This document has been prepared by Sunder Kidambi with the blessings of

Līdzīgi dokumenti
phalastabaka.dvi

tirumanjanakattiyam.dvi

sundarakaandam_16.dvi

ug_chapter20.dvi

paraaga.dvi

ug_chapter11.dvi

sundarakaandam_14.dvi

LU 68 Fizikas sekcija DocBook

3D_modeli_atskaite.pages

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

KURSA KODS

krishna_homam_eng_quick_ref

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

Kontu noteikumi Rules of Accounts Redakcija spēkā no Version effective as of NOTEIKUMOS LIETOTIE TERMINI 1. DEFINITIONS AND

The first part of chapter four appears to be mixed up with chapter five

LIKUMI.LV

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

AM_Ple_Rules

Norādījumi par kopējo aktīvu un kopējās riska pozīcijas veidņu aizpildīšanu maksu noteicošo faktoru informācijas apkopošanai

SIDNEJAS EV.LUT.LATVIEŠU Draudzes Vēstnesis CHURCH MESSENGER of the Latvian Ev. Lutheran Church in Sydney. A.B.N g. aprīlis VIŅA

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Microsoft PowerPoint - p.pptx

series_155

KURSA KODS

Milvoku Latviešu Ev. Lut. Sv. Trīsvienības Draudze 1853 N. 75th Street, Milwaukee WI Latvian Ev. Luth. Holy Trinity Church in Milwaukee Tel.: (4

Mounting_Instruction_Owl_Class_II_High_Bay_

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

PowerPoint Presentation

HP Deskjet 3840 series

MNKC Starprezultātu atskaite

LRČ Vīriešu vieninieki. Kopvērtējums. Vieta Vārds uzvārds Klubs 1. posms 2. posms Kopā 1. Edgars Silovs JRFPC UPESCIEMA WARRIORS Ivars

Microsoft PowerPoint - Dompalma_21Apr_2009

The first part of chapter four appears to be mixed up with chapter five

gorakña-saàhitä

Ref. Ares(2018) /06/2018 EIROPAS KOMISIJA Strasbūrā, COM(2018) 375 final ANNEXES 1 to 22 PIELIKUMI dokumentam Priekšlikums EIROPAS

APSTIPRINU

INOVATĪVI RISINĀJUMI, JAUNI PRODUKTI UN PATĒRĒTĀJU IZVĒLE ZIVJU PRODUKTU KLĀSTĀ Aina Afanasjeva Direktore, Starptautiskā organizācija Eurofish Konfere

Bild 1

Absolventi

Nakts_labirints.xlsx

PowerPoint Presentation

Microsoft Word - srimadbhagavadgita English script

SOCIOLOĢIJA Nr. p.k. Darba nosaukums Autora vārds, uzvārds Skola, klase Darba vadītājs 1. Žargonismi Talsu policijas darba ikdienā Dana Smilgaine Tals

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

Slide 1

Gipsa_Fabrika_APVIENOTAIS_PP+Cookies

Rīgā gada. LĪGUMS Nr. LB-07/2019/183 Par Latvijas neatkarības cīņām veltītas kolekcijas monētas izgatavošanu un piegādi (Iepirkums LB/2019/11) L

Informācija medijiem, 27. augusts, 2018 Daudzkrāsainās revolūcijas ar ievērojamā amerikāņu futurologa un rakstnieka Brūsa Stērlinga vieslekciju Rīgā a

so50_atr

Publiskā apspriešana

Ziņojums par Eiropas Darba drošības un veselības aizsardzības aģentūras 2008. finanšu gada pārskatiem, ar Aģentūras atbildēm

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

Rīgas Tehniskā universitāte Apstiprinu: Studiju prorektors Uldis Sukovskis Rīga, Programmēšanas valoda JavaScript - Rīga Neformālās izglītī

06/09> ZOE NOT532 FRA Instructions de montage KOR CZA Pokyny pro montáž LTH Montavimo instrukcija DAN Monteringsveiledning

Pamatelementi statistikā un Hipotēžu pārbaude

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

SEAT NOLIKTAVAS IZPĀRDOŠANA LĪDZ 30. JŪNIJAM Piesakies testa braucienam! Automašīnu skaits ierobežots Autobrava, SIA Biķernieku iela 145, Rīga, LV-102

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

APSTIPRINĀTS

Nevienādības starp vidējiem

Vandana ~ Homage

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Tab_CP6W_A_6_Dec07_EdA.xls

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

1.pielikums Talsu novada domes Izglītības, kultūras un sporta komitejas lēmumam Nr.4 "Par Talsu novada sporta un atpūtas pasākumu 2017.gad

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

untitled

Digitālās nedēļas pasākumi Jelgavas pilsētā gada marts Datums, laiks Pasākuma nosaukums Norises vieta no plkst. 9 līdz 10; no plk

Sree Kaala Hastiswara Satakam in English

S4M_Quick_Reference_Guide

55repol_atr

rägänugä-vivåtiù

HORIZONTĀLAIS SAULES PULKSTENIS. LUDZA Laukuma rekonstrukcija pie Ludzas novada ēkas Raiņa un Stacijas ielau krustojumā. Stacijas iela 38, Ludza LD -1

AS VALMIERAS STIKLA ŠĶIEDRA INFORMĀCIJA PAR UZŅĒMUMU UN GRUPU NEAUDITĒTA KONSOLIDĒTA FINANŠU INFORMĀCIJA PAR GADA 9 MĒNEŠIEM Sagatavots saskaņā

VZA reģ

PowerPoint prezentācija

MAKETS.indd

Transkripts:

śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi This document has been prepared by Sunder Kidambi with the blessings of śrī raṅgarāmānujamahādeśikan His Holiness śrīmad āṇḍavan of śrīraṅgam This was typeset using L A TEX and the skt font.

śrīḥ śrīmate rāmānujāya namaḥ śrīmate nigamāntamahādeśikāya namaḥ kamapyādyaṃ guruṃ vande kamalāgṛhamedhinam pravaktā chandasāṃ vaktā pañcarātrasya yassvayam 1 sahadharmacarīṃ śauressaṃmantritajagaddhitām anugrahamayīṃ vande nityamajñātanigrahām 2 vande vaikuṇṭhasenānyaṃ devaṃ sūtravatīsakham yadvetraśikharaspande viśvametadvyavasthitam 3 yasya sārasvatasroto vakul āmodavāsitam śrutīnāṃ viśvamāyālaṃ śaṭhāriṃ tamupāsmahe 4 nāthena muninā tena bhaveyaṃ nāthavānaham yasya naigamikaṃ tattvaṃ hastāmalakatāṃ gatam 5 namasyāmyaravindākṣaṃ nāthabhāve vyavasthitam śuddhasattvamayaṃ śaureravatāramivāparam 6 anujjhitakṣamāyogamapuṇyajanabādhakam aspṛṣṭamadarāgaṃ taṃ rāmaṃ turyamupāsmahe 7 vigāhe yāmunaṃ tīrthaṃ sādhubṛndāvane sthitam nirastajihmagasparśe yatra kṛṣṇaḥ kṛtādaraḥ 8 dayānighnaṃ yatīndrasya deśikaṃ pūrṇamāśraye yena viśvasṛjo viṣṇurapūryata manorathaḥ 9 yo nityamacyutapadāṃbujayugmarukmavyāmohatastaditarāṇi tṛṇāya mene asmadgurorbhagavato sya dayaikasindhoḥ rāmānujasya caraṇau śaraṇaṃ prapadye 10 rāmānujapadacchāyā govindāhvānapāyinī tadāyattasvarūpā sā jīyānmadviśramasthalī 11

śrīparāśarabhaṭṭāryaḥ śrīraṅgeśapurohitaḥ śrīvatsāṅkasutaḥ śrīmān śreyase me stu bhūyase 12 namo vedāntivedyāya jaganmaṅgal ahetave yasya vāgamṛtāsārapūritaṃ bhuvanatrayam 13 vedāntivedyāmṛtavārirāśeḥ vedārthasārāmṛtapūramagryam ādāya varṣantamahaṃ prapadye kāruṇyapūrṇaṃ kalivairidāsam 14 śrīkṛṣṇapādapādābje namāmi śirasā sadā yatprasādaprabhāvena sarvasiddhirabhūnmama 15 śrīkṛṣṇapādapādābjalolupaṃ sadguṇārṇavam śrīraṅgāryamahaṃ vande drāmiḍāmnāyadeśikam 16 śrīraṅgāryagurossūnuṃ dhīśamādiguṇārṇavam keśavāryamahaṃ vande drāmiḍāmnāyadeśikam 17 keśavāryagurossūnuṃ dhīśamādiguṇārṇavam śrīnivāsaguruṃ vande drāmiḍāmnāyadeśikam 18 śrīraṅgarājadivyājñālabdhasāmrājyalāñchanam guruṃ dramiḍavedānāṃ keśavāryamupāsmahe 19 keśavāryakṛpāpātraṃ dhīśamādiguṇārṇavam śrīśaṭhāriyatīśānaṃ deśikendramahaṃ bhaje 20 prapadye niravadyānāṃ niṣadyāṃ guṇasaṃpadām śaraṇaṃ bhavabhītānāṃ śaṭhakopamunīśvaram 21 śrī śaṭhāriyatīśāna padapaṅkajaṣaṭpadam śrīmannārāyaṇamuniṃ śraye śrī bhāṣyadeśikam 22 śrīmannārāyaṇa muneḥ pada paṅkajaṣaṭpadam parārddhyaguṇasaṃpannaṃ parāṅkuśamuniṃ bhaje 23 śrī parāṅkuśayogīndra caraṇāṃbujaṣaṭpadam śrīnivāsamuniṃ vande śrībhāṣyāmṛtasāgaram 24 www.prapatti.com 2 Sunder Kidambi

śrīnṛsiṃha dayāpātraṃ paravādigajāṅkuśam sarvatantrasvatantrāryaṃ śaṭhakopamuniṃ bhaje 25 śrīmacchaṭhāri munipāda sarojahaṃsaṃ śrīmatparāṅkuśa tapodhana labdhabodham śrīman nṛsiṃha varadārya dayāvalambaṃ śrīmatparāṅkuśamuniṃ praṇato smi nityam 26 śrīparāṅkuśayogīndra caraṇābujaśekharam samastaśāstrapārīṇaṃ śaṭhakopamuniṃ bhaje 27 śaṭhakopayatiśreṣṭha padapaṅkajaṣaṭpadam sarvaśāstrārthatattvajñaṃ parāṅkuśamuniṃ bhaje 28 śaṭhārinārāyaṇasaṃyamīndra parāṅkuśa śrīnidhi vaṇśaṭhārīn parāṅkuśa śrīśaṭhakopayogi parāṅkuśāṃścādigurūn bhajāmaḥ śrīman nṛsiṃhavarada parāṅkuśa kṛpāśrayam śrīmannārāyaṇamuniṃ śraye śrībhāṣyadeśikam 29 varadāryagurūttaṃsa caraṇāmbujaṣaṭpadam śaṭhakopamuniṃ vande śaṭhāripravaṇaṃ sadā 30 parāṅkuśa śaṭhārāti padāmbojaika dhārakam śrīnivāsamuniṃ vande mādṛśāmapi tārakam 31 śrīparāṅkuśa yogīndra śrīnivāsapadāśrayam śrīmannārāyaṇamuniṃ vande vedāntadeśikam 32 śrīmannārāyaṇamuneḥ padapaṅkajahaṃsakam vīrarāghavayogīndraṃ vande varaguṇākaram 33 praṇamya nārāyaṇa vaṇśaṭhadviṣadramānivāsānanaghān munīśvarān namāmi nārāyaṇayogitallajaṃ tadādimaṃ vīraraghūdvahaṃ gurum śrī vīrarāghavamunervarivasyaika jīvanam samāśrayemahi śrīmannārāyaṇa munīśvaram 34 www.prapatti.com 3 Sunder Kidambi

śrīnārāyaṇa yogīndra padāmbojaika jīvanam bhaje śrīraṅgakalyāṇa vīrarāghava yoginam 35 kalyāṇarāghavamuneḥ kṛpāpātraṃ dayānidhim sarvaśāstrārtha tattvajñaṃ śaṭhakopamuniṃ bhaje 36 śrīmannārāyaṇamuniṃ śrīśaṭhāripadāśrayam śrī vīrarāghavamuniṃ vande vedāntadeśikam 37 vīrarāghava vedānta munivarya padāśrayam śrīmannārāyaṇamuniṃ śraye śrībhāṣyadeśikam 38 śrīmannārāyaṇa muneḥ padapadmasamāśrayam śrīnivāsamuniṃ vande vedāntadvayadeśikam 39 śrīnivāsa muniśreṣṭhāllabdhavedāntasaṃpadam śrī vīrarāghavamuniṃ kalyāṇaguṇamāśraye 40 vedāntottara vīrarāghava munernārāyaṇa śrīnidhiśrīmadvīraraghūdvahākhya yamināṃ kalyāṇavīkṣāspadam vijñātobhaya vedamaul vidvacchirobhūṣaṇaṃ vandeyānudinaṃ parāṅkuśamuniṃ ihṛdayaṃ vairāgyabhaktyanvitam 41 vidyāmbodhi parāṅkuśākhya munirāḍaṅghridvayīsaṃśritaṃ trayyantāmṛta varṣiṇaṃ tanubhṛtāṃ trāṇāya jātodayam kṣoṇyāṃ khyātasamastatantrakuśalaṃ vyākhyātṛtāśālinaṃ śrīnārāyaṇa yogivaryaṃ aniśaṃ kāruṇyapūrṇaṃ bhaje 42 vīrarāghava vedānta nārāyaṇa padāśrayam śrīvīrarāghavamuniṃ saṃśraye śritavatsalam 43 śrīvīrarāghavamuniṃ śrutimaul isūriśrīmatpadāmbuja samāśraya labdhasattvam śrīvīrarāghavamunīndra kṛpāvalambaṃ śrīmatparāṅkuśa yatīndra muniṃ bhajāmaḥ 44 śrī nārāyaṇa kalyāṇavīrarāghavayoginau śaṭhajid vīraraghurāṭ vedamaul imunīśvarau nārāyaṇa śrīnivāsa vīrarāghavayoginaḥ parāṅkuśamuni śrīmannārāyaṇamunīśvarau www.prapatti.com 4 Sunder Kidambi

vīrarāghavayogīndraṃ vītarāgaśikhāmaṇim parāṅkuśayatīśānamuniṃ cāniśamāśraye śrīvāsavīraraghuvaryaparāṅkuśādi rāmānujāryamunibhirgurusārvabhaumaiḥ śrīśrīnivāsayatiśekharamāśrayāmaḥ 45 śrīvīrarāghava yatīndra parāṅkuśādi rāmānujāryakamalānidhi yogivaryaiḥ śrīraṅganāthayatiśekharamāśrayāmaḥ 46 śrīśrīnivāsayatiśekharalabdhabodhaṃ śrīraṅganāthayatidhuryapadābjabhṛṅgam śrīvīrarāghavamuniśrutimaul isūriṃ śrīnāthabhaktibharitāśayamāśrayāmaḥ 47 śrīvāsaraṅgapativīraraghūdvahādī vedāntasaṃyamivarairgurusārvabhaumaiḥ śrīraṅganāthaśaṭhakopamuniṃ bhajāmaḥ 48 vidyāṃbhodhiparāṅkuśākhyayatirāṭ śrīvāsaraṅgādhipaśrīmadvīraraghūdvahaśrutiśiro yogīśvarairanvaham raṅgādhīśaśaṭhārisaṃyamivaraiścālokitaṃ sādaraṃ vidyāvārinidhiṃ parāṅkuśayatīndrākhyaṃ munīndraṃ bhaje 49 śrīvāsaraṅgapativīraraghūdvahādivedāntadeśikaparāṅkuśalakṣmaṇāryaiḥ saṃprekṣitaṃ karuṇayāparipūrṇabodhaṃ śrīśrīnivāsanigamāntaguruṃ bhajāmaḥ 50 śrīraṅganāthayativaryakṛpāttabodhaṃ śrīvāsavedaśikharāryadayāvalaṃbam vairāgyabhaktimukhasadguṇasāgaraṃ śrīnārāyaṇaśrutiśirogurumāśrayāmaḥ 51 śrīvāsaraṅgapativīraraghūdvahādi vedāntamānilayavedaśiroyatīndraiḥ www.prapatti.com 5 Sunder Kidambi

śrīvīrarāghavayatīndraguruṃ bhajāmaḥ 52 śrīraṅganāthaśaṭhakopayatīndrapādapaṅkeruhapravaṇacittamudārabodham śrīvīrarāghavayatīndrakṛpāvalambaṃ śrīmacchaṭhāriyativaryaguruṃ bhajāmaḥ 53 śrīmadvīraraghūdvahaśrutiśiroraṅgeśakāryātmajaśrīvāsaśrutimaul iyogiśaṭhajidyogīśavīkṣāspadam vikhyātaṃ śamadhīdamādisuguṇairāḍhyaṃ vipaścittamaṃ vande śrīśaṭhakopalakṣmaṇamuniṃ vairāgyavārākaram 54 śrīmacchrīvīraraghvīṭśrutimakuṭagurūttaṃsapādābjabhṛṅgaṃ śrīmacchrīraṅgabhūbhṛcchaṭhamathanagurorlabdhavedāntayugmam śrīmannārāyaṇādyaśrutiśikharaśaṭhārātirāmānujāryaprekṣāpātraṃ bhajāmo guruvaramanaghaṃ raṅganāthaṃ yatīndram 55 śrīnārāyaṇavedamaul pādāravindāśrayaṃ khyātaśrīśaṭhakopadeśikamaṇerlabdhāgamāntadvayam iyatirāṭ śrīmadraṅgadhurīṇayogicaraṇanyastātmarakṣābharaṃ seve śrīnidhiyogivaryamanaghaṃ nirbādhabodhodayam 56 astyattraiko viśeṣo budha iti śaṭhajillakṣmaṇābhyāṃ munibhyāṃ ekībhūyoditābhyāmiva nirupadhikaṃ sādaraṃ sadgurubhyām vedāntadvandvamantratrayavivṛtimukhe śikṣitaṃ kṣāntimukhyaiḥ āḍhyaṃ śrīvīraraghvīṭ śaṭhamathanaguruṃ samyamīndraṃ bhajāmi 57 śrīmacchaṭhāriśaṭhajidyatidhuryavīraraghvīṭśaṭhāriyatiśekharadeśikendraiḥ śrī śrīnivāsaśaṭhakopamuniṃ bhajāmaḥ 58 www.prapatti.com 6 Sunder Kidambi

śrīvīrarāghavayatīndrapadābjabhṛṅgaṃ śrīmacchaṭhāriyativaryakṛpāttabodham śrīśrīnivāsaśaṭhajidyatidhuryavīkṣāpātraṃ parāṅkuśayatīndraguruṃ bhajāmaḥ 59 śrīmacchaṭhāriyatiśekharalabdhabodhaṃ śrīraṅganāthayatidhuryakṛpaikapātram śrīmatparāṅkuśayatīndradayāvalambaṃ śrīraṅganāthaśaṭhakopamuniṃ bhajāmaḥ 60 śrīmacchaṭhāriśaṭhakopayatīndraraṅgikāryātmajātamunibhirgurusārvabhaumaiḥ lakṣmīnṛsiṃhaśaṭhakopamuniṃ bhajāmaḥ 61 śrīraṅgeśayatīndunā karuṇayā sau syāditi prekṣitaṃ khyātaśrīnarasiṃhakārijamunīṭpādāṃbujendindiram dāntikṣāntidayādibhiḥ śubhaguṇairbhāntaṃ budhāgresaraṃ śrīmadraṅgaśaṭhāriyoginṛpatiṃ śreyonidhiṃ saṃśraye 62 śrīmacchrīraṅgapṛthvīśvaraśaṭharipuṇā saṃyamīndreṇa dṛṣṭaṃ nyastātmānaṃ nṛsiṃhe narahariśaṭhajidyoginetuḥ prasādāt prājñaśrīraṅgakāriprabhavayatipateḥ prāptalakṣmīnṛsiṃhāsthānaṃ seve yatīndraṃ sakalaguṇanidhiṃ vīraraghvīṭ śaṭhārim 63 śrīraṅganāthaśaṭhakopayatīndradṛṣṭaṃ lakṣmīnṛsiṃhaśaṭhajitkaruṇaikapātram śrīraṅgavīraraghurāṭśaṭhakopahṛdyaṃ vedāntadeśikayatīndramahaṃ prapadye 64 śrīmadraṅgaśaṭhāri saṃyamivarāllabdhāgamāntadvayam śrīmadvīraraghūdvahādyaśaṭhajitpādāravindāśrayam śrīmadvedavataṃsadeśikayateḥ kāruṇyavīkṣāspadam seve raṅgadhurīṇaśāsanavaśaṃ nārāyaṇaṃ yoginam 65 vedānta deśika yatīndra kaṭākṣalabdha trayyanta sāramanavadya guṇaṃ budhāgryam nārāyaṇādya yatidhurya kṛpābhiṣiktam śrīraṅganātha yatiśekharamāśrayāma 66 www.prapatti.com 7 Sunder Kidambi

śrīmate śrīlakṣmīnṛsiṃha divyapādukāsevaka śrīvaṇ śaṭhakopa śrī nārāyaṇayatīndramahādeśikāya namaḥ www.prapatti.com 8 Sunder Kidambi