà vibhüténäm anto nästi eña tu vibhüter vistaro mayä kaiçcid upädhibhiù saàkñepataù proktaù 10.40 yad yad vibhütimat sattvaà çrémad ürjitam eva vä

tat tad evävagaccha tvaà mama tejo àça-saàbhavam 41 yad yad vibhütimad éçitavya-saàpannaà bhüta-jätaà çrémat käntimad dhana-dhänyasamåddhaà vä üdrjitaà kalyäëärambheñüdyuktaà tat tan mama tejo àça-saàbhavam ity avagaccha 10.41 tejaù paräbhibhavana-sämarthyam, mamäcintya-çakter niyamana-çaktyaika-deça-saàbhavam ity arthaù atha vä bahunaitena kià jïätena tavärjuna viñöabhyäham idaà kåtsnam ekäàçena sthito jagat 42 bahunä aitena ucyamänena jïänena kià prayojanam? idaà cid-acid-ätmakaà kåtsnaà jagat käryävasthaà käraëävasthaà sthülaà sükñmaà ca svarüpa-sad-bhäve sthitau pravåtti-bhede ca yathä mat-saàkalpaà nätivarteta tathä mama mahimno yutäyutäàçena viñöabhyäham avasthitaù yathoktaà bhagavatä paräçareëa yasyäyutäyutäàçäàçe viçva-çaktir iyaà sthitä [ViP 1.9.53] iti 10.42 iti çré-rämänujäcärya-kåta-gétä-bhäñye daçamo dhyäyaù 10