ug_chapter11.dvi

Līdzīgi dokumenti
ug_chapter20.dvi

phalastabaka.dvi

Microsoft Word - srimadbhagavadgita English script

sundarakaandam_16.dvi

paraaga.dvi

tirumanjanakattiyam.dvi

sundarakaandam_14.dvi

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

LU 68 Fizikas sekcija DocBook

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

krishna_homam_eng_quick_ref

Rīgas Tehniskā universitāte Apstiprinu: Studiju prorektors Uldis Sukovskis Rīga, Programmēšanas valoda JavaScript - Rīga Neformālās izglītī

3D_modeli_atskaite.pages

KURSA KODS

The first part of chapter four appears to be mixed up with chapter five

Kontu noteikumi Rules of Accounts Redakcija spēkā no Version effective as of NOTEIKUMOS LIETOTIE TERMINI 1. DEFINITIONS AND

rägänugä-vivåtiù

The first part of chapter four appears to be mixed up with chapter five

Norādījumi par kopējo aktīvu un kopējās riska pozīcijas veidņu aizpildīšanu maksu noteicošo faktoru informācijas apkopošanai

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Nevienādības starp vidējiem

IMPRESSA Xs95/ Xs90 Īsa lietošanas pamācība

gorakña-saàhitä

APSTIPRINĀTS

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Oppgåve 1 Kva slags filmar liker du å sjå? Kvar vil du helst sjå filmar heime, på kino eller ein annan stad? Skriv nokre setningar på latvisk. Oppgåve

LIKUMI.LV

Periods: Luminor Progresīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats NETO AKTĪVI ( ) AKTĪVI (01

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

SIDNEJAS EV.LUT.LATVIEŠU Draudzes Vēstnesis CHURCH MESSENGER of the Latvian Ev. Lutheran Church in Sydney. A.B.N g. aprīlis VIŅA

Beo4 Papildu pogu leksikons

series_155

Microsoft Word - WORD ULCNVersion FullDiss 10June08.doc

KURSA KODS

Pirmās instances tiesas statistika Pirmās instances tiesa C Pirmās instances tiesas darbības statistika Pirmās instances tiesas vispārējā darbība 1. I

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś


PowerPoint Presentation

Milvoku Latviešu Ev. Lut. Sv. Trīsvienības Draudze 1853 N. 75th Street, Milwaukee WI Latvian Ev. Luth. Holy Trinity Church in Milwaukee Tel.: (4

Ldz vpn INSTRUKCIJA WINDOWS LIETOTĀJIEM.

Mounting_Instruction_Owl_Class_II_High_Bay_

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

Individuālās tirgvedības stratēģijas attīstīšana

RIGA International College of Economics and Business Administration

Cenu lapaBerlingo1

Auguma tipi

A LA CARTE ĒDIENKARTE

Result Lists|VYSLEDKY BAMU

2016. GADA 28., 29., 30. DECEMBRĪ LIELAJĀ ĢILDĒ 28, 29, 30 DECEMBER, 2016, RIGA GREAT GUILD LNSO VECGADA KONCERTS LNSO NEW YEAR S EVE CONCERT SOLISTS

SPĒKĀ NO CENRĀDIS MATU GRIEZUMS GRIEZUMS AR VEIDOŠANU īsiem matiem no 25 EUR pusgariem matiem - no 30 EUR gariem matiem - no 35 EUR MATU GR

Periods: Luminor Aktīvais ieguldījumu plāns Ieguldījumu plāna aktīvu un saistību pārskats Uzskaites vērtība iepriekšējā pārskata

PowerPoint Template

TA

Klase: 1. klase Mēnesis: septembris Tēma: Skola, krāsu nosaukumi Mana skola un ģimene Latviešu valoda: Runāšana: Rodas cieņa pret latviešu valodu. Att

Lieta Nr

Grozījumi darbības programmas „Uzņēmējdarbība un inovācijas” papildinājumā

Amigo_Darba-lapas_skolotajiem_1

2017.gada 8.jūnijā Dzīvojamās ēkas vizuālās apsekošanas AKTS Pārvaldnieks: SIA "Talsu namsaimnieks" Komisijas locekļi: Sigita Mazzariņa, Normunds Arti

SALASPILS_SPORTA_BUKLETS_2018_WEB

Faila mxk_protokols6 (labots).doc kopija.docx

LATVIJAS REPUBLIKAS AIZSARDZĪBAS MINISTRIJA NACIONĀLO BRUŅOTO SPĒKU KIBERAIZSADZĪBAS VIENĪBAS (KAV) KONCEPCIJA Rīga 2013

COM(2006)510/F1 - LV

Transkripts:

śrīḥ śrīmate nigamāntamahādeśikāya namaḥ śrīmān veṅkaṭanāthāryaḥ kavitārkikakesarī vedāntācāryavaryo me sannidhattāṃ sadā hṛdi - This document has been prepared by Sunder Kidambi with the blessings of śrī raṅgarāmānujamahādeśikan His Holiness śrīmad āṇḍavan of śrīraṅgam This was typeset using L A TEX and the skt font.

śrīḥ śrīmate rāmānujāya namaḥ - śrī.uddhava uvāca tvaṃ brahma paramaṃ sākṣādanādyantamapāvṛtam sarveṣāmapi bhāvānāṃ trāṇasthityapyayodbhavaḥ 11.1 uccāvaceṣu bhūteṣu durjñeyamakṛtātmabhiḥ upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ 11.2 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ upāsīnāḥ prapadyante saṃsiddhiṃ tad vadasva me 11.3 gūḍhaścarasi bhūtātmā bhūtānāṃ bhūtabhāvana na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te 11.4 yāḥ kāśca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte tā mahyamākhyāhyanubhāvitāste namāmi te tīrthapadāṅghripadmam 11.5 śrībhagavānuvāca evametadahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara yuyutsunā vinaśane sapatnairarjunena vai 11.6 jñātvā jñātivadhaṃ garhyamadharmaṃ rājyahetukam tato nivṛtto hantāhaṃ hato yamiti laukikaḥ 11.7 sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ abhyabhāṣata māmevaṃ yathā tvaṃ raṇamūrdhani 11.8 ahamātmoddhavāmīṣāṃ bhūtānāṃ suhṛdīśvaraḥ ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ 11.9

ahaṃ gatirgatimatāṃ kālaḥ kalayatāmaham guṇāṇāṃ cāpyahaṃ sāmyaṃ guṇinyautpattiko guṇaḥ 11.10 guṇināmapyahaṃ sūtraṃ mahatāṃ ca mahānaham sūkṣmāṇāmapyahaṃ jīvo durjayānāmahaṃ manaḥ 11.11 hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavastrivṛt akṣarāṇāmakāro smi padānicchandasāmaham 11.12 indro haṃ sarvadevānāṃ vasūnāmasmi havyavāṭ ādityānāmahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ 11.13 brahmarṣīṇāṃ bhṛgurahaṃ rājarṣīṇāmahaṃ manuḥ devarṣīṇāṃ nārado haṃ havirdhānyasmi dhenuṣu 11.14 siddheśvarāṇāṃ kapilaḥ suparṇo haṃ patatriṇām prajāpatīnāṃ dakṣo haṃ pit ṛṇāmahamaryamā 11.15 māṃ viddhyuddhava daityānāṃ prahlādamasureśvaram somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣarakṣasām 11.16 airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim 11.17 uccaiḥśravāsturaṅgāṇāṃ dhātūnāmasmi kāñcanam yamaḥ saṃyamatāṃ cāhaṃ sarpāṇāmasmi vāsukiḥ 11.18 nāgendrāṇāmananto haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām āśramāṇāmahaṃ turyo varṇānāṃ prathamo nagha 11.19 tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasāmaham āyudhānāṃ dhanurahaṃ tripuraghno dhanuṣmatām 11.20 dhiṣṇyānāmasmyahaṃ merurgahanānāṃ himālayaḥ vanaspatīnāmaśvattha oṣadhīnāmahaṃ yavaḥ 11.21 www.prapatti.com 2 Sunder Kidambi

purodhasāṃ vasiṣṭho haṃ brahmiṣṭhānāṃ bṛhaspatiḥ skando haṃ sarvasenānyāmagraṇyāṃ bhagavānajaḥ 11.22 yajñānāṃ brahmayajño haṃ vratānāmavihiṃsanam vāyvagnyarkāmbuvāgātmā śucīnāmapyahaṃ śuciḥ 11.23 yogānāmātmasaṃrodho mantro smi vijigīṣatām ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām 11.24 strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām 11.25 dharmāṇāmasmi saṃnyāsaḥ kṣemāṇāmabahirmatiḥ guhyānāṃ sunṛtaṃ maunaṃ mithunānāmajastvaham 11.26 saṃvatsaro smyanimiṣāmṛtūnāṃ madhumādhavau māsānāṃ mārgaśīrṣo haṃ nakṣatrāṇāṃ tathābhijit 11.27 ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo sitaḥ dvaipāyano smi vyāsānāṃ kavīnāṃ kāvya ātmavān 11.28 vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣvaham kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ 11.29 ratnānāṃ padmarāgo smi padmakośaḥ supeśasām kuśo smi darbhajātīnāṃ gavyamājyaṃ haviḥṣvaham 11.30 vyavasāyināmahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatāmaham 11.31 ojaḥ sahobalavatāṃ karmāhaṃ viddhi sātvatām sāttvatāṃ navamūrtīnāmādimūrtirahaṃ parā 11.32 viśvāvasuḥ pūrvacittirgandharvāpsarasāmaham www.prapatti.com 3 Sunder Kidambi

bhūdharāṇāmahaṃ sthairyaṃ gandhamātramahaṃ bhuvaḥ 11.33 apāṃ rasaśca paramastejiṣṭhānāṃ vibhāvasuḥ prabhā sūryendutārāṇāṃ śabdo haṃ nabhasaḥ paraḥ 11.34 brahmaṇyānāṃ balirahaṃ vīrāṇāmahamarjunaḥ bhūtānāṃ sthitirutpattirahaṃ vai pratisaṅkramaḥ 11.35 gatyuktyutsargopādānamānandasparśalakṣaṇam āsvādaśrutyavaghrāṇamahaṃ sarvendriyendriyam 11.36 pṛthivī vāyurākāśa āpo jyotirahaṃ mahān vikāraḥ puruṣo vyaktaṃ rajaḥ sattvaṃ tamaḥ param 11.37 ahametatprasaṅkhyānaṃ jñānaṃ tattvaviniścayaḥ mayeśvareṇa jīvena guṇena guṇinā vinā sarvātmanāpi sarveṇa na bhāvo vidyate kvacit 11.38 saṅkhyānaṃ paramāṇūnāṃ kālena kriyate mayā na tathā me vibhūtīnāṃ sṛjato ṇḍāni koṭiśaḥ 11.39 tejaḥ śrīḥ kīrtiraiśvaryaṃ hrīstyāgaḥ saubhagaṃ bhagaḥ vīryaṃ titikṣā vijñānaṃ yatra yatra sa meṃ śakaḥ 11.40 etāste kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ manovikārā evaite yathā vācābhidhīyate 11.41 vācaṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca ātmānamātmanā yaccha na bhūyaḥ kalpase dhvane 11.42 yo vai vāṅmanasī saṃyagasaṃyacchan dhiyā yatiḥ tasya vrataṃ tapo dānaṃ sravatyāmaghaṭāmbuvat 11.43 www.prapatti.com 4 Sunder Kidambi

tasmānmanovacaḥprāṇān niyacchenmatparāyaṇaḥ madbhaktiyuktayā buddhyā tataḥ parisamāpyate 11.44 iti www.prapatti.com 5 Sunder Kidambi