lakṣmī sahasranāma stotram nāmnāṃ sāśṭa sahasraṃ ca brūhi gārgya mahāmate mahā lakśmyā mahā devyā bhukti mukty artha siddhaye 1

Līdzīgi dokumenti
SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

Microsoft Word - srimadbhagavadgita English script

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

The first part of chapter four appears to be mixed up with chapter five

gorakña-saàhitä

Devi Mahatmyam Durga Saptasati Chapter 8 in English

The first part of chapter four appears to be mixed up with chapter five

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

Çré Çré Bhävanä-sära-saìgrahaù

phalastabaka.dvi

rägänugä-vivåtiù

Publiskā apspriešana

krishna_homam_eng_quick_ref

Vandana ~ Homage

Microsoft Word - Noteikumi_Dizaina pakalpojumi_

Spañöädhikäraù

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

2017.gada 8.jūnijā Dzīvojamās ēkas vizuālās apsekošanas AKTS Pārvaldnieks: SIA "Talsu namsaimnieks" Komisijas locekļi: Sigita Mazzariņa, Normunds Arti

sundarakaandam_16.dvi

2008. gada 5. decembris Salaspils Vēstis Salaspils novada domes bezmaksas izdevums Nr.23 (453) Nr.23 (453) Šajā numurā: Vai star

HP Deskjet 3840 series

Rīgas dimdinātājs Līvijas Leimanes teksts Andras Otto ilustrācijas Kādam mazam puikam tika uzdāvinātas bungas un bundzinieka apģērbs. Bungas skaļi rīb

Shiva Bhujangam in English

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

MAKETS.indd

Kuldīgas 2. vidusskola Putnu barotava Pētnieciskais darbs Darba autore: Amanda Kāle 4. klases skolniece Darba vadītāja: Sanita Miltoviča sākumsskolas

Kuldīgas 2

salona izpārdošana 2013 vasara.xls

《雜阿含經》與《相應部》對照表 The comparative catalog of Saṁyukta-āgama & Saṁyuttanikāya

PowerPoint Presentation

Korupcijas apkarošanas bilance – notiesājoši spriedumi

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Kā noteikt savu konstitucionālo tipu-tests. Katram cilvēkam ir sava unikālā došu (konstitucionālā) harmonija. Visbiežāk harmoniju izjauc dominējošās d

Liepājas pils.10.vsk. 9.c klases skolnieki Elvis Beldavs,Deniss Ļitviņuks,Rihards Rusānovs. Drošs ceļš uz skolu.

Microsoft PowerPoint - 1_2_EirPol_Bol_2009 [Compatibility Mode]

CEĻVEDIS PIRCĒJIEM LED spuldzes Apgaismojuma revolūcija Dzīvot ar LED spuldzēm ir viegli, skaisti un ekonomiski. Tās patērē daudz mazāk elektroenerģij

RF PRO.pdf

“Apstiprinu “ LJA prorektors J

06LV0061

Microsoft PowerPoint - p.pptx

Rīga, gada 4. februāris PIEDĀVĀJUMS NMS ELPA piedāvā iegādāties Vācijas ražotāja KERN svarus, kas paredzēti izmantošanai ārstniecības iestādēs.

Ziemassvētku dziesmas Zvaniņš skan Mežus pārklāj sniegs Lāčiem ziemas miegs Gaiss tik skanīgs salts Viss tik tīrs un balts Tālu ziemeļos Pārslu puteņo

LEMUMS_GND_2015_26

Microsoft PowerPoint - rektoru_padome_09_09_2011.ppt [Compatibility Mode]

ug_chapter20.dvi

Velosatiksmes attīstība Rīgā Starptautiskais seminārs Praktiski soļi ceļā uz bezizmešu mobilitātes ieviešanu Rudīte Reveliņa, Rīgas domes Satiksmes de

PowerPoint Presentation

APZĪMĒJUMS, NOSAUKUMS S1 Vieglbetona paneļu ārējās sienas siltinājums S2 Pamatu sienas siltinājums, caurbrauktuves siltinājums ŠĶĒLUMI * 150

Amigo_Darba-lapas_skolotajiem_1

Kablolar ve Adaptörler Ürün Marka Stok Fiyat INCA IPW-15TP POWER KABLO 1,5 METRE Inca 10+ 2,10 USD INCA IPR-01 USB 2.0 YAZICI KABLOSU+ASKILI (1.5MT) I

GAISA TEMPERATŪRAS ĢEOGRĀFISKAIS SADALĪJUMS LATVIJĀ PIE ATŠĶIRĪGIEM GAISA MASU TIPIEM

Kablolar ve Adaptörler Ürün Marka Stok Fiyat INCA IMHD-15T HDMI KABLO 1,8 METRE Inca 1 3,15 USD DIGITUS USB UZATMA KABLOSU 1.8MT(AK S) Digi

RNP_

TEHNISKĀ SPECIFIKĀCIJA Endoskopijas kabineta aprīkojumam jābūt jaunam, ražotam 2018.gadā, kurš savienojams ar slimnīcā esošo videoendoskopu GIF-Q165 u

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārval

series_155

Zelta Vārtu vēstis Nr. 308 ZELTA VĀRTU VĒSTIS ZIEMEĻKALIFORNIJAS LATVIEŠU LUTERĀŅU DRAUDZES IZDEVUMS GADA JŪLIJS-AUGUSTS, Nr. 309 Kalifornijas v

SOCIOLOĢIJA Nr. p.k. Darba nosaukums Autora vārds, uzvārds Skola, klase Darba vadītājs 1. Žargonismi Talsu policijas darba ikdienā Dana Smilgaine Tals

Preču loterijas Kalendāru kampaņa noteikumi 1. Loterijas preču pārdevējs ir SIA Narvesen Baltija, reģ. nr , juridiskā adrese: Aiviekstes i

Kondensacijas tipa gazes iekartas_LV.cdr

Nr. p.k. Darba nosaukums Izmērs Daudzums Mērvien ība Piezīmes 1 Ārējā apakšzemes bezkanāla siltumtīkla izbūve no rūpnieciski izolētām tērauda caurulēm

Nevienādības starp vidējiem

MILUPA_RIMI_noteikumi_2019_LV

Microsoft PowerPoint Medni_2016_starpatskaite [Read-Only]

Folie 0

6.pielikums APSTIPRINĀTS ar Rīgas 6. vidusskolas direktora rīkojumu Nr. VS rs Rīgas 6.vidusskolas Vispārējās vidējās izglītības hum

МПС – СССР

infografika-valsts prezidenta ievēlesanas

Sērijas apraksts: Wilo-Yonos PICO Līdzīgs attēlā redzamajam piemēram Modelis Aprīkojums / funkcija Slapjā rotora cirkulācijas sūknis ar skrūvsavienoju

PowerPoint Presentation

BUCO P.cdr

NAOS, SIA Zemitānu iela 2b, Rīga, LV-1012, Latvija Tālrunis/phone: , Fakss/Fax: E-pasts/ http

ARI-VI SIA Pērnavas iela 35, Rīga Tālr Fakss Riteņu balansēšanas atsvariņu piedāvājums Mc 30 Uzsitamie

Microsoft PowerPoint - tikumisk.ppt [Compatibility Mode]

Deleg e s anas li gums Pielikums Cēsu novada domes sēdes lēmumam Nr.340 Cēsi s, 2016.gada decembri Ce su novada pas valdi ba, reg istra cij

Resultatlista Kattävling Arrangör : IFK Växjö Plats: Arenastadens Kastpark Väder: 25 grader, sol, lätta vindar Tävlingsledare. Kalle Peters

Ādažu novada pašvaldības informatīvā izdevuma Ādažu Vēstis (Nr. 217) pielikums gada 15. jūlijs Saistošie noteikumi pieejami AdazuVe

PowerPoint Presentation

Microsoft Word - WORD ULCNVersion FullDiss 10June08.doc

LATVIJAS JAUNATNES OLIMPIĀDE 2013 Distance m AIRĒŠANĀ Jūrmalā, Priedaines distancē, 2013.gada jūnijā SACENSĪBU REZULTĀTI 1.diena 1.brauc

ISKU ekspozīcijas izpārdošana

Lielkoncerts "Rīgai - 810" Dziesmas koriem MEISTARS DZIESMA LEĢENDA

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

1

Transkripts:

lakṣmī sahasranāma stotram nāmnāṃ sāśṭa sahasraṃ ca brūhi gārgya mahāmate mahā lakśmyā mahā devyā bhukti mukty artha siddhaye 1 gārgya uvāca sanat kumāram āsīnaṃ dvādazāditya sannibham apccan yogino bhaktyā yoginām artha siddhaye 2

sarva laukika karmabhyo vimuktānāṃ hitāya vai bhukti mukti pradaṃ japyam anu brūhi dayānidhe 3 sanatkumāra bhagavan sarvajjho si viześataḥ āstikya siddhaye nnāṃ kśipra dharmārtha sādhanam 4 khidyanti mānavāḥ sarve dhanā bhāvena kevalam siddhyanti dhanido nyasya naiva dharmārtha kāmanāh 5

dāridrya dhvaṃsinī nāma kena vidyā prakīrtitā kena vā brahma vidyāpi kena mtyu vināzinī 6 sarvāsāṃ sāra bhūtaikā vidyānāṃ kena kīrtitā pratyakśa siddhidā brahman tām ācakśva dayānidhe 7 sanatkumāra uvāca sādhu pśṭaṃ mahā bhāgāh sarva loka hitaiśiṇaḥ mahatām eśa dharmaz ca nānyeśām iti me matiḥ 8

brahma viśṇu mahādeva mahendrādi mahātmabhiḥ samproktaṃ kathayām yadya lakṣmī nāma sahasrakam 9 yasyoccāraṇa mātreṇa dāridryān mucyate naraḥ kiṃ punas taj japāj jāpī sarveśṭārthān avāpnuyāt 10 atha saghkalpaḥ asya zrī lakṣmī divya sahasra nāma stotra mahāmantrasya

ānanda kardama cikḷītendirā sutādayo mahātmāno maharśayaḥ, anuśṭup candaḥ, viśṇumāyā zaktiḥ, mahā lakṣmīḥ parā devatā, zrī mahā lakṣmī prasāda dvārā sarveśṭārtha siddhyarthe jape viniyogaḥ atha dhyānam padmanābha priyāṃ devīṃ padmākśīṃ padmavāsinīm padmavaktrāṃ padmahastāṃ vande padmām ahar nizam 1 pūrṇendu vadanāṃ divya ratnā bharaṇa bhūśitām

varadā bhaya hastāḍhyāṃ dhyāyec candra sahodarīm 2 iccā rūpāṃ bhagavataḥ saccidānanda rūpiṇīm sarvajjhāṃ sarva jananīṃ viśṇu vakśas sthalā layām dayālum anizaṃ dhyāyet sukha siddhi svarūpiṇīm 3 atha lakṣmī sahasranāma stotram nityāgatānanta nityā nandinī janarajhjanī nitya prakāzinī caiva svaprakāza svarūpiṇī 1

mahā lakṣmīr mahā kālī mahā kanyā sarasvatī bhoga vaibhava sandhātrī bhaktānugraha kāriṇī 2 īzāvāsyā mahā māyā mahādevī mahezvarī hllekhā paramā zaktir mātkā bīja rūpiṇī 3 nityānandā nitya bodhā nādinī jana modinī satya pratyayanī caiva svaprakāzātma rūpiṇī 4 tripurā bhairavī vidyā haṃsā vāgīzvarī zivā vāgdevī ca mahā rātriḥ kāla rātris trilocanā 5

bhadrakālī karālī ca mahākālī tilottamā kālī karāla vaktrāntā kāmākśī kāmadā zubhā 6 caṇḍikā caṇḍa rupezā cāmuṇḍā cakra dhāriṇī trailokya jayinī devī trailokya vijayottamā 7 siddha lakṣmīḥ kriyā lakṣmīr mokśa lakṣmīḥ prasādinī umā bhagavatī durgā cāndrī dākśāyaṇī zivā 8 pratyaghgirā dharāvelā lokamātā haripriyā pārvatī paramā devī brahma vidyā pradāyinī 9

arūpā bahu rūpā ca virūpā vizva rūpiṇī pajhca bhūtātmikā vāṇī pajhca bhūtātmikā parā 10 kālī-mā pajhcikā vāgmī haviḥ pratyadhi devatā deva mātā surezānā deva garbhā mbikā dhtiḥ 11 saghkhyā jātiḥ kriyā zaktiḥ praktir mohinī mahī yajjha vidyā mahā vidyā guhya vidyā vibhāvarī 12

jyotiśmatī mahā mātā sarva mantra phala pradā dāridrya dhvaṃsinī devī hdaya granthi bhedinī 13 sahasrāditya saghkāzā candrikā candra rūpiṇī gāyatrī soma sambhūtiḥ sāvitrī praṇavātmikā 14 zaghkarī vaiśṇavī brāhmī sarva deva namasktā sevya durgā kuberākśī kara vīra nivāsinī 15 jayā ca vijayā caiva jayantī cāparājitā

kubjikā kālikā zāstrī vīṇā pustaka dhāriṇī 16 sarvajjha zaktiḥ zrī zaktir brahma viśṇu zivātmikā iḍā pighgalikā madhyā mṇālī tantu rūpiṇī 17 yajjhezānī prathā dīkśā dakśiṇā sarva mohinī aśṭāghga yoginī devī nirbīja dhyāna gocarā 18 sarva tīrtha sthitā zuddhā sarva parvata vāsinī veda zāstra prabhā devī śaḍ aghgādi pada krama 19

zivā dhātrī zubhānandā yajjha karma svarūpiṇī vratinī menakā devī brahmāṇī brahmacāriṇī 20 ekākśara parā tārā bhava bandha vināzinī vizvambharā dharādhārā nirādhārādhika svarā 21 rākā kuhūr amāvāsyā pūrṇimā numatī dyutiḥ sinīvālī zivā vazyā vaizvadevī pizaghgilā 22 pippalā ca vizālākśī rakśoghnī vśṭi kāriṇī duśṭa vidrāviṇī devī sarvopadrava nāzinī 23

zāradā zara sandhānā sarva zastra svarūpiṇī yuddha madhya sthitā devī sarva bhūta prabhajhjanī 24 ayuddhā yuddha rūpā ca zāntā zānti svarūpiṇī gaghgā sarasvatī veṇī yamunā narmadāpagā 25 samudra vasanā vāsā brahmāṇḍa zroṇi mekhalā pajhca vaktrā daza bhujā zuddha sphaṭika sannibhā 26

raktā kśṇā sitā pītā sarva varṇā nirīzvarī kālikā cakrikā devī satyā tu baṭukā sthitā 27 taruṇī vāruṇī nārī jyeśṭhā devī surezvarī vizvambharā dharā kartrī galārgala vibhajhjanī 28 sandhyā rātrir divā jyotsnā kalā kāśṭhā nimeśikā urvī kātyāyanī zubhrā saṃsārārṇava tāriṇī 29 kapilā kīlikā zokā mallikā navamallikā devikā nandikā zāntā bhajhjikā bhaya bhajhjikā 30

kauzikī vaidikī devī saurī rūpādhikātibhā dig vastrā nava vastrā ca kanyakā kamalodbhavā 31 zrīḥ saumya lakśaṇātītadurgā sūtra prabodhikā zraddhā medhā ktiḥ prajjhā dhāraṇā kāntir eva ca 32 zrutiḥ smtir dhtir dhanyā bhūtir iśṭir manīśiṇī viraktir vyāpinī māyā sarva māyā prabhajhjanī 33 mahendrī mantriṇī siṃhī cendra jāla svarūpiṇī

avasthā traya nirmuktā guṇa traya vivarjitā 34 īśaṇa traya nirmuktā sarva roga vivarjitā yogi dhyānānta gamyā ca yoga dhyāna parāyaṇā 35 trayī zikhā viześajjhā vedānta jjhāna rūpiṇī bhāratī kamalā bhāśā padmā padmavatī ktiḥ 36 gautamī gomatī gaurī īzānā haṃsa vāhanī nārāyaṇī prabhā dhārā jāhnavī zaghkarātmajā 37

citra ghaṇṭā sunandā zrīr mānavī manu sambhavā stambhinī kśomiṇī mārī bhrāmiṇī zatru māriṇī 38 mohinī dveśiṇī virā aghorā rudra rupiṇī rudraikādazinī puṇyā kalyāṇī lābha kāriṇī 39 deva durgā mahā dūtā svapna durgā aśṭabhairavī sūrya candrāgni rūpā ca graha nakśatra rūpiṇī 40 bindu nāda kalā tītā bindu nāda kalātmikā daza vāyu jayā kārā kalā śoḍaza saṃyutā 41

kāzyapī kamalā devī nāda cakra nivāsinī mḍā dhārā sthirā guhyā devikā cakra rūpiṇī 42 avidyā zārvarī bhujhjā jambhāsura nibarhiṇī zrī kāyā zrī kalā zubhrā karma nirmūla kāriṇī 43 ādi lakṣmīr guṇā dhārā pajhca brahmātmikā parā zrutir brahma mukhā vāsā sarva sampatti rūpiṇī 44 mta sajhjīvanī maitrī kāminī kāma varjitā

nirvāṇa mārgadā devī haṃsinī kāzikā kśamā 45 saparyā guṇinī bhinnā nirguṇā khaṇḍitā zubhā svāminī vedinī zakyā zāmbarī cakra dhāriṇī 46 daṇḍinī muṇḍinī vyāghrī zikhinī soma saṃhatiḥ cintāmaṇiz cidānandā pajhca bāṇāgra bodhinī 47 bāṇa zreṇiḥ sahasrākśī sahasra bhuja pādukā

sandhyāvalis trisandhyākhyā brahmāṇḍa maṇi bhūśaṇā 48 vāsavī dāruṇī senā kulikā mantra rajhjanī jita prāṇa svarūpā ca kāntā kāmya vara pradā 49 mantra brāhmaṇa vidyārthī nāda rūpā haviśmatī ātharvaniḥ zrutiḥ zūnyā kalpanā varjitā satī 50 sattā jātiḥ pramā meyā pramitiḥ prāṇadā gatiḥ

avarṇā pajhca varṇā ca sarvadā bhuvanezvarī 51 trailokya mohinī vidyā sarva bhartrī kśarākśarā hiraṇya varṇā hariṇī sarvopadrava nāzinī 52 kaivalya padavī rekhā sūrya maṇḍala saṃsthitā soma maṇḍala madhya sthā vahni maṇḍala saṃsthitā 53 vāyu maṇḍala madhya sthā vyoma maṇḍala saṃsthitā

cakrikā cakra madhya sthā cakra mārga pravartinī 54 kokilā kula cakrezā pakśatiḥ paghkti pāvanī sarva siddhānta mārga sthā śaḍ varṇā vara varjitā 55 zara rudra harā hantrī sarva saṃhāra kāriṇī puruśā pauruśī tuśṭiḥ sarva tantra prasūtikā 56 ardha nārīzvarī devī sarva vidyā pradāyinī bhārgavī bhūjuśī vidyā sarvopaniśadā sthitā 57

vyoma kezākhila prāṇā pajhca koza vilakśaṇā pajhca kozātmikā pratyak pajhca brahmātmikā zivā 58 jagaj jarā janitrī ca pajhca karma prasūtikā vāg devyā bharaṇā kārā sarva kāmya sthitā sthiti 59 aśṭā daza catuḥ śaśṭi pīṭhikā vidyayā yutā kālikā karśaṇa zyāmā yakśiṇī kinnarezvarī 60 ketakī mallikā zokā vārāhī dharaṇī dhruvā nārasiṃhī mahogrāsyā bhaktānām ārti nāzinī 61

antarvalā sthirā lakṣmīr jarā maraṇa nāzinī zrī rajhjitā mahākāyā soma sūryāgni locanā 62 aditir devamātā ca aśṭa putrā aśṭa yoginī aśṭa praktir aśṭāśṭa vibhrājad viktā ktiḥ 63 durbhikśa dhvaṃsinī devī sītā satyā ca rukmiṇī khyātijā bhārgavī devī deva yonis tapasvinī 64 zākambharī mahāzoṇā garuḍopari saṃsthitā

siṃhagā vyāghragā devī vāyugā ca mahādrigā 65 akārā dikśa kārāntā sarva vidyādhi devatā mantra vyākhyāna nipuṇā jyotiḥ zāstraika locanā 66 iḍā pighgalikā madhyā suśumnā granthi bhedinī kāla cakrā zrayopetā kāla cakra svarūpiṇī 67 vaizāradī mati zreśṭhā variśṭhā sarva dīpikā vaināyakī varārohā zroṇi velā bahirvaliḥ 68 jamminī jmbhiṇī jambha kāriṇī gaṇa kārikā

zaraṇī cakrikānantā sarva vyādhi cikitsakī 69 devakī deva saṃkāzā vāridhiḥ karuṇā karā zarvarī sarva sampannā sarva pāpa prabhajhjanī 70 eka mātrā dvi mātrā ca tri mātrā ca tathā parā ardha mātrā parā sūkśmā sūkśmārthārtha parā parā 71 ekavīrā viześākhyā śaśṭhī devī manasvinī naiśkarmyā niśkalā lokā jjhāna karmādhikā guṇā 72

sabandhvānanda sandohā vyomā kārā nirūpitā gadya padyātmikā vāṇī sarvā laghkāra saṃyutā 73 sādhu bandha pada nyāsā sarvauko ghaṭikāvaliḥ śaṭ karmā karkazā kārā sarva karma vivarjitā 74 āditya varṇā cāparṇā kāminī vara rūpiṇī brahmāṇī brahma santānā veda vāgīzvarī zivā 75

purāṇa nyāya mīmāṃsā dharma zāstrāgama zrutā sadyo vedavatī sarvā haṃsī vidyādhi devatā 76 vizvezvarī jagaddhātrī vizva nirmāṇa kāriṇī vaidikī veda rūpā ca kālikā kāla rūpiṇī 77 nārāyaṇī mahādevī sarva tattva pravartinī hiraṇya varṇa rūpā ca hiraṇya pada sambhavā 78 kaivalya padavī puṇyā kaivalya jjhāna lakśitā brahma sampatti rūpā ca brahma sampatti kāriṇī 79

vārūṇī vāruṇā rādhyā sarva karma pravartinī ekākśara parā yuktā sarva dāridrya bhajhjinī 80 pāzā aghkuzānvitā divyā vīṇā vyākhyākśa sūtra bht eka mūrtis trayī mūrtir madhu kaiṭabha bhajhjanī 81 sāghkhyā sāghkhyavatī jvālā jvalantī kāma rūpiṇī jāgrantī sarva sampattiḥ suśuptānveśṭa dāyinī 82

kapālinī mahā daṃsṭrā bhrukuṭī kuṭilānanā sarvā vāsā suvāsā ca b:haty aśṭiz ca zakkarī 83 cando gaṇa pratiśṭhā ca kalmāśī karuṇātmikā cakśuśmatī mahāghośā khaḍga carma dharāzaniḥ 84 zilpa vaicitrya vidyotā sarvatobhadra vāsinī acintya lakśaṇā kārā sūtra bhāśya nibandhanā 85 sarva vedārtha sampattiḥ sarva zāstrārtha mātkā

akārā dikśa kārānta sarva varṇa kta sthalā 86 sarva lakṣmīḥ sadānandā sāravidyā sadāzivā sarvajjhā sarva zaktiz ca khecarī rūpa goccritā 87 aṇimādi guṇopetā parā kāśṭhā parā gatiḥ haṃsa yukta vimāna sthā haṃsārūḍā zaziprabhā 88 bhavānī vāsanā zaktir āktisthā khilākhilā tantra hetur vicitrāghgī vyoma gaghgā vinodinī 89

varśā ca vārśikā caiva g yajus sāma rūpiṇī mahā nadī nadī puṇyā gaṇyā puṇya guṇakriyā 90 samādhi gata labhyārthā zrotavyā svapriyā ghṇā nāmākśara parā devī upasarga nakhājhcitā 91 nipātor udvayī jaghghā mātkā mantra rūpiṇī āzīnā ca zayānā ca tiśṭhantī dhāvanādhikā 92

lakśya lakśaṇa yogāḍhyā tād rūpya gaṇana āktiḥ saika rūpā naika rūpā sendu rūpā tad āktiḥ 93 samāsatad dhitā kārā vibhakti vacanātmikā svāhā kārā svadhā kārā zrī paty ardhāghga nandinī 94 gambhīrā gahanā guhyā yoni lighgārdha dhāriṇī ześa vāsuki saṃsevyā caśālā vara varṇinī 95 kāruṇyā kāra sampattiḥ kīla kn mantra kīlikā

zakti bījātmikā sarva mantreśṭā kśaya kāmanā 96 āgneyī pārthivā āpyā vāyavyā vyoma ketanā satya jjhānātmikā nandā brāhmī brahma sanātanī 97 avidyā vāsanā māyā praktiḥ sarva mohinī zaktir dhāraṇa zaktiz ca cid acic cakti yoginī 98 vaktrāruṇā mahā māyā marīcir mada mardinī virāṭ svāhā svadhā zuddhā nīrūpāstiḥ subhaktigā 99

nirūpita dvayī vidyā nityānitya svarūpiṇī vairāja mārga sajhcārā sarva satpatha darzinī 100 jālandharī mḍānī ca bhavānī bhava bhajhjanī trai kālika jjhāna tantus tri kāla jjhāna dāyinī 101 nādātītā smtiḥ prajjhā dhātrī rūpā tripuśkarā parājitā vidhānajjhā viziśita guṇātmikā 102 hiraṇya kezinī hema brahma sūtra vicakśaṇā

asaghkhyeya parārdhānta svara vyajhjana vaikharī 103 madhujihvā madhumatī madhu māso dayā madhuḥ mādhavī ca mahābhāgā megha gambhīra nisvanā 104 brahma viśṇu mahezādi jjhāta vyārtha viześagā nābhau vahni zikhā kārā lalāṭe candra zannibhā 105 bhrū madhye bhāskarā kārā sarva tārā ktir hdi

kttikādi bharaṇy anta nakśatreśṭy ārcito dayā 106 graha vidyātmikā jyotir jyotir vinmati jīvikā brahmāṇḍa garbhiṇī bālā saptā varaṇa devatā 107 vairājottama sāmrājyā kumāra kuzalo dayā bagalā bhrama rāṃbā ca zivadūtī zivātmikā 108 meru vindhyāti saṃsthānā kāzmīra pura vāsinī yoganidrā mahānidrā vinidrā rākśasa āzritā 109

suvarṇadā mahā gaghgā pajhcākhyā pajhca saṃhatiḥ suprajātā suvīrā ca supośā supatiḥ zivā 110 sug:hā rakta bījāntā hata kandarpa jīvikā samudra vyoma madhyasthā sama bindu samāzrayā 111 saubhāgya rasa jīvātuḥ sārā sāra viveka dk trivalyādi supuśṭāghgā bhāratī bharatāzritā 112 nāda brahma mayī vidyā jjhāna brahmamayī parā

brahma nāḍī niruktiz ca brahma kaivalya sādhanam 113 kālikeya mahodāra vīrya vikrama rūpiṇī vaḍavāgni zikhā vaktrā mahā kavala tarpaṇā 114 mahābhūtā mahādarpā mahāsārā mahākratuḥ pajhca bhūta mahāgrāsā pajhca bhūtādi devatā 115 sarva pramāṇā sampattiḥ sarva roga pratikriyā

brahmāṇḍāntar bahir vyāptā viśṇu vakśo vibhūśiṇī 116 zāghkarī vidhi vaktra sthā pravarā vara hetukī hema mālā zikhā mālā trizikhā pajhca mocanā 117 sarvāgama sadācārā maryādā yātu bhajhjanī puṇya zloka prabandhāḍhyā sarvāntaryāmi rūpiṇī 118 sāma gāna samārādhyā zrotra karṇa rasāyanam jīva lokaika jīvātur bhadro dāra vilokanā 119

taḍit koṭi lasat kāntiḥ taruṇī hari sundarī mīna netrā ca sendrākśī vizālākśī sumaghgalā 120 sarva maghgala saṃpannā sākśān maghgala devatā deha hd dīpikā dīptir jihma pāpa praṇāzinī 121 ardha candrollasad daṃsṭrā yajjha vāṭī vilāsinī mahādurgā mahotsāhā mahādeva balodayā 122

ḍākinīḍyā zākinīḍyā sākinīḍyā samastajuṭ niraghkuzā nākivandyā śaḍā dhārādhi devatā 123 bhuvana jjhāniniḥ zreṇī bhuvanākāra vallarī zāzvatī zāzvatā kārā lokānugraha kāriṇī 124 sārasī mānasī haṃsī haṃsa loka pradāyinī cin mudrā alaghkta karā koṭi sūrya sama prabhā 125 sukha prāṇiḥ ziro rekhā nada dśṭa pradāyinī sarva sāghkarya dośaghnī grahopadrava nāzinī 126

kśudra jantu bhaya ghnī ca viśa rogādi bhajhjanī sadā zāntā sadā zuddhā g:hac cidra nivāriṇī 127 kali dośa prazamanī kolāhala pura sthitā gaurī kākśaṇikī mukhyā jaghanyākti varjitā 128 māyāvidyā mūla bhūtā vāsavī viśṇu cetanā vādinī vasu rūpā ca vasu ratna pariccadā 129 cāṃdasī candra hdayā mantra svaccanda bhairavī

vanamālā vaijayantī pajhca divyā yudhātmikā 130 pītāmbara mayī cajhcat kaustubhā hari kāminī nityā tathyā ramā rāmā ramaṇī mtyu bhajhjanī 131 jyeśṭhā kāśṭhā dhaniśṭhāntā zarāghgī nirguṇa priyā maitreyā mitravindā ca ześya ześa kalā zayā 132 vārāṇasī vāsaratāc āryāvarta jana stutā

jagad utpatti saṃsthāna saṃhāra traya kāraṇam 133 tvam amba viśṇu sarvasvaṃ namaste stu mahezvari namaste sarva lokānāṃ jananyai puṇya mūrtaye 134 siddha lakṣmīr mahākāli mahālakṣmī namo stu te sadyojātādi pajhcāgniḥ rupā pajhcaka pajhcakam 135 yantra lakṣmīr bhavaty ādir ādy ādye te namo namaḥ

sśṭyādi kāraṇā kāra vitate dośa varjite 136 jagal lakṣmīr jagan mātar viśṇu patni namo stu te nava koṭi mahāzakti samupāsya padāmbuje 137 kanat sauvarṇa ratnāḍhye sarvā bharaṇa bhūśite anantā nitya mahiśi prapajhcezvara nāyaki 138 aty uccrita padāntas sthe parama vyoma nāyaki

nāka pśṭha gatārādhye viśṇu loka vilāsini 139 vaikuṇṭha rāja mahiśi zrī raghga nagarāzrite raghga nāyaki bhū putri kśṇe varada vallabhe 140 koṭi brahmādi saṃsevye koṭi rudrādi kīrtite mātulaghga mayaṃ kheṭaṃ sauvarṇa caśakaṃ tathā 141 padma dvayaṃ pūrṇa kuṃbhaṃ kīraṃ ca varadābhaye pāzam aghkuzakaṃ zaghkhaṃ cakraṃ zūlaṃ kpāṇikām 142

dhanur bāṇau cākśa mālāṃ cinmudrām api bibhratī aśṭādaza bhuje lakṣmī mahāśṭādaza pīṭhage 143 bhūmi nīlādi saṃsevye svāmi cittānuvartini padme padmālaye padmi pūrṇa kumbhā abhiśecite 144 indirendirā abhākśi kśīra sāgara kanyake bhārgavi tvaṃ sva tantreccā vazī kta jagat patiḥ 145

maghgalaṃ maghgalānāṃ tvaṃ devatānāṃ ca devatā tvam uttamottamānāṃ ca tvaṃ zreyaḥ paramāmtam 146 dhana dhānyā bhivddhiz ca sārvabhauma sukhoccrayā āndolikādi saubhāgyaṃ mattebhādi mahodayaḥ 147 putra pautrābhi vddhiz ca vidyā bhoga balādikam āyur ārogya sampattir aśṭaizvaryaṃ tvam eva hi 148

padam eva vibhūtiz ca sūkśmāt sūkśmatarā gatiḥ sadayā āpāghga sandatta brahmendrādi pada sthitiḥ 149 avyāhata mahābhāgyaṃ tvam evākśobhya vikramaḥ samanvayaz ca vedānām avirodhas tvam eva hi 150 niḥzreyasa pada prāpti sādhanaṃ phalam eva ca zrī mantra rāja rājjhī ca zrīvidyā kśema kāriṇī 151

zrīṃ bīja japa santuśṭā aiṃ-hrīm-zrīm-bīja pālikā prapatti mārga sulabhā viśṇu prathama kighkarī 152 klīṃ kārārtha sāvitrī ca saumaghgalyā adhidevatā zrī śoḍazākśarī vidyā zrī yantra pura vāsinī 153 sarva maghgala māghgalye zive sarvārtha sādhike zaraṇye tryambake gaurī nārāyaṇi namo stu te

punaḥ punar namaste stu sāśṭāghgama yutaṃ punaḥ 154 sanatkumāra uvāca evaṃ stutā mahālakṣmīr brahma rudrādibhiḥ suraiḥ namadbhir ārtair dīnaiz ca nissvatvair bhoga varjitaiḥ 155 jyeśṭhā juśṭaiz ca niḥzrīkaiḥ saṃsārā sva parāyaṇaiḥ viśṇupatnī dadau teśāṃ darzanaṃ dśṭi tarpaṇam 156

zarat purṇendu koṭyābha dhavalāpāghga vīkśaṇaiḥ sarvān sattva samāviśṭān cakre hśṭā varaṃ dadau 157 mahālakṣmīr uvāca nāmnāṃ sāśṭa sahasraṃ me pramādādvāpi yaḥ sakt kīrtayet tat kule satyaṃ vasāmyā candra tārakam 158 kiṃ punar niyamāj japtur mad eka zaraṇasya ca māt vatsānukampāhaṃ pośakī syām ahar nizam 159

man nāma stavatāṃ loke durlabhaṃ nāsti cintitam mat prasādena sarve pi svasveśṭārtham avāpsyatha 160 lupta vaiśṇava dharmasya mad vrateśv avakīrṇinaḥ bhakti prapatti hīnasya vandyo nāmnāṃ stavo pi me 161 tasmād avazyaṃ tair dośair vihīnaḥ pāpa varjitaḥ japet sāśṭa sahasraṃ me nāmnāṃ pratyaham ādarāt 162

sākśād alakṣmī putro pi durbhāgyo py alaso pi vā aprayatno pi mūḍho pi vikalaḥ patito pi ca 163 avazyaṃ prāpnuyād bhāgyaṃ matprasādena kevalam sp:heyam acirād devā varadānāya jāpinaḥ dadāmi sarvam iśṭārthaṃ lakṣmīti smaratāṃ dhruvam 164 sanatkumāra uvāca ity uktvā antardadhe lakṣmīr vaiśṇavī bhagavat kalā

iśṭā pūrtaṃ ca suktaṃ bhāga dheyaṃ ca cintitam 165 svaṃ svaṃ sthānaṃ ca bhogaṃ ca vijayaṃ lebhire surāḥ tad etat pravadāmy adya lakṣmī nāma sahasrakam yoginaḥ paṭhata kśipraṃ cintitārthān avāpsyatha 166 gārgya uvāca sanat kumāro yogīndra ity uktvā sa dayānidhiḥ anug:hya yayau kśipraṃ tāṃz ca dvādaza yoginaḥ 167

tasmād etad rahasyaṃ ca gopyaṃ japyaṃ prayatnataḥ aśṭamyāṃ ca caturdazyāṃ navābhyāṃ bhgu vāsare 168 paurṇamāsyām amāyāṃ ca parva kāle viześataḥ japed vā nitya kāryeśu sarvān kāmān avāpnuyāt 169 iti skanda purāṇe sanatkumāra samhitāyām zrī lakṣmī sahasra nāma stotraṃ saṃpūrṇam