The first part of chapter four appears to be mixed up with chapter five

Līdzīgi dokumenti
The first part of chapter four appears to be mixed up with chapter five

gorakña-saàhitä

Microsoft Word - srimadbhagavadgita English script

rägänugä-vivåtiù

Çré Çré Bhävanä-sära-saìgrahaù

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

Spañöädhikäraù

. ïi iv:[u shönam StaeÇm!. Çré Viñëu Sahasranäma Stotram zu ambrxr< iv:[u< zizv[ ctuéurjm!, çuklämbaradharaà viñëuà çaçivarëaà caturbhujam àsúvdn< Xya

krishna_homam_eng_quick_ref

salona izpārdošana 2013 vasara.xls

. ïi mhag[pit shönam StaeÇm!. Çré Mahägaëapati Sahasranäma Stotram, muinévac, muniruväca kw< naça< shö< t< g[ez %pidòvan!, kathaà nämnäà sahasraà taà

Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

Valkas novada pašvaldības informatīvs izdevums N Nr. 66 (4) 2015.gada 29.aprīlī umura ievadsleja A r Lielo talku noslēdzies aprīlis. Valkas novada ied

PowerPoint Presentation

Publiskā apspriešana

AM_Ple_LegReport

Vieta LRČ Mix divnieki. Rezultāti. Vārds Uzvārds Klubs 1. Ginta Miglāne Māris Miglāns SK Upesciems 2. Egils Lejnieks Agita Lejniece Rīgas Petank

PPP

Vandana ~ Homage

06LV0061

Latvijas tautsaimniecība: attīstības tendences un riski Kārlis Vilerts, Latvijas Banka

ug_chapter20.dvi

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

“Apstiprinu “ LJA prorektors J

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

phalastabaka.dvi

1 Pielikums Rīgas domes lēmumam Nr.5376 Līdzfinansējuma apmērs interešu izglītības un pieaugušo neformālās izglītības programmām Rīgas pil

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Kia Niro HEV MY20 Cenu lapa KIA Niro HEV MY20 ĀTRĀS SAITES Piedziņa Dzinējs Pārnesumu kārba Komplektācija Cena 4x2 1.6 GDI 6DCT Automātiskā LX

Ventspils 4. vidusskolas Lavīzes avīze Nr.2 Oktobris, 2016 Lavīze ziņo 2.lpp. Lavīze intervē 4.lpp. Lavīze publicē 5.lpp. Ir jātic ceļam, ko esi izvēl

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Konservativais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.

Nevienādības starp vidējiem

Beo4 Papildu pogu leksikons

1

LIEPĀJAS PILSĒTAS PAŠVALDĪBAS AMATU KLASIFIKĀCIJAS KATALOGS Nr. p.k. Iestāde Struktūrvienība Apakšstruktūrvienība Amata nosaukums Saime (apakšsaime),

This is your presentation title

EIROPAS KOMISIJA Briselē, C(2019) 1001 final ANNEX PIELIKUMS dokumentam Komisijas īstenošanas lēmums, ar kuru izveido obligāto pētniecisko

PowerPoint Presentation

Nr.p.k. Neapbūvētu pašvaldības nekustamo īpašumu pilsētā, kuri var tikt nodoti nomai vai atsavināšanai, saraksts Zemes vienības adrese Statuss Kadastr

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārval

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

AKTĪVĀS METODES SKOLĒNU IZGLĪTOŠANĀ LATVIJAS BANKAS ZINĀŠANU CENTRA "NAUDAS PASAULE" APMEKLĒJUMS DARBA LAPAS PAMATSKOLAI (7. 9. KLASEI) 8 varianti Lat

Devi Mahatmyam Durga Saptasati Chapter 8 in English

Microsoft Word - NVO jurista 1.padoms

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Microsoft Word - L.A.T., 2015.

Tirgus dalībnieka nosaukums: DNB Asset Management Kods: 241 DNB Sabalansetais ieguldijumu plans 1. pielikums Finanšu un kapitāla tirgus komisijas 14.0

Title

MAKETS.indd

[Type here] Būvniecības ieceres 2016.gadā. Paskaidrojuma raksti un apliecinājuma kartes Nr. p.p. Iesnieguma datums Lietas Nr /01-

EPL_elementi

LRČ Vīriešu vieninieki. Kopvērtējums. Vieta Vārds uzvārds Klubs 1. posms 2. posms Kopā 1. Edgars Silovs JRFPC UPESCIEMA WARRIORS Ivars

*Pareizā atbilde un pareizo atbilžu daudzums procentos zaļā krāsā. 3. klase 1. Ja Tu esi sadraudzējies un vēlies satikties ar kādu, ar ko esi iepazini

(Microsoft Word - Retransl\342cijas at\357aujas porgrammu saraksts, 2015., j\373lijs)

32repol_uzd

Amigo_Darba-lapas_skolotajiem_1

UZļKA RA fzobafi 9 / 2005 (184) 25. aprīlis - 8. maijs Ceru Ls 0.99

Logatherm WPS 10K L A ++ A + A B C D E F G A ++ A B C D E F G A 51 db kw kw kw db /2013

(Microsoft Word - Koncepcija_ElektronsS,%20preciz\347jumi%202014[1].doc)

Mēbeļu piedāvājums / Office furniture offer

Auguma tipi

AD-42W_lv1.fm

Tirgus dalībnieka nosaukums: "Parex Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 "Valsts fondēto pensiju shēmas līdzekļu pārval

Title

Tirgus dalībnieka nosaukums: "Citadele Asset Management" Ieguldījumu pārvaldes akciju sabiedrība Kods: 098 Citadele Universalais pensiju plans 1. piel

SATURS

PowerPoint Presentation

Prezentācijas tēmas nosaukums

konsultaaciju_ievads_1lpp

Samaziniet, izmantojot atkārtoti visas dzīves garumā Piedāvājums spēkā no ( nedēļa) * kamēr prece ir pieejama noliktavā

AUTODNA AUTO VĒSTURES ATSKAITE ATSKAITE AUTODNA VIN: WBAKV610500N48729 Marka: BMW Model: X6 M50D 3.00 Degvielas tips: - Virsbūves tips: DŽIPS Atskaite

SPĒKĀ NO CENRĀDIS MATU GRIEZUMS GRIEZUMS AR VEIDOŠANU īsiem matiem no 25 EUR pusgariem matiem - no 30 EUR gariem matiem - no 35 EUR MATU GR

IEGULDĪJUMS TAVĀ NĀKOTNĒ Projekts Nr. 2009/0216/1DP/ /09/APIA/VIAA/044 NESTRIKTAS KOPAS AR VĒRTĪBĀM PUSGREDZENĀ UN MONĀDES PĀR KATEGORIJU Jāni

Absolventi

Dinamika_03Q4_p.xls

PowerPoint Presentation

SORENTO MY19 Cenu lapa KIA SORENTO MY19 ĀTRĀS SAITES Dzinējs Piedziņa Komplektācija Degviela Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g

Korupcijas apkarošanas bilance – notiesājoši spriedumi

48repol_uzd

PowerPoint Presentation

CEED SW CD Cenu lapa KIA CEED_SW_CD ĀTRĀS SAITES Modelis Dzinējs Pārnesumu kārba Vidējais degvielas patēriņš CO₂ izmeši (g/km) Cena 1.6 CRDi LX Plus 1

Ministerstvo kultury České republiky

ABLV aktīvais ieguldījumu plāns Stāvoklis uz Pozīcijas nosaukums AKTĪVI Finanšu ieguldījumi Debitoru parādi 0200

Ziemassvētku dziesmas Zvaniņš skan Mežus pārklāj sniegs Lāčiem ziemas miegs Gaiss tik skanīgs salts Viss tik tīrs un balts Tālu ziemeļos Pārslu puteņo

Transkripts:

atha caturtho dhyäyaù (çaìkara-bhäñyaù) yo yaà yogo dhyäya-dvayenokto jïäna-niñöhä-lakñaëaù sa sannyäsaù karma-yogopäyaù yasmin vedärthaù parisamäptaù pravåtti-lakñaëo nivåtti-lakñaëaç ca gétäsu ca sarväsv ayam eva yogo vivakñito bhagavatä ataeva parisamäptaù pravåttià vedärthaà manvänas taà vaàça-kathanena stauti çré-bhagavän çré-bhagavän uväca imaà vivasvate yogaà proktavän aham avyayam vivasvän manave präha manur ikñväkave bravét 1 imam adhyäya-dvayenoktaà yogaà vivasvate ädityäya sargädau proktavän aham jagatparipälayitèëäà kñatriyäëäà balädhänäya tena yoga-balena yuktäù samarthä bhavanti brahma parirakñituà, brahma-kñatre paripälite jagat paripälayitum alam avyayam avyayaphalatvät na hy asya samyag darçana-niñöhä-lakñaëasya mokñäkhyaà phalaà vyeti sa ca vivasvän manave präha manur ikñväkave sva-puträyädiräjäyäbravét 4.1 evaà paramparä-präptam imaà räjarñayo viduù sa käleneha mahatä yogo nañöaù parantapa 2 evaà kñatriya-paramparä-präptam imaà räjarñayo räjänaç ca te åñayaç ca räjarñayo vidur imaà yogam sa yogaù käleneha mahatä dérgheëa nañöo vicchinna-sampradäyaù saàvåtto he parantapa! ätmano vipakña-bhütäù para ucyante tän çaurya-tejo-gabhastibhir bhänur iva täpayatéti parantapaù çatru-täpana ity arthaù 4.2 durlabhän ajitendriyän präpya nañöaà yogam imam upalabhya lokaà cäpuruñärthasambandhinam sa eväyaà mayä te dya yogaù proktaù purätanaù bhakto si me sakhä ceti rahasyaà hy etad uttamam 3 sa eväyam mayä te tubhyam adya idänéà yogaù proktaù purätanaù bhakto si me sakhä cäséti rahasyaà hi yasmäd etad uttamaà yogo jïänam ity arthaù 4.3 bhagavatä vipratiñiddham uktam iti mä bhüt kasyacid buddhir iti parihärärthaà codyam iva kurvann arjuna uväca

aparaà bhavato janma paraà janma vivasvataù katham etad vijänéyäà tvam ädau proktavän iti 4 aparam arväg vasudeva-gåhe bhavato janma paraà pürvaà sargädau janma utpattiù vivasvata ädityasya tat katham etad vijänéyäm aviruddhärthatayä yas tvam evädau proktavän imaà yogam sa eva tvam idänéà mahyaà proktavän aséti 4.4 yä väsudeve anéçvaräsarvajïäçaìkä mürkhäëäà täà pariharan çré-bhagavän uväca padartho hy arjunasya praçnaù bahüni me vyatétäni janmäni tava cärjuna täny ahaà veda sarväëi na tvaà vettha parantapa 5 bahüni me mama vyatétäni atikräntäni janmäni tava ca he arjuna täny ahaà veda jäne sarväëi na tvaà vettha jänéñe dharmädharmädi-pratibaddha-jïäna-çaktitvät ahaà punar nityaçuddha-buddha-mukta-svabhävatväd anävaraëa-jïäna-çaktir iti vedäham he parantapa 4.5 kathaà tarhi tava nityeçvarasya dharmädharmäbhäve pi janma? ity ucyate ajo pi sann avyayätmä bhütänäm éçvaro pi san prakåtià sväm adhiñöhäya saàbhavämy ätma-mäyayä 6 ajo pi janma-rahito pi san, tathävyayätmäkñéëa-jïäna-çakti-svabhävo pi san, tathä bhütänäà brahmädi-stamba-paryantänäm éçvara éçana-çélo pi san prakåtià sväà mama vaiñëavéà mäyäà triguëätmikäà yasyä vaçe sarvam idaà jagad vartate yayä mohitaà jagat sat svam ätmänaà väsudevaà na jänäti täà prakåtià sväm adhiñöhäya vaçékåtya saàbhavämi dehavän iva bhavämi jäta ivätma-mäyayätmano mäyayä, na paramärthato lokavat 4.6 tac ca janma kadä kim-arthaà ca? ity ucyate yadä yadä hi dharmasya glänir bhavati bhärata abhyutthänam adharmasya tadätmänaà såjämy aham 7 yadä yadä hi dharmasya glänir hänir varëäçramädi-lakñaëasya präëinäm abhyudayaniùçreyasa-sädhanasya bhavati bhärata! abhyutthänam udbhavo dharmasya tadätmänaà såjämy ahaà mäyayä 4.7

kim-artham? pariträëäya sädhünäà vinäçäya ca duñkåtäm dharma-saàsthäpanärthäya saàbhavämi yuge yuge 8 pariträëäya parirakñaëäya sädhünäà san-märga-sthänäm vinäçäya ca duñkåtäà päpakäriëäm kià ca dharma-saàsthäpanärthäya dharmasya samyak-sthäpanaà tad-arthaà sambhavämi yuge yuge pratiyugam 4.8 janma karma ca me divyam evaà yo vetti tattvataù tyaktvä dehaà punar janma naiti mäm eti so rjuna 9 taj-janma mäyä-rüpaà, karma ca sädhu-pariträëädi, me mama divyam apräkåtam aiçvaram evaà yathoktaà yo vetti tattvatas tattvena yathävat tyaktvä deham imaà punar janma punar utpattià naiti na präpnoti, mäm ety ägacchati, sa mucyate he rjuna 4.9 naiña mokña-märga idänéà pravåttaù kià tarhi? pürvam api véta-räga-bhaya-krodhä man-mayä mäm upäçritäù bahavo jïäna-tapasä pütä mad-bhävam ägatäù 10 véta-räga-bhaya-krodhäù rägaç ca bhayaà ca krodhaç ca räga-bhaya-krodhäù, vétä vigatä räga-bhaya-krodhä yebhyas te véta-räga-bhaya-krodhäù man-mayä brahma-vida éçvaräbhedadarçinaù mäm eva parameçvaram upäçritäù kevala-jïäna-niñöhä ity arthaù bahavo neke jïäna-tapasä jïänam eva ca paramätma-viñayaà tapaù tena jïäna-tapasä pütäù paräà çuddhià gatäù santaù mad-bhävam éçvara-bhävaà mokñam ägatäù samanupräptäù itaratapo-nirapekñä jïäna-niñöhä ity asya liìgaà jïäna-tapaseti viçeñaëam 4.10 tava tarhi räga-dveñau staù yena kebhyaçcit evätma-bhävaà prayacchasi, na sarvebhyaù ity ucyate ye yathä mäà prapadyante täàs tathaiva bhajämy aham mama vartmänuvartante manuñyäù pärtha sarvaçaù 11 ye yathä yena prakäreëa yena prayojanena yat-phalärthitayä mäà prapadyante täàs tathaiva tat-phala-dänena bhajämy anugåhëämy aham ity etat teñäà mokñaà pratyanarthitvät na hy ekasya mumukñutvaà phalärthitvaà ca yugapat sambhavati ato ye yat-phalärthinas täàs tat-phala-pradänena, ye yathokta-käriëas tv aphalärthino mumukñavaç ca tän jïäna-

pradänena ye jïäninaù sannyäsino mumukñavaç ca tän mokña-pradänena, tathärtänärtiharaëena ity evaà yathä prapadyante ye täàs tathaiva bhajäméty arthaù na punär rägadveña-nimittaà moha-nimittaà vä kaàcid bhajämi sarvathäpi sarvävasthasya mameçvarasya vartma märgam anuvartante manuñyäù yat-phalärthitayä yasmin karmaëy adhikåtä ye prayatante te manuñyä atra ucyante he pärtha sarvaçaù sarva-prakäraiù 4.11 yadi taveçvarasya rägädi-doñäbhävät sarva-präëiñv anujighåkñäyäà tulyäyäà sarva-phalapradäna-samarthe ca tvayi sati väsudevaù sarvaà [Gétä 7.19] iti jïänenaiva mumukñavaù santaù kasmät tväm eva sarve na pratipadyante? iti çåëu tatra käraëam käìkñantaù karmaëäà siddhià yajanta iha devatäù kñipraà hi mänuñe loke siddhir bhavati karmajä 12 käìkñanto bhépsantaù karmaëäà siddhià phala-niñpattià prärthayanto yajanta ihäsmin loke devatä indrädgny-ädyäù atha yo nyäà devatäm upäste nyo säv anyo ham asméti na sa veda, yathä paçuù evaà sa devänäm [BAU 1.4.10] iti çruteù teñäà hi bhinna-devatäyäjinäà phaläkäìkñiëäà kñipraà çéghraà hi yasmän mänuñe loke manuñya-loke hi çästrädhikäraù kñipraà hi mänuñe loke iti viçeñaëät anyeñv api karma-phala-siddhià darçayati bhagavän mänuñe loke varëäçramädi-karmädhikära iti viçeñaù teñäà ca varëäçramädhikäriëäà karmiëäà phala-siddhiù kñipraà bhavati karmajä karmaëo jätä 4.12 mänuña eva loke varëäçramädi-karmädhikäraù nänyeñu lokeñv iti niyamaù kià-nimittaù? iti athavä varëäçramädi-pravibhägopetä manuñyä mama vartmänuvartante sarvaça [Gétä 4.11] ity uktaà kasmät punaù käraëän niyamena tavaiva vartmänuvartante, nänyasya kim? ucyate cätur-varëyaà mayä såñöaà guëa-karma-vibhägaçaù tasya kartäram api mäà viddhy akartäram avyayam 13 cäturvarëyaà catvära eva varëäç cäturvarëyaà mayeçvareëa såñöam utpäditaà brähmaëo sya mukham äsét [Åk 8.4.19.2, Yajuù 32.11] ity ädi çruteù guëa-karma-vibhägaço guëavibhägaçaù karma-vibhägaçaç ca guëäù sattva-rajas-tamäàsi tatra sättvikasya sattvapradhänasya brähmaëasya çamo damas tapaù [Gétä 18.42] ity ädéni karmäëi sattvopasarjana-rajaù-pradhänasya kñatriyasya çaurya-tejaù-prabhåténi karmäëi tama-upasarjanarajaù-pradhänasya vaiçyasya kåñy-ädéni karmäëi raja-upasarjana-tamaù-pradhänasya çüdrasya çuçrüñaiva karma ity evaà guëa-karma-vibhägaçaç cäturguëyaà mayä såñöam ity arthaù tac cedaà cäturvarëyaà nänyeñu lokeñu ato mänuñe loke iti viçeñaëam hanta tarhi cäturvarëya-sargädeù karmaëaù kartåtvät tat-phalena yujyase to na tvaà nitya-mukto nityeçvaraç ceti ucyate yadyapi mäyä-saàvyavahäreëa tasya karmaëaù kartäram api santaà mäà paramärthato viddhy akartäraà, ataevävyayam asaàsäriëaà ca mäà viddhi 4.13

yeñäà tu karmaëäà kartäraà mäà manyase paramärthatas teñäm akartaiväham yato na mäà karmäëi limpanti na me karma-phale spåhä iti mäà yo bhijänäti karmabhir na sa badhyate 14 na mäà täni karmäëi limpanti dehädy-ärambhakatvenähaìkäräbhävät na ca teñäà karmaëäà phale me mama spåhä tåñëä yeñäà tu saàsäriëäm ahaà kartety äbhimänaù karmasu spåhä tat-phaleñu ca tän karmäëi limpantéti yuktam tad-abhävän na mäà karmäëi limpantéti evaà yo nye pi mäm ätmatvenäbhijänäti nähaà kartä na me karma-phale spåheti na karmabhir na badhyate tasyäpi na dehädy-ärambhakäni karmäëi bhavantéty arthaù 4.14 nähaà kartä, na me karma-phale spåheti evaà jïätvä kåtaà karma pürvair api mumukñubhiù kuru karmaiva tasmät tvaà pürvaiù pürvataraà kåtam 15 evaà jïätvä kåtam karma pürvair apy atikräntair mumukñubhiù kuru tena karmaiva tvam na tuñëém äsanaà näpi saànyäsaù kartavyaù tasmät tvat-pürvair apy anuñöhitatväd yady anätmajïas tvaà tad ätma-çuddhy-artham tattvavic cet loka-saàgrahärtham pürve janakädibhiù pürvataraà kåtam nädhunätana-kåtaà nivartitam 4.15 tatra karma cet kartavyaà tvad-vacanäd eva karomy aham kià viçeñitena? pürvaiù pürvataraà kåtam [Gétä 4.15] iti ucyate -- yasmän mahad vaiñamyaà karmaëi katham? kià karma kim akarmeti kavayo py atra mohitäù tat te karma pravakñyämi yaj jïätvä mokñyase çubhät 16 kià karma kim cäkarmeti kavayo medhävino py aträsmin karmädi-viñaye mohitä mohaà gatäù atas te tubhyam ahaà karmäkarma ca pravakñyämi yaj jïätvä viditvä karmädi mokñyase çubhät saàsärät 4.16 na caitat tvayä mantavyaà, karma näma dehädi-ceñöä loka-prasiddhaà, akarma näma tadakriyä tüñëém äsanam kià tatra boddhavyam? iti kasmät? ucyate karmaëo hy api boddhavyaà boddhavyaà ca vikarmaëaù akarmaëaç ca boddhavyaà gahanä karmaëo gatiù 17

karmaëaù çästra-vihitasya hi yasmäd apy asti boddhavyam boddhavyam cästy eva vikarmaëaù pratiñiddhasya tathäkarmaëaç ca tüñëémbhävasya boddhavyam astéti triñv apy adhyähäraù kartavyaù yasmäd gahanä viñamä durjïänä karmaëa ity upalakñaëärthaà karmädénäà karmäkarma-vikarmaëäà gatir yäthätmyaà tattvam ity arthaù 4.17 kià punas tattvaà karmäder yad boddhavyam vakñyäméti pratijïätam? ucyate -- karmaëy akarma yaù paçyed akarmaëi ca karma yaù sa buddhimän manuñyeñu sa yuktaù kåtsna-karma-kåt 18 karmaëi karma kriyata iti karma vyäpära-mätraà, tasmin karmaëy akarma karmäbhävaà yaù paçyet akarmaëi ca karmäbhäve kartå-tantratvät pravåtti-nivåttyor vastv apräpyaiva hi sarva eva kriyäkärakädi-vyavahäro vidyäbhümäv eva karma yaù paçyet paçyati sa buddhimän manuñyeñu, sa yukto yogé ca kåtsna-karma-kåt samasta-karma-kåc ca sa iti stüyate karmäkarmaëor itaretara-darçé nanu kim idaà viruddham ucyate karmaëy akarma yaù paçyed iti akarmaëi ca karma iti na hi karmäkarma syäd akarma vä karma, tatra viruddhaà kathaà paçyed drañöä? na akarmaiva paramärthataù sat-karmavad avabhäsate müòha-dåñöer lokasya, tathä karmaiväkarmavat tatra yathäbhüta-darçanärtham äha bhagavän karmaëy akarma yaù paçyed ity ädi ato na viruddham buddhimattvädy-upapatteç ca boddhavyam iti ca yathäbhüta-darçanam ucyate na ca viparéta-jïänäd açubhän mokñaëaà syät yaj jïätvä mokñyase çubhät [Gétä 4.16] iti coktam tasmät karmäkarmaëé viparyayeëa gåhéte präëibhis tad-viparyaya-grahaëa-nivåtty-arthaà bhagavato vacanaà karmaëy akarma yaù ity ädi na cätra karmädhikaraëa-karmästi, kuëòe badaräëéva näpy akarmädhikaraëaà karmästi karmäbhävatväd akarmaëaù ato viparéta-gåhéte eva karmäkarmaëé laukikaiù, yathä mågatåñëikäyäm udakaà çuktikäyäà vä rajatam nanu karma karmaiva sarveñäà na kvacid vyabhicarati tan na nau-sthasya nävi gacchantyäà taöasthesv agatiñu nageñu pratiküla-gati-darçanät düreñu cakñuñäsannikåñöeñu gacchatsu gaty-abhäva-darçanät evam ihäpy akarmaëy ahaà karométi karma-darçanaà karmaëi cäkarma-darçanaà viparéta-darçanaà yena, tan-niräkaraëärtham ucyate karmaëy akarma yaù paçyet ity ädi tad etad ukta-prativacanam apy asakåd atyanta-viparéta-darçana-bhävitatayä momuhyamäno lokaù çrutam apy asakåt tattvaà vismåtya vismåtya mithyä-prasaìgam avatäryävatärya codayatéti punaù punar uttaram äha bhagavän durvijïeyatvaà cälakñya vastunaù avyakto yam acintyo yaà [Gétä 2.25], na jäyate mriyate [Gétä 2.27] ity ädinätmani karmäbhävaù çruti-småti-nyäya-prasiddha ukto vakñyamäëaç ca tasminn ätmani karmäbhäve karmaëi karma-viparéta-darçanam atyanta-nirüòham yataù kià karma kim akarmeti kavayo py atra mohitäù [Gétä 4.16] dehädy-äçrayaà karmätmany adhyäropya ahaà

kartä mamaitat karma, mayäsya karmaëaù phalaà bhoktavyam iti ca tathä ahaà tüñëéà bhavämi, yenähaà niräyäso karmä sukhé syäm iti kärya-karaëäçraya-vyäpäroparamaà tatkåtaà casukhitvam ätmany adhyäropya na karomi kiàcit tüñëéà sukham äsam ity abhimanyate lokaù tatredaà lokasya viparéta-darçanäpanayanäyäha bhagavän karmaëy akarma yaù paçyed ity ädi atra ca karma karmaiva sat kärya-karaëäçrayaà karma-rahito vikriya ätmani sarvair adhyastam yataù paëòito py ahaà karométi manyate atha ätma-samavetatayä sarva-lokaprasiddhe karmaëi nadé-kula-stheñv iva gatiù pratilaumyena ato karma karmäbhävaà yathäbhütaà gaty-abhävam iva våkñeñu yaù paçyet akarmaëi ca kärya-karaëa-vyäpäroparame karmavad ätmany adhyäropite tüñëém akurvan sukham äse ity ahaìkäräbhisandhi-hetutvät tasminn akarmaëi ca karma yaù paçyet ya evaà karmäkarma-vibhägajïaù sa buddhimän paëòito manuñyeñu sa yukto yogé kåtsna-karma-kåc ca so çubhän mokñitaù kåta-kåtyo bhavatéty arthaù ayaà çloko nyathä vyäkhyätaù kaiçcit katham? nityänäà kila karmaëäm éçvarärthe nuñöhéyamänänäà tat-phaläbhäväd akarmäëi täny ucyante gauëyä våttyä teñäà cäkaraëam akarma tac ca pratyaväya-phalatvät karmocyate gauëyaiva våttyä tatra nitye karmaëy akarma yaù paçyet phaläbhävät yathä dhenur api gaur agaur ucyate kñéräkhyaà phalaà na prayacchatéti tadvat tathä nityäkaraëe tv akarmaëi karmaù âçyen narakädipratyaväya-phalaà prayacchatéti naitad yuktaà vyäkhyänam evaà-jïänäd açubhän mokñänupapatteù yaj jïätvä mokñyase çubhät [Gétä 4.16] iti bhagavatoktaà vacanaà bodhyeta katham? nityänäm anuñöhänäd açubhät syän näma mokñaëam na tu teñäà phaläbhäva-jïänät na hi nityänäà phaläbhäva-jïänam açubha-mukti-phalatvena coditaà nitya-karma-jïänaà vä na ca bhagavativehoktam etenäkarmaëi karma-darçanaà pratyuktam na hy akarmaëi karmeti darçanaà kartavyatayeha codyate, nityasya tu kartavyatä-mätram na cäkaraëän nityasya pratyaväyo bhavatéti vijïänät kiàcit phalaà syät näpi nityäkaraëaà jïeyatvena coditam näpi karmäkarmeti mithä-darçanäd açubhän mokñaëam buddhimattvaà, yuktatä, kåtsna-karmakåttvädi ca phalam upapadyate stutir vä mithyä-jïänam eva hi säkñäd açubha-rüpaà kuto nyasmäd açubhän mokñaëam? na hi tamas tamaso nivartakaà bhavati nanu karmaëi yad akarma-darçanam akarmaëi vä karma-darçanaà, na tan-mithyä-jïänam kià tarhi gauëaà phala-bhäväbhäva-nimittam? na, karmäkarma-vijïänäd api gauëät phalasyäçravaëät näpi çruta-hänya-çruta-parikalpanayä kaçcid viçeño labhyate svaçabdenäpi çakyaà vaktuà nitya-karmaëäà phalaà nästy akaraëäc ca teñäà naraka-pätaù syäd iti tatra vyäjena para-vyämoha-rüpeëa karmaëy akarma yaù paçyed ity ädinä kim? tatraiva vyäcakñäëena bhagavatoktaà väkyaà loka-vyämohärtham iti vyaktaà kalpitaà syät na caitac chadma-rüpeëa väkyena rakñaëéyaà vastu, näpi çabdäntareëa punaù punar ucyamänaà subodhaà syäd ity evaà vaktuà yuktam karmaëy evädhikäras te [Gétä 2.47] ity atra hi sphuöatara ukto rtho na punar vaktavyo bhavati sarvatra ca praçastaà boddhavyaà ca kartavyam eva, na niñprayojanaà boddhavyam ity ucyate

na ca mithyä-jïänaà boddhavyaà bhavati tat-pratyupasthäpitaà vä vastv-äbhäsam näpi nityänäm akaraëäd abhävät prayaväya-bhävotpattiù näsato vidyate bhävo [Gétä 2.16] iti vacanät tat-katham asataù saj jäyate [ChäU 6.2.2] iti ca darçitam asataù saj-janmapratiñedhäd asataù sad-utpattià bruvatä sad eva sad bhavet sac cäsad bhaved ity uktaà syät tac cäyuktaà, sarva-pramäëa-virodhät na ca niñphalaà vidadhyät karma çästraà duùkhasvarüpatvät duùkhasya ca buddhi-pürvakatayä käryatvänupapatteù tad-akaraëe ca narakapätäbhyupagame narthäyaiva ubhayathäpi karaëe karaëe ca çästraà niñphalaà kalpitaà syät sväbhyupagama-virodhaç ca nityaà niñphalaà karmety abhyupagamya mokña-phaläyeti bruvataù tasmäd yathä-çruta evärthaù karmaëy akarma ya ity ädeù tathä ca vyäkhyäto smäbhiù çlokaù 4.18 tad etat karmaëy akarmädi-darçanaà stüyate yasya sarve samärambhäù käma-saàkalpa-varjitäù jïänägni-dagdha-karmäëaà tam ähuù paëòitaà budhäù 19 yasya yathokta-darçinaù sarve yävantaù samärambhäù karmäëi samärabhyanta iti samärambhäù käma-saàkalpa-varjitäù kämaistat-käraëaiç ca saìkalpa-varjitä mudhaiva ceñöä-mäträ anuñöhéyante pravåttena cel loka-saìgrahärthaà, nivåttena cej jévanamäträrthaà, taà jïänägni-dagdha-karmäëaà karmädäv akarmädi-darçanaà jïänaà, tad evägnis tena jïänägninä dagdhäni çubhäçubha-lakñaëäni karmäëi yasya tam ähuù paramärthataù paëòitaà budhäù brahma-vidaù 4.19 yas tu karmädäv akarmädi-darçé so karmädi-darçanäd eva niñkarmä sannyäsé jévanamäträrtha-ceñöaù san karmaëi na pravartate, yadyapi präg-vivekataù pravåttaù yas tu prärabdha-karmä sann uttara-kälam utpannätma-samyag-darçanaù syät, sa sarva-karmaëi prayojanam apaçyan sa-sädhanaà karma pariyajaty eva sa kutaçcin nimittät karmaparityägäsambhave sati karmaëi tat-phale ca saìga-rahitatayä sva-prayojanäbhäväl lokasaìgrahärthaà pürvavat karmaëi pravåtto pi naiva kiàcit karoti jïänägni-dagdha-karmatvät tadéyaà karmäkarmaiva sampadyata ity etam arthaà darçayiñyann äha tyaktvä karma-phaläsaìgaà nitya-tåpto niräçrayaù karmaëy abhipravåtto pi naiva kiàcit karoti saù 20 tyaktvä karmasv abhimänaà phaläsaìgaà ca yathoktena jïänena nitya-tåpto niräkäìkño viñayeñv ity arthaù niräçraya äçraya-rahitaù äçrayo näma yad äçritya puruñärthaà sisädhayiñati dåñöädåñöa-phala-sädhanäçraya-rahita ity arthaù viduñä kriyamäëaà karma paramärthato karmaiva tasya niñkriyätma-darçana-sampannatvät tenaivambhütena svaprayojanäbhävät sa-sädhanaà karma parityaktavyam eveti präpte, tato nirgamäsambhaväl loka-saìgraha-cikérñayä çiñöa-vigarhaëäparijihérñayä vä pürvavat karmaëy-abhipravåtto pi niñkryätma-darçana-sampannatvän naiva kiàcit karoti saù 4.20

yaù punaù pürvokta-viparétaù präg eva karmämbhäd brahmaëi sarväntare pratyag-ätmani niñkriye saàjätätma-darçanaù, sa dåñöädåñöeñöa-viñayäçér vivarjitatayä dåñöädåñöärthe karmaëi prayojanam apyaçyan sa-sädhanaà karma saànyasya çaréra-yäträ-mätra-ceñöo yatir jïänaniñöho mucyata iti etad arthaà darçayitum äha niräçér yata-cittätmä tyakta-sarva-parigrahaù çäréraà kevalaà karma kurvan näpnoti kilbiñam 21 niräçér nirgatä äçiño yasmät sa niräçéù yata-cittätmä cittam antaù-karaëam ätmä bähyaù kärya-karaëa-saàghätaù täv ubhäv api yatau saàyatau yasya sa yata-cittätmä tyakta-sarvaparigrahaù tyaktaù sarvaù parigraho yena sa tyakta-sarva-parigrahaù çäréraà çaréra-sthitimätra-prayojanaà kevalaà taträpi abhimäna-varjitaà karma kurvan näpnoti na präpnoti kilbiñam aniñöa-rüpaà päpaà dharmaà ca dharmo pi mumukñor aniñöa-rüpaà kilbiñam eva bandhäpädakatvät tasmät täbhyäà mukto bhavati, saàsärän mukto bhavatéty arthaù kià ca çäréraà kevalaà karmety atra kià çaréra-nirvartyaà çäréraà karmäbhipretam? äho svic charéra-sthiti-mätra-prayojanaà çäréraà karma? iti kià cäto yadi çaréra-nirvartyaà çäréraà karma yadi vä çaréra-sthiti-mätra-prayojanaà çaréram? iti ucyate -- yadä çaréranirvartyaà karma çäréram abhipretaà syät tadä dåñöädåñöa-prayojanaà karma pratiñiddham api çaréreëa kurvan näpnoti kilbiñam iti bruvato viruddhäbhidhänaà prasajyeta çästréyaà ca karma dåñöädåñöa-prayojanaà çaréreëa kurvan näpnoti kilbiñam ity api bruvato präptapratiñedha-prasaìgaù çäréraà karma kurvan iti viçeñaëät kevala-çabda-prayogäc ca väìmanasa-nirvartyaà karma vidhi-pratiñedha-viñayaà dharmädharma-çabda-väcyaà kurvan präpnoti kilbiñam ity uktaà syät taträpi väì-manasäbhyäà vihitänuñöhäna-pakñe kilbiña-präpti-vacanaà viruddham äpadyeta pratiñiddha-sevi-pakñe pi bhütärthänuväda-mätram anarthakaà syät yadä tu çaréra-sthitimätra-prayojanaà çäréraà karmäbhipretaà bhavet, tadä dåñöädåñöa-prayojanaà karma vidhipratiñedha-gamyaà çaréra-väì-manasa-nirvartyam anyad akruvaàs tair eva çarérädibhiù çaréra-sthiti-mätra-prayojanaà kevala-çabda-prayogät ahaà karomi ity abhimäna-varjitaù çarérädi-ceñöä-mätraà loka-dåñöyä kurvan näpnoti kilbiñam evambhütasya päpa-çabda-väcyakilbiña-präpty-asambhavät kilbiñaà saàsäraà näpnoti jïänägni-dagdha-sarva-karmatväd apratibandhena mucyate eveti pürvokta-samyag-darçana-phalänuväda evaiñaù evaà çaréraà kevalaà karma ity asyärthasya parigrahe niravadyaà bhavati 4.21 tyakta-sarva-parigrahasya yater annädeù çaréra-sthiti-hetorù parigrahasyäbhäväd yäcanädinä çaréra-sthitau kartavyatäyäà präptäyäà ayäcitam asaàkÿptam upapannaà yadåcchayä [Mbh 14.46.19; Baudhayana-dharma-sütra 21.8.12] ity ädinä vacanenänujïätaà yateù çaréra-sthitihetor annädeù präpti-dväram äviñkurvann äha

yadåcchä-läbha-santuñöo dvandvätéto vimatsaraù samaù siddhäv asiddhau ca kåtväpi na nibadhyate 22 yadåcchä-läbha-santuñöaù prärthitopanato läbho yadåcchä-läbhaù, tena santuñöaù saàjätälaàpratyayaù dvandvätéto dvandvaiù çétoñëädibhir hanyamäno py aviñaëëa-citto dvandvätéta ucyate vimatsaro vigata-matsaro nirvaira-buddhiù samas tulyo yadåcchä-läbhasya siddhäv asiddhau ca, ya evambhüto yatir annädeù çaréra-sthiti-hetor läbhäläbhayoù samo harñaviñäda-varjitaù, karmädäv akarmädi-darçé, yathä-bhütätma-darçana-niñöhaù san çaréra-sthitimätra-prayojane bhikñäöanädi-karmaëi çarérädi-nirvartye naiva kiàcit karométi [Gétä 5.8] guëä guëeñu vartanta [Gétä 3.28] ity evaà sadä samparicakñäëa ätmanaù kartåtväbhävaà paçyann eva kiàcid bhikñäöanädikaà karma karoti loka-vyavahära-sämänya-darçanena tu laukikair äropita-kartåtve bhikñäöanädau karmaëi kartä bhavati svänubhavena tu çästrapramäëädi-janitenäkartraiva sa evaà parädhyäropita-kartåtvaà çaréra-sthiti-mätraprayojanaà bhikñäöanädikaà karma kåtväpi na nibadhyate, bandha-hetoù karmaëaù sahetukasya jïänägninä dagdhatväd ity uktänuväda evaiñaù 4.22 tyaktvä karma-phaläsaìgaà [Gétä 4.20] ity anena çlokena yaù prärabdha-karmä san yadä niñkriya-brahmätma-darçana-sampannaù syät tadä tasyätmanaù kartå-karma-prayojanäbhävadarçinaù karma-parityäge präpte kutaçcin nimittät tad-asambhave sati pürvavat tasmin karmaëy abhipravåttasyäpi naiva kiàcit karoti sa [Gétä 4.20] itikarmäbhävaù pradarçitaù yasyaivaà karmäbhävo darçitas tasyaiva gata-saìgasya muktasya jïänävasthita-cetasaù yajïäyäcarataù karma samagraà praviléyate 23 gata-saìgasya sarvato nivåttäsakter muktasya nivåtta-dharmädharmädi-bandhanasya, jïänävasthita-cetaso jïäna evävasthitaà ceto yasya so yaà jïänävasthita-cetäù tasya yajïäya yajïa-nirvåtty-artham äcarato nirvartayataù karma samagraà sahägreëa phalena vartata iti samagraà karma tat-samagraà praviléyate vinaçyatéty arthaù 4.23 kasmät punaù käraëät kriyamäëaà karma svakäryärambham akurvat samagraà praviléyata ity ucyate? yataù brahmärpaëaà brahma havir brahmägnau brahmaëä hutam brahmaiva tena gantavyaà brahma-karma-samädhinä 24 brahmärpaëaà yena karaëena brahmavid havir agnäv arpayati tad brahmaiveti paçyati tasyätma-vyatirekeëäbhävaà paçyati yathä çuktikäyäà rajatäbhävaà paçyati tad ucyate brahmaivärpaëam iti yathä yad rajataà tac chuktikaiveti brahma arpaëam ity asamaste pade yad-arpaëa-buddhyä gåhyate loke tad asya brahma-vido brahmaivety arthaù

brahma havis tathä yad dhavir buddhyä gåhyamäëaà tad brahmaiväsay tathä brahmägnau iti samastaà padam agnir api brahmaiva yatra hüyate brahmaëä karträ brahmaiva kartety arthaù yat tena hutaà havana-kriyä tad brahmaiva yat tena gantavyaà phalaà tad api brahmaiva brahma-karma-samädhinä brahmaiva karma brahma-karma tasmin samädhir yasya sa brahma-karma-samädhis tena brahma-karma-samädhinä brahmaiva gantavyam evaà loka-saìgrahaà cikérñuëäpi kriyamäëaà karam, paramärthato karma brahma-buddhyupamåditvät evaà sati nivåtta-karmaëo pi sarva-karma-sannyäsinaù samyag-darçana-stutyarthaà yajïatva-sampädanaà jïänasya sutaräm upapadyate yad-arpaëädy-adhiyajïe prasiddhaà tad asyädhyätmaà brahmaiva paramärtha-darçina iti anyathä sarvasya brahmatve rpaëädénäm eva viçeñato brahmatväbhidhänam anarthakaà syät tasmäd brahmaivedaà sarvam ity abhijänato viduñaù sarva-karmäbhävaù käraka-buddhy-abhäväc ca nahi käraka-buddhi-rahitaà yajïäkhyaà karma dåñöam sarvam evägni-hoträdikaà karma çabda-samarpita-devatä-viçeña-sampradänädi-käraka-buddhimatkartr-abhimäna-phaläbhisandhimac ca dåñöam nopamådita-kriyäkäraka-phala-bhedabuddhimat kartåtväbhimäna-phaläbhisandhi-rahitaà vä idaà tu brahma-buddhyupamåditärpaëädi-käraka-kriyä-phala-bheda-buddhi karmäto karmaiva tat tathä ca darçitaà karmaëy akarma yaù paçyet [Gétä 4.18], karmaëy abhipravåtto pi naiva kiàcit karoti saù [Gétä 4.20], guëä guëeñu vartante [Gétä 3.28], naiva kiàcit karométi yukto manyeta tattvavit [Gétä 5.8] ity ädibhiù tathä ca darçayaàs tatra tatra kriyä-käraka-phalabheda-buddhy-upamardaà karoti dåñöä ca kämyägnihoträdau kämopamardena kämyägnihoträdi-häniù tathä mati-pürvakäm atipürvakädénäà karmaëäà käryaviçeñasyärambhakatvaà dåñöam tathehäpi brahma-buddhy-upamåditärpaëädi-käraka-kriyäphala-bheda-buddher bähya-ceñöä-mätreëa karmäpi viduño karma sampadyate ata uktaà samagraà praviléyate [Gétä 4.23] iti atra kecid ähuù yad brahma tad arpaëädéni brahmaiva kilärpaëädinä païca-vidhena kärakätmanä vyavasthitaà sat tad eva karma karoti tatra närpaëädi-buddhir nivartyate kintv arpaëädiñu brahma-buddhir ädhéyate yathä pratimädau viñëv-ädi-buddhiù, yathä vä nämädau brahma-buddhir iti satyam evam api syäd yadi jïäna-yajïa-stuty-arthaà prakaraëaà na syät atra tu samyag-darçanaà jïäna-yajïa-çabditam anekän yajïa-çabditän kriyä-viçeñän upanyasya çreyän dravya-mayäd yajïäj jïäna-yajïaù parantapa [Gétä 4.33] iti jïänaà stauti atra ca samartham idaà vacanaà brahmärpaëam ity ädi jïänasya yajïatvasampädane, anyathä sarvasya brahmatve rpaëädénäm eva viçeñato brahmatväbhidhänam anarthakaà syät ye tv arpaëädiñu pratimäyäà viñëu-dåñöivad brahma-dåñöiù kñipyate nämädiñv iva ceti bruvate, na teñäà brahma-vidyokteha vivakñitä syät arpaëädi-viñayatväj jïänasya na ca dåñöi-sampädana-jïänena mokña-phalaà präpyate brahmaiva tena gantavyam iti cocyate viruddhaà ca samyag-darçanam antareëa mokña-phalaà präpyata iti prakåti-virodhaç ca samyag-darçanaà ca prakåtaà karmaëy akarma yaù paçyet [Gétä 4.18] ity atränte ca samyagdarçanaà tasyaivopasaàhärät çreyän dravya-mayäd yajïäj jïäna-yajïaù parantapa [Gétä 4.33] jïänaà labdhvä paräà çäntià [Gétä 4.39] ity ädinä samyag-darçana-stutim eva kurvann

upakñéëo dhyäyaù taträkasmäd arpaëädau brahma-dåñöir aprakaraëe pratimäyäm iva viñëudåñöir ucyata ity anupapannam tasmäd yathä-vyäkhyätärtha eväyaà çlokaù 4.24 taträdhunä samyag-darçanasya yajïatvaà sampädya tat-stuty-artham anye pi yajïä upakñipyante daivam eväpare yajïaà yoginaù paryupäsate brahmägnäv apare yajïaà yajïenaivopajuhvati 25 daivam eva devä ijyante yena yajïenäsau daivo yajïas tam eväpare yajïaà yoginaù karmiëaù paryupäsate, kurvantéty arthaù brahmägnau satyaà jïänam anantaà brahma [TaittU 2.1] vijïänam änandaà brahma [BAU 3.9.28], yat säkñäd aparokñäd brahma ya ätmä sarväntaraù [BAU 3.4.1], ity ädi vacanoktam açanäyäpipäsädi-sarva-saàsära-dharma-varjitaà neti neti [BAU 4.4.22] iti nirastäçeña-viçeñaà brahma-çabdenocyate brahma ca tad-agniç ca sa homädhikaraëatva-vivakñayä brahmägnis tasmin brahmägnäv apare nye brahma-vido yajïaà yajïa-çabda-väcya ätmä ätma-nämasu yajïa-çabdasya päöhät [Nirukti 14.11] tam ätmänaà yajïaà paramärthataù param eva brahma santaà buddhyädy-upädhi-saàyuktam adhyastasarvopädhi-dharmakam ähuti-rüpaà yajëinaivätmanaivokta-lakñaëopajuhvati prakñipanti, sopädhikasyätmano nirupädhikena para-brahma-svarüpeëaiva yad darçanaà, sa tasmin homas taà kurvanti, brahmätmaikatva-darçana-niñöhäù sannyäsina ity arthaù so yaà samyag-darçana-lakñaëo yajïo daiva-yajïädiñu yajïeñüpakñipyante brahmärpaëam ity ädçlokaiù prastutaù çreyän dravya-mayäd yajïäj jïäna-yajïaù parantapa [Gétä 4.33] ity ädinä stuty-artham 4.25 çroträdénéndriyäëy anye saàyamägniñu juhvati çabdädén viñayän anya indriyägniñu juhvati 26 çroträdénéndriyäëy anye yoginaù saàyamägniñu praténdriyaà saàyamo bhidyata iti bahuvacanam saàyamä evägnayas teñu juhvati indriya-saàyamam eva kurvantéty arthaù çabdädén viñayän anya indriyägniñu juhvati, indriyäëy evägnayas teñv indriyägniñu juhvati çroträdibhir aviruddha-viñaya-grahaëaà homaà manyante 4.26 kià ca sarväëéndriya-karmäëi präëa-karmäëi cäpare ätma-saàyama-yogägnau juhvati jïäna-dépite 27 sarväëéndriya-karmäëi indriyäëäà karmäëéndriya-karmäëi tathä präëa-karmäëi präëo väyur ädhyätmikas tat-karmäëy äkuïcana-prasäraëädéni täni cäpara ätma-saàyamayogägnau, ätmani saàyama ätma-saàyamaù sa eva yogägnis tasminn ätma-saàyama-

yogägnau juhvati prakñipanti jïäna-dépite sneheneva pradépite viveka-vijïänenojjvalabhävam äpädite praviläpayantéty arthaù 4.27 dravya-yajïäs tapo-yajïä yoga-yajïäs tathäpare svädhyäya-jïäna-yajïäç ca yatayaù saàçita-vratäù 28 dravya-yajïäs tértheñu dravya-viniyogaà yajïa-buddhyä kurvanti ye te dravya-yajïäù tapoyajïäs tapo yajïo yeñäà tapasvinäà te tapo-yajïäù yoga-yajïäù präëäyäma-pratyähärädilakñaëo yogo yajïo yeñäà te yoga-yajïäù tathäpare svädhyäya-jïäna-yajïäç ca svädhyäyo yathä-vidhi åg-ädy-abhyäso yajïo yeñäà te svädhyäya-yajïäù jïäna-yajïä jïänaà çästrärthaparijïänaà yajïo yeñäà te jïäna-yajïäù svädhyäya-yajïä jïäna-yajïäç ca yatayo yatanaçéläù çaàsita-vratäù samyak çitäni tanükåtäni tékñëékåtäni vratäni yeñäà te saàçitavratäù 4.28 kià ca apäne juhvati präëaà präëe pänaà tathäpare präëäpäna-gaté ruddhvä präëäyäma-paräyaëäù 29 apäne päna-våttau juhvati pratikñipanti präëaà präëa-våttià, pürakäkhyaà präëäyämaà kurvantéty arthaù präëe pänaà tathäpare juhvati recakäkhyaà ca präëäyämaà kurvantéty etat präëäpäna-gaté mukhya-näsikäbhyäà väyor nirgamanaà präëasya gatis tadviparyayeëädho-gamanam apänasya gatis, te präëäpäna-gaté ete ruddhvä nirudhya präëäyäma-paräyaëäù präëäyäma-tat-paräù kumbhakäkhyaà präëäyämaà kurvantéty arthaù 4.29 kià ca apare niyatähäräù präëän präëeñu juhvati sarve py ete yajïa-vido yajïa-kñapita-kalmañäù 30 apare niyatähärä niyataù parimita ähäro yeñäà te niyatähäräù santaù, präëän väyu-bhedän präëeñv eva juhvati yasya yasya väyor jayaù kriyata itarän väyu-bhedän tasmin tasmin juhvati, te tatra praviñöä iva bhavanti sarve py ete yajïa-vido yajïa-kñapitakalmañä yajïair yathoktaiù kñapito näçitaù kalmaño yeñäà te yajïa-kñapita-kalmañäù 4.30 evaà yathoktän yajïän nirvatrya ---

yajïa-çiñöämåta-bhujo yänti brahma sanätanam näyaà loko sty ayajïasya kuto nyaù kurusattama 31 yajïa-çiñöämåta-bhujo yajïänäà çiñöaà yajïa-çiñöaà yajïa-çiñöaà ca tad amåtaà ca yajïaçiñöämåtaà tad bhuïjata iti yajïa-çiñöämåta-bhujaù yathoktän yajïän kåtvä tac-chiñöena kälena yathä-vidhi-coditam annam amåtäkhyaà bhuïjate iti yajïa-çiñöämåta-bhujo yänti gacchanti brahma sanätanaà cirantanaà mumukñavaç cet kälätikramäpekñayeti sämarthyäd gamyate näyaà lokaù sarva-präëi-sädhäraëo py asti yathoktänäà yajïänäm eko pi yajïo yasya nästi so yajïas tasya kuto nyo viçiñöa-sädhana-sädhyaù kuru-sattama 4.31 evaà bahu-vidhä yajïä vitatä brahmaëo mukhe karmajän viddhi tän sarvän evaà jïätvä vimokñyase 32 evaà yathoktä bahu-vidhä bahu-prakärä yajïä vitatä vistérëä brahmaëo vedasya mukhe dväre veda-dväreëa avagamyamänä brahmaëo mukhe vitatä ucyante tad yathä väci hi präëaà juhumaù ity ädayaù karmajän käyika-väcika-mänasa-karmodbhavän viddhi tän sarvän anätmajän, nirvyäpäro hy ätmä ata evaà jïätvä vimokñyase çubhät na mad-vyäpärä ime, nirvyäpäro ham udäséna ity evaà jïätväsmät samyag-darçanän mokñyase saàsära-bandhanäd ity arthaù 4.32 brahmärpaëam [Gétä 4.24] ity ädi lokena samyag-darçanasya yajïatvaà saàpäditam yajïäç cäneka upadiñöäù taiù siddha-puruñärtha-prayojanair jïänaà stüyate katham? --- çreyän dravya-mayäd yajïäj jïäna-yajïaù parantapa sarvaà karmäkhilaà pärtha jïäne parisamäpyate 33 çreyän dravya-mayät dravya-sädhana-sädhyäd yajïäj jïäna-yajïo he paraàtapa dravya-mayo hi yajïaù phalasyärambhakaù, jïäna-yajïo na phalärambhakaù, ataù çreyän praçasyataraù katham? yataù sarvaà karma samastam akhilam apratibaddhaà pärtha jïäne mokñasädhane sarvataù saàplutodaka-sthänéye parisamäpyate antarbhavatéty arthaù yathä kåtäya vijitäyädhareyäù saàyanty evam enaà sarvaà tad abhisameti yat kiàcit prajäù sädhu kurvanti yas tad veda yat sa veda [ChäU 4.1.4] iti çruteù 4.33 tad etad viçiñöäà jïänaà tarhi kena präpyata ity ucyate --- tad viddhi praëipätena paripraçnena sevayä upadekñyanti te jïänaà jïäninas tattva-darçinaù 34

tat viddhi vijänéhi yena vidhinä präpyate iti äcäryän abhigamya, praëipätena prakarñeëa nécaiù patanaà praëipäto dérgha-namaskäras tena kathaà bandhaù? kathaà mokñaù? kä vidyä? kä cävidyä? iti paripraçnena, sevayä guru-çuçrüñayä evam ädinä praçrayeëävarjitä äcäryä upadekñyanti kathayiñyanti te jïänaà yathokta-viçeñaëaà jïäninaù jïänavanto pi kecid yathävat tattva-darçana-çéläù, apare na ato viçinañöi tattva-darçina iti ye samyagdarçinas tair upadiñöaà jïänaà kärya-kñamaà bhavati netarad iti bhagavato matam 4.34 tathä ca satédamapi samarthaà vacanam -- yaj jïätvä na punar moham evaà yäsyasi päëòava yena bhütäny açeñeëa drakñyasy ätmany atho mayi 35 yaj jïätvä yaj jïänaà tair upadiñöam adhigamya präpya punar bhüyo moham evaà yathedänéà mohaà gato si punar evaà na yäsyasi he päëòäva kià ca ---- yena jïänena bhütäny açeñeëa brahmädéni stamba-paryantäni drakñyasi säkñäd ätmani pratyag ätmani matsaàsthänémäni bhütänéty atho api mayi väsudeve parameçvare cemänéti kñetrajïeçvaraikatvaà sarvopaniñat-prasiddhaà drakñyaséty arthaù 4.35 kià caitasya jïänasya mähätmyam --- api ced asi päpebhyaù sarvebhyaù päpa-kåttamaù sarvaà jïäna-plavenaiva våjinaà santariñyasi 36 api ced asi päpebhyaù päpa-kådbhyaù sarvebhyo tiçayena päpa-kåt päpa-kåttamaù sarvaà jïäna-plavenaiva jïänam eva plavaà kåtvä våjinaà våjinärëavaà päpa-samudraà saàtariñyasi dharmo péha mumukñoù päpam ucyate 4.36 jïänaà kathaà näçayati päpam? iti sa-dåñöäntam ucyate --- yathaidhäàsi samiddho gnir bhasmasät kurute rjuna jïänägniù sarva-karmäëi bhasmasät kurute tathä 37 yathaidhäàsi käñöhäni samiddhaù samyag iddho dépto gnir bhasmasät bhasmébhävaà kurute he arjuna, jïänam eva agnir jïänägniù sarva-karmäëi bhasmasät kurute tathä nirbéjékarotéty arthaù na hi säkñäd eva jïänägniù karmäëéndhanavat bhasmékartuà çaknoti tasmät samyag darçanaà sarva-karmaëäà nirbéjatve käraëam ity abhipräyaù sämarthyäd yena karmaëä aréram ärabdhaà tat pravåtta-phalatväd upabhogenaiva kñéyate tasya tävad eva ciraà yävan na vimokñye tha sampatsye [ChäU 6.14.1] ato yäny apravåtta-phaläni jïänotpatteù präk

kåtäni jïäna-sahabhävéni cätétäneka-janma-kåtäni ca täny eva sarväëi bhasmasät kurute 4.37 yataù evam ataù--- na hi jïänena sadåçaà pavitram iha vidyate tat svayaà yoga-saàsiddhaù kälenätmani vindati 38 na hi jïänena sadåçaà tulyaà pavitraà pävanaà çuddhi-karam iha vidyate taj jïänaà svayam eva yoga-saàsiddho yogena karma-yogena samädhi-yogena ca saàsiddhaù saàskåto yogyatäm äpannaù san mumukñuù kälena mahatä ätmani vindati labhate ity arthaù 4.38 yenaikäntena jïäna-präptir bhavati sa upäya upadiçyate --- çraddhäväàl labhate jïänaà tat-paraù saàyatendriyaù jïänaà labdhvä paräà çäntim acireëädhigacchati 39 çraddhävän çraddhälur labhate jïänam çraddhälutve pi bhavati kaçcin manda-prasthänaù, ata äha --- tat-paraù gurüpäsadanädäv abhiyukto jïäna-labdhy-upäye çraddhävän tatparo py ajitendriyaù syät ity ata äha --- saàyatendriyaù saàyatäni viñayebhyo nivartitäni yasyendriyäëi sa saàyatendriyaù ya evaàbhütaù çraddhävän tat-paraù saàyatendriyaç ca so vaçyaà jïänaà labhate praëipätädis tu bähyo naikäntiko pi bhavati, mäyävitvädisaàbhavät na tu tat çraddhävattvädau ity ekäntato jïäna-labdhy-upäyaù kià punar jïänaläbhät syäd ity ucyate -- jïänaà labdhvä paraà mokñäkhyäà çäntim uparatim acireëa kñipram evädhigacchati samyag-darçanät kñipram eva mokño bhavatéti sarva-çästra-nyäyaprasiddhaù suniçcito rthaù 4.39 atra saàçayo na kartavyaù, päpiñöho hi saàçayaù katham ity ucyate --- ajïaç cäçraddadhänaç ca saàçayätmä vinaçyati näyaà loko sti na paro na sukhaà saàçayätmanaù 40 ajïaç cänätmajïaç cäçraddadhänaç ca guru-väkya-çästreñv aviçväsaväàç ca saàçayätmä ca saàçaya-cittaç ca vinaçyati ajïäçraddadhänau yadyapi vinaçyataù, na tathä yathä saàçayätmä saàçayätmä tu päpiñöhaù sarveñäm katham? näyaà sädhäraëo pi loko sti tathä na paro lokaù na sukham, taträpi saàçayotpatteù saàçayätmanaù saàçaya-cittasya tasmät saàçayo na kartavyaù 4.40

kasmät? ---- yoga-saànyasta-karmäëaà jïäna-saàchinna-saàçayam ätmavantaà na karmäëi nibadhnanti dhanaïjaya 41 yoga-saànyasta-karmäëaà paramärtha-darçana-lakñaëena yogena saànyastäni karmäëi yena paramärtha-darçinä dharmädharmäkhyäni taà yoga-saànyasta-karmäëam kathaà yogasaànyasta-karmä? ity äha jïäna-saàchinna-saàçayaà jïänenätmeçvaraikatva-darçanalakñaëena saàchinnaù saàçayo yasya yo jïäna-saàchinna-saàçayaù ya evaà yogasaànyasta-karmä tam ätmavantam apramattaà guëa-ceñöä-rüpeëa dåñöäni karmäëi na nibadhnanty aniñöädi-rüpaà phalaà närabhante he dhanaàjaya 4.41 yasmät karma-yogänuñöhänäd açuddhi-kñaya-hetuka-jïäna-saàchinna-saàçayo na nibadhyate karmabhir jïänägni-dagdha-karmatväd eva, yasmäc ca jïäna-karmänuñöhänaviñaye saàçayavän vinaçyati --- tasmäd ajïäna-saàbhütaà håt-sthaà jïänäsinätmanaù chittvainaà saàçayaà yogam ätiñöhottiñöha bhärata 42 tasmät päpiñöham ajïäna-saàbhütam ajïänäd avivekäj jätaà håt-sthaà hådi buddhau sthitaà jïänäsinä çoka-mohädi-doña-haraà samyag darçanaà jïänaà tad eväsiù khaògas tena jïänäsinä ätmanaù svasya, ätma-viñayatvät saàçayasya na hi parasya saàçayaù pareëa cchettavyatäà präptaù, yena svasyeti viçeñyeta ata ätma-viñayo pi svasyaiva bhavati chittvä enaà saàçayaà sva-vinäça-hetu-bhütam, yogaà samyag-darçanopäyaà karmänuñöhänam ätiñöha kurv ity arthaù uttiñöha cedänéà yuddhäya bhärata iti 4.42 iti çrémat-paramahaàsa-parivräjakäcäryasya çré-govinda-bhagavat-püjya-pädaçiñyasya çrémac-chaàkara-bhagavataù kåtau çrémad-bhagavad-gétä-bhäñye caturtho dhyäyaù 4