Srimad Bhagawad Gita Chapter 10. śrībhagavānuvācha bhūya ēva mahābāhō śṛṇu mē paramaṃ vachaḥ yattē'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā 1

Līdzīgi dokumenti
Microsoft Word - srimadbhagavadgita English script

ug_chapter11.dvi

Rīgas Tehniskā universitāte Apstiprinu: Studiju prorektors Uldis Sukovskis Rīga, Programmēšanas valoda JavaScript - Rīga Neformālās izglītī

ug_chapter20.dvi

The first part of chapter four appears to be mixed up with chapter five

Result Lists|VYSLEDKY BAMU

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

krishna_homam_eng_quick_ref

The first part of chapter four appears to be mixed up with chapter five

G.Plivna-sistemanalize

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKS4102F0H67186 Marka: BMW Model: X5 XDRIVE30D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Ats

gorakña-saàhitä

Mūsu programmas Programmu ilgums 1 semestris 15 nodarbības 1,5 h nodarbības ilgums

LU 68 Fizikas sekcija DocBook

WEB izstrāde IEPIRKUMS (iepirkuma identifikācijas Nr. 6-8/A-39) Pasūtītājs: Nosaukums: Biedrība Latvijas Elektrotehnikas un elektronikas rūpniecības a

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

NISSAN LEAF & LEAF e+ tabula, Nissan papildu pakalpojumi LV-04C-1186 NISSAN LEAF

EIROPAS KOMISIJA INFORMĀTIKAS ĢENERĀLDIREKTORĀTS WiFi4EU politikas īstenošanas komponents Piemērošanas rokasgrāmata v1.0 Saturs 1. Ievads Pārl

Publiskā apspriešana

Slide 1

Nevienādības starp vidējiem

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

Final Ranking. Warriors duplets cup Rank Team Nation Player Player 1. TIETAIGERI Lithuania Aridanas Jankauskas Ričardas Balčiauskis 2. SAKU Esto

tblVisiNrPos1

Çré Çré Bhävanä-sära-saìgrahaù

3D_modeli_atskaite.pages

Microsoft Word - Internet_metod_paligmateriali.DOC

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Imants Gorbāns. E-kursa satura rādītāja izveide IEGULDĪJUMS TAVĀ NĀKOTNĒ Imants Gorbāns E-kursa satura rādītāja izveide Materiāls izstrādāts ESF Darbī

Omnis 7

Elektronikas, elektrotehnikas un saistīto nozaru uzņēmumu darbinieku profesionālo zināšanu pilnveides apmācības (7.daļa) IEPIRKUMS (iepirkuma identifi

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKV610500N48729 Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaite

Genorise Scientific Catalog.xls

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

neatsledzies_atskaite_

Opel Insignia Cenas

OPEL INSIGNIA

PowerPoint Presentation

Microsoft Word - CV G.Berzins Rekt ora vēlēšanām.docx

KŪDRAS ĪPAŠĪBU PĒTĪJUMI DAŽĀDI IETEKMĒTAJĀS LAUGAS PURVA TERITORIJĀS

LATVIJAS TAekWon-do (itf) asociācija

LSO Slēpošanas sacensības Intervāla starts Rezultāti Rank Bib Name Year Club Time Gap C līmenis zēni Brīvais stils 2 km (1 km x 2) 1 8 LIEPIŅŠ Kārlis

Prezentācijas tēmas nosaukums

HP Photosmart C6200 All-in-One series

suvenīru katalogs

07 - Martins Orinskis - FED.pptx

european-semester_thematic-factsheet_research-innovation_lv.docx

Es esmu vadītājs –> es esmu profesionāls vadītājs

VOLLEYBALL Match players ranking Men's World Olympic Qualification Tournament Round robin Match: 27 Date: Spectators: 5'800 City: Hall: Tok

Audzēkņu mācību sasniegumu vērtēšanas kartība

Kvalifikācijas darba titullapas paraugs

ESAO vides raksturlielumu pārskati Latvija GALVENIE ATZINUMI 2019

8

University of Latvia Faculty of Physics and Mathematics Department of Mathematics Dissertation Fuzzy matrices and generalized aggregation operators: t

J AU NI E Š U PR O G RA M M A S A WA RD LAI KR A K ST S Award gimene 2012.GADA AUGUSTS (#19) DODAMIES DABĀ! Zilupes versija NUMURĀ LASIET: Ekspedīciju

INOVATĪVI RISINĀJUMI, JAUNI PRODUKTI UN PATĒRĒTĀJU IZVĒLE ZIVJU PRODUKTU KLĀSTĀ Aina Afanasjeva Direktore, Starptautiskā organizācija Eurofish Konfere

RĪGAS DOMES 63. SĒDES DARBA KĀRTĪBA Nr. Nosaukums Dok.Nr. Ziņotājs 1. Grozījumi Rīgas domes 2015.gada 27.janvāra saistošajos noteiku

Pedagogu profesionālās pilnveides attīstības iespējas – saturs, organizācija un mūsdienīga e-mācību vide TĀLĀKIZGLĪTĪBA.

Slide 1

Slide 1

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

PowerPoint Presentation

ISKU ekspozīcijas izpārdošana

Lieta Nr

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

SALASPILS_SPORTA_BUKLETS_2018_WEB

Faila mxk_protokols6 (labots).doc kopija.docx

PowerPoint Presentation

PowerPoint Presentation

points for judo

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

Shiva Bhujangam in English

sundarakaandam_16.dvi

COM(2006)510/F1 - LV

gradska B liga statistika 1718.xlsm

Microsoft PowerPoint - IRASA APHP CONSENSUS UZ no ppt [Read-Only] [Compatibility Mode]

AS LPB Bank Reģ. Nr. LV SWIFT: LAPBLV2X Brīvības 54, Rīga, LV-1011 Tālr Vispārēja informācija Info

VIDES PĀRSKATS

Transkripts:

Srimad Bhagawad Gita Chapter 10 atha daśamō'dhyāyaḥ śrībhagavānuvācha bhūya ēva mahābāhō śṛṇu mē paramaṃ vachaḥ yattē'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā 1 na mē viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ ahamādirhi dēvānāṃ maharṣīṇāṃ cha sarvaśaḥ 2 yō māmajamanādiṃ cha vētti lōkamahēśvaram asaṃmūḍhaḥ sa martyēṣu sarvapāpaiḥ pramuchyatē 3 buddhirjñānamasaṃmōhaḥ kṣamā satyaṃ damaḥ śamaḥ sukhaṃ duḥkhaṃ bhavō'bhāvō bhayaṃ chābhayamēva cha 4 ahiṃsā samatā tuṣṭistapō dānaṃ yaśō'yaśaḥ bhavanti bhāvā bhūtānāṃ matta ēva pṛthagvidhāḥ 5 maharṣayaḥ sapta pūrvē chatvārō manavastathā 1

madbhāvā mānasā jātā yēṣāṃ lōka imāḥ prajāḥ 6 ētāṃ vibhūtiṃ yōgaṃ cha mama yō vētti tattvataḥ sō'vikampēna yōgēna yujyatē nātra saṃśayaḥ 7 ahaṃ sarvasya prabhavō mattaḥ sarvaṃ pravartatē iti matvā bhajantē māṃ budhā bhāvasamanvitāḥ 8 machchittā madgataprāṇā bōdhayantaḥ parasparam kathayantaścha māṃ nityaṃ tuṣyanti cha ramanti cha 9 tēṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam dadāmi buddhiyōgaṃ taṃ yēna māmupayānti tē 10 tēṣāmēvānukampārthamahamajñānajaṃ tamaḥ nāśayāmyātmabhāvasthō jñānadīpēna bhāsvatā 11 arjuna uvācha paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān puruṣaṃ śāśvataṃ divyamādidēvamajaṃ vibhum 12 āhustvāmṛṣayaḥ sarvē dēvarṣirnāradastathā 2

asitō dēvalō vyāsaḥ svayaṃ chaiva bravīṣi mē 13 sarvamētadṛtaṃ manyē yanmāṃ vadasi kēśava na hi tē bhagavanvyaktiṃ vidurdēvā na dānavāḥ 14 svayamēvātmanātmānaṃ vēttha tvaṃ puruṣōttama bhūtabhāvana bhūtēśa dēvadēva jagatpatē 15 vaktumarhasyaśēṣēṇa divyā hyātmavibhūtayaḥ yābhirvibhūtibhirlōkānimāṃstvaṃ vyāpya tiṣṭhasi 16 kathaṃ vidyāmahaṃ yōgiṃstvāṃ sadā parichintayan kēṣu kēṣu cha bhāvēṣu chintyō'si bhagavanmayā 17 vistarēṇātmanō yōgaṃ vibhūtiṃ cha janārdana bhūyaḥ kathaya tṛptirhi śṛṇvatō nāsti mē'mṛtam 18 śrībhagavānuvācha hanta tē kathayiṣyāmi divyā hyātmavibhūtayaḥ prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē 19 ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ 3

ahamādiścha madhyaṃ cha bhūtānāmanta ēva cha 20 ādityānāmahaṃ viṣṇurjyōtiṣāṃ raviraṃśumān marīchirmarutāmasmi nakṣatrāṇāmahaṃ śaśī 21 vēdānāṃ sāmavēdō'smi dēvānāmasmi vāsavaḥ indriyāṇāṃ manaśchāsmi bhūtānāmasmi chētanā 22 rudrāṇāṃ śaṅkaraśchāsmi vittēśō yakṣarakṣasām vasūnāṃ pāvakaśchāsmi mēruḥ śikhariṇāmaham 23 purōdhasāṃ cha mukhyaṃ māṃ viddhi pārtha bṛhaspatim sēnānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ 24 maharṣīṇāṃ bhṛgurahaṃ girāmasmyēkamakṣaram yajñānāṃ japayajñō'smi sthāvarāṇāṃ himālayaḥ 25 aśvatthaḥ sarvavṛkṣāṇāṃ dēvarṣīṇāṃ cha nāradaḥ gandharvāṇāṃ chitrarathaḥ siddhānāṃ kapilō muniḥ 26 uchchaiḥśravasamaśvānāṃ viddhi māmamṛtōdbhavam airāvataṃ gajēndrāṇāṃ narāṇāṃ cha narādhipam 27 4

āyudhānāmahaṃ vajraṃ dhēnūnāmasmi kāmadhuk prajanaśchāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ 28 anantaśchāsmi nāgānāṃ varuṇō yādasāmaham pitṝṇāmaryamā chāsmi yamaḥ saṃyamatāmaham 29 prahlādaśchāsmi daityānāṃ kālaḥ kalayatāmaham mṛgāṇāṃ cha mṛgēndrō'haṃ vainatēyaścha pakṣiṇām 30 pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham jhaṣāṇāṃ makaraśchāsmi srōtasāmasmi jāhnavī 31 sargāṇāmādirantaścha madhyaṃ chaivāhamarjuna adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham 32 akṣarāṇāmakārō'smi dvandvaḥ sāmāsikasya cha ahamēvākṣayaḥ kālō dhātāhaṃ viśvatōmukhaḥ 33 mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviṣyatām kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmēdhā dhṛtiḥ kṣamā 34 bṛhatsāma tathā sāmnāṃ gāyatrī Chandasāmaham māsānāṃ mārgaśīrṣō'hamṛtūnāṃ kusumākaraḥ 35 5

dyūtaṃ Chalayatāmasmi tējastējasvināmaham jayō'smi vyavasāyō'smi sattvaṃ sattvavatāmaham 36 vṛṣṇīnāṃ vāsudēvō'smi pāṇḍavānāṃ dhanañjayaḥ munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ 37 daṇḍō damayatāmasmi nītirasmi jigīṣatām maunaṃ chaivāsmi guhyānāṃ jñānaṃ jñānavatāmaham 38 yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna na tadasti vinā yatsyānmayā bhūtaṃ charācharam 39 nāntō'sti mama divyānāṃ vibhūtīnāṃ parantapa ēṣa tūddēśataḥ prōktō vibhūtērvistarō mayā 40 yadyadvibhūtimatsattvaṃ śrīmadūrjitamēva vā tattadēvāvagachcha tvaṃ mama tējōṃ'śasambhavam 41 athavā bahunaitēna kiṃ jñātēna tavārjuna viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat 42 6

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē vibhūtiyōgō nāma daśamō'dhyāyaḥ 10 Last Updated: 27 March, 2021 Web Url for Latest Version: https://vignanam.org/english/srimad-bhagawad-gita-chapter-10.html 7