Lalita Sahasranama Stotram

Līdzīgi dokumenti
Compositions of Śyāmā Śāstri sāhityam mēḷam rāgam tāḷam language/type contents Deity ēmani migula (8) tōḍi ādi telugu PAC1-3 dharmasamvarddhani karuṇā

series_155

Page 1 of 9 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Page 1 of 6 devī mahātmyam durgā saptaśati aṣṭ ṣṭamo உdhyāyaḥ raktabījavadho nāma aṣṭamodhyāya dhyānaṃ aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛtapāśāṅkuśa puṣp

Latvijas labie piemēri vietu zīmola veidošanā un popularizēšanā.

Devi Mahatmyam Durga Saptasati Chapter 8 in English

State Revenue Services of the Republic Latvia Talejas iela 1, Riga LV-1978 Latvia Ihr Vor- und Zuname Ihre Straße und Hausnummer Ihre Postleitzahl Ihr

7. Tēma: Polinomi ar veseliem koeficientiem Uzdevums 7.1 (IMO1982.4): Prove that if n is a positive integer such that the equation x 3 3xy 2 + y 3 = n

Viss labs Daces Copeland teksts Andras Otto ilustrācijas Lietus līst. Lietus līst lielām, lēnām lāsēm. Labi, lai līst! Lietus ir labs. A1:12

Page 1 of 6 śiva kavacam asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ anuṣṭup chandaḥ śrīsāmbasadāśivo devatā oṃ bījam namaḥ śaktiḥ ś

PPP

Mēbeļu piedāvājums / Office furniture offer

06LV0061

Individuālās tirgvedības stratēģijas attīstīšana

Page 1 of 8 devī mahātmyam durgā saptaśati caturtho உdhyāyaḥ śakrādistutirnāma caturdho உdhyāyaḥ dhyānaṃ kālābhrābhāṃ kaṭākṣair ari kula bhayadāṃ mauḷ

Milvoku Latviešu Ev. Lut. Sv. Trīsvienības Draudze 1853 N. 75th Street, Milwaukee WI Latvian Ev. Luth. Holy Trinity Church in Milwaukee Tel.: (4

sundarakaandam_16.dvi

Oracle SQL teikuma izpildes plāns (execution plan)

Microsoft Word - srimadbhagavadgita English script

KURSA KODS

2.2/20 IEGULDĪJUMS TAVĀ NĀKOTNĒ! Eiropas Reģionālās attīstības fonds Prioritāte: 2.1. Zinātne un inovācijas Pasākums: Zinātne, pētniecība un at

Milvoku Latviešu Ev. Lut. Sv. Trīsvienības Draudze 1853 N. 75th Street, Milwaukee WI Latvian Ev. Luth. Holy Trinity Church in Milwaukee Tel.: (4

Datorzinātņu doktorantūras zinātniskais seminārs Atrašanās vietas inteliģences metodes datu noliktavu mobilai lietotnei 1.k.doktorante: Daiga Plase Da

Microsoft Word - Draudzes vestis 2015, docx

Slide 1

Beo4 Papildu pogu leksikons

श र स भवन थ-ज न प Srī Sambhavanātha-Jina Pūjā (छन द मद वल प तकप ) य स भव ज नच द सद हर गन-चक -न त यस न स म त तत ज त र स त तज ग र वक ल य न म नग -श र वस

Presentation WP6 DisComEx

K 5 ( )

Folie 0

RF PRO.pdf

Deeper Smart Sonar START Technical Specifications Weight: 2.1oz / 60g Size: 60 x 65 x 65-mm / 2.3 x 2.5 x 2.5in Sonar Type: Single beam Frequency (Bea

Multifunkcionāla viesnīca Apart Hotel TOMO" Divvietīga vai vienvietīga istaba Cenas: EUR mēnesī (dzivo viena persona) EUR jāmaksā ka

SIDNEJAS EV.LUT.LATVIEŠU Draudzes Vēstnesis CHURCH MESSENGER of the Latvian Ev. Lutheran Church in Sydney. A.B.N g. aprīlis VIŅA

phalastabaka.dvi

SRI SUBRAMANYA BHUJANGAM sad ā b ā lar ū p ā pi vi gh n ā dr ī hantri mah ā danti vaktr ā pi pañc ā syam ā ny ā vi dh īndr ā di mrgy ā gaṇe ś ābh i dh

KURSA KODS

OWASP Top 10 Latvijā Biežākās drošības problēmas 4mekļa lietojumos Agris Krusts, IT Centrs, SIA

Schweizermeisterschaft Goumois 2019 Goumois CH / FR 19 Mai 2019 ERGEBNIS / RÉSULTATS Slalom Gesamtrangliste A+B Final 19 Mai 2019 Start Zeit: 12:30 Ra

ISKU ekspozīcijas izpārdošana

OLB speciālizdevums Nr. 3 un Nr. 4, gada novembris Special edition - Newsletter # 3 and #4 of the Oregon Latvian Society, November 2017 Brīvības

Milvoku Latviešu Ev. Lut. Sv. Trīsvienības Draudze 1853 N. 75th Street, Milwaukee WI Latvian Ev. Luth. Holy Trinity Church in Milwaukee Tel.: (4

Tirgus dalībnieka nosaukums: NORVIK ieguldījumu pārvaldes sabiedrība 1. pielikums Finanšu un kapitāla tirgus komisijas noteikumiem Nr. 125

Packet Core Network 2018

C instructions Kit 754 Rapid System 480R Rapid Traverse (North America) 480 Traverse (North America) ISO E 1522 CHEVROLET S

1. pielikums Papildu pakalpojumi Appendix 1 Additional Services 1. Pārvadātājs sniedz Papildu pakalpojumus, kas papildina vai paplašina Transporta pak

DZ 2015 NOV RED

PowerPoint Presentation

Slide 1

2

APSTIPRINĀTS

LIKUMI.LV

Preču loterijas Actimel Santa kampaņa! noteikumi 1. Loterijas preču izplatītājs ir SIA Danone, reģ. nr , juridiskā adrese: Skanstes hela 2

Kontu noteikumi Rules of Accounts Redakcija spēkā no Version effective as of NOTEIKUMOS LIETOTIE TERMINI 1. DEFINITIONS AND

Vispārīgie noteikumi par starptautiskajām MasterCard un starptautiskajām

Microsoft Word - List of Works.docx

HORIZONTĀLAIS SAULES PULKSTENIS. LUDZA Laukuma rekonstrukcija pie Ludzas novada ēkas Raiņa un Stacijas ielau krustojumā. Stacijas iela 38, Ludza LD -1

Dārzā Lidijas Edenas teksts Andras Otto ilustrācijas Zaķis skatās lielām, brūnām acīm. Ko tu redzi, zaķīt? Skaties, re, kur māmiņas puķu dārzs! Nē, nē

APSTIPRINĀTS ar Danske Bank A/S filiāles Latvijā Vadības komitejas gada 24.aprīļa protokola lēmumu Nr. 17/2017 Spēkā no DANSKE BANK A

Microsoft Word - Papildmaterials.doc

PowerPoint Presentation

M Ū S U B A Z N Ī C A SEATLES LATVIEŠU EV. LUT. DRAUDZES APKĀRTRAKSTS Nr. 289 decembris 2013/janvāris 2014 Svētrīta dievkalpojumi, plkst. 10:30 Decemb

DZ 2016 JUN

Apkārtraksts Nr. 85 LATVIEŠU EV.- LUT. APVIENOTĀ DRAUDZE KALAMAZŪ g. 17. novembrī Lai arī mēs dodamies ceļā! Es vadīšu aklus pa ceļiem, ko tie a

VALDES ZIŅOJUMS PAR LSA DARBĪBU 2018./2019. GADĀ Ziņo: prezidente J.Širina

JustPaste.it/qznt

krishna_homam_eng_quick_ref

Microsoft Word - kn758p1.doc

Microsoft Word - AT2018_sakums_MAKETS_ docx

Kablolar ve Adaptörler Ürün Marka Stok Fiyat INCA IPW-15TP POWER KABLO 1,5 METRE Inca 10+ 2,10 USD INCA IPR-01 USB 2.0 YAZICI KABLOSU+ASKILI (1.5MT) I

Kablolar ve Adaptörler Ürün Marka Stok Fiyat INCA IMHD-15T HDMI KABLO 1,8 METRE Inca 1 3,15 USD DIGITUS USB UZATMA KABLOSU 1.8MT(AK S) Digi

Prezentacja programu PowerPoint

Norādījumi par kopējo aktīvu un kopējās riska pozīcijas veidņu aizpildīšanu maksu noteicošo faktoru informācijas apkopošanai

Latviešu Ev.-Lut.Draudze Indianapolē DRAUDZESZIŅAS aprils/maijs PŪPOLI Jūs vārti, paceliet savas palodas, un topiet augstākas, jūs mūžīgās durvi

Autors: Dace Copeland Andras Otto ilustrācijas Gaŗā gultā gailis guļ. Gaiļa gultā graudu grēdas. Gailis graudu grēdas ēd. Kā var gailis gultā gulēt? V

Transkripts:

Lalita Sahasranama Stotram The Song of the 1000 Names of Lalita (Roman Text) Shree Maa and Swami Satyananda Saraswati www.shreemaa.org 1

Aspecialmessageandrequestfrom Shree Maa and Swami Satyananda Saraswati It is our privilege to make this book available to you free of charge, with only one request that you do not turn our love and devotion which inspired these efforts into a commercial project, or seek to profit materially from the labors of our volunteer crew. We want this knowledge to be part of our legacy, so we request you to share our love and blessings with fellow spiritual seekers, who can downloadafreecopyofthebook on our website (http://www.shreemaa.org/our-store/) Other Materials Available Online Free download of the Bija Mantras of the Chandi Path: www.shreemaa.org/samastichandi Free Chanting/Puja video classes: www.shreemaa.org/video-classes-new/ Chanting/Puja Apps and Books: www.shreemaa.org/our-store Where to Find Us/Join Us in Worship Check out the latest news: www.shreemaa.org/whats-new Learn with us on Telegram by emailing: https://www.shreemaa.org/join-our-new-telegram-group/ Join us on Facebook: https://www.facebook.com/devi.mandir/ www.shreemaa.org 2

śrīlalitāsahasranāmastotram nyāsaḥ asya śrīlalitāsahasranāmastotramālā mantrasya vaśinyādivāgdevatā ṛṣayaḥ anuṣṭup chandaḥ śrīlalitāparameśvarī devatā śrīmadvāgbhavakūṭeti bījam madhyakūṭeti śaktiḥ śaktikūṭeti kīlakam śrīlalitāmahātripurasundarī-prasādasiddhidvārā cintitaphalāvāptyarthe jape viniyogaḥ dhyānam sindūrāruṇa vigrahāṃ trinayanāṃ māṇikyamauli sphurat tārā nāyaka śekharāṃ smitamukhī māpīna vakṣoruhām pāṇibhyāmalipūrṇa ratna caṣakaṃ raktotpalaṃ bibhratīṃ saumyāṃ ratna ghaṭastha raktacaraṇāṃ dhyāyet parāmambikām aruṇāṃ karuṇā taraṅgitākṣīṃ dhṛta pāśāṅkuśa puṣpa bāṇacāpām aṇimādibhi rāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīm www.shreemaa.org 3

dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm sarvālaṅkāra yuktāṃ satata mabhayadāṃ bhaktanamrāṃ bhavānīṃ śrīvidyāṃ śānta mūrtiṃ sakala suranutāṃ sarva sampatpradātrīm sakuṅkuma vilepanāmalikacumbi kastūrikāṃ samanda hasitekṣaṇāṃ saśara cāpa pāśāṅkuśām aśeṣajana mohinīṃ aruṇa mālya bhūṣāmbarāṃ japākusuma bhāsurāṃ japavidhau smaredambikām www.shreemaa.org 4

atha śrīlalitāsahasranāmastotram śrīmātā śrīmahārājñī śrīmatsiṃhāsaneśvarī cidagnikuṇḍasambhūtā devakāryasamudyatā 1 udyadbhānusahasrābhā caturbāhusamanvitā rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā 2 manorūpekṣukodaṇḍā pañcatanmātrasāyakā nijāruṇaprabhāpūra majjadbrahmāṇḍamaṇḍalā 3 campakāśokapunnāga saugandhikalasatkacā kuruvindamaṇiśreṇī kanatkoṭīramaṇḍitā 4 aṣṭamīcandravibhrāja dalikasthalaśobhitā mukhacandrakalaṅkābha mṛganābhiviśeṣakā 5 vadanasmaramāṅgalya gṛhatoraṇacillikā vaktralakṣmīparīvāha calanmīnābhalocanā 6 navacampakapuṣpābha nāsādaṇḍavirājitā tārākāntitiraskāri nāsābharaṇabhāsurā 7 www.shreemaa.org 5

kadambamañjarīkḷpta karṇapūramanoharā tāṭaṅkayugalībhūta tapanoḍupamaṇḍalā 8 padmarāgaśilādarśa paribhāvikapolabhūḥ navavidrumabimbaśrīn yakkāriradanacchadā 9 śuddhavidyāṅkurākāra dvijapaṅktidvayojjvalā karpūravīṭikāmoda samākarṣidigantarā 10 nijasallāpamādhurya vinirbhartsitakacchapī mandasmitaprabhāpūra majjatkāmeśamānasā 11 anākalitasādṛśya cibukaśrīvirājitā kāmeśabaddhamāṅgalya sūtraśobhitakandharā 12 kanakāṅgadakeyūra kamanīyabhujānvitā ratnagraiveyacintāka lolamuktāphalānvitā 13 kāmeśvarapremaratna maṇipratipaṇastanī nābhyālavālaromāli latāphalakucadvayī 14 lakṣyaromalatādhāra tāsamunneyamadhyamā stanabhāradalanmadhya paṭṭabandhavalitrayā 15 www.shreemaa.org 6

aruṇāruṇakausumbha vastrabhāsvatkaṭītaṭī ratnakiṅkiṇikāramya raśanādāmabhūṣitā 16 kāmeśajñātasaubhāgya mārdavorudvayānvitā māṇikyamukuṭākāra jānudvayavirājitā 17 indragopaparikṣiptas maratūṇābhajaṅghikā gūḍhagulphā kūrmapṛṣṭha jayiṣṇuprapadānvitā 18 nakhadīdhitisañchanna namajjanatamoguṇā padadvayaprabhājāla parākṛtasaroruhā 19 siñjānamaṇimañjīra maṇḍitaśrīpadāmbujā marālīmandagamanā mahālāvaṇyaśevadhiḥ 20 sarvāruṇā'navadyāṅgī sarvābharaṇabhūṣitā śivakāmeśvarāṅkasthā śivā svādhīnavallabhā 21 sumerumadhyaśaṛṅgasthā śrīmannagaranāyikā cintāmaṇigṛhāntasthā pañcabrahmāsanasthitā 22 mahāpadmāṭavīsaṃsthā kadambavanavāsinī sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī 23 www.shreemaa.org 7

devarṣigaṇasaṅghātas tūyamānātmavaibhavā bhaṇḍāsuravadhodyukta śaktisenāsamanvitā 24 sampatkarīsamārūḍha sindhuravrajasevitā aśvārūḍhādhiṣṭhitāśva koṭikoṭibhirāvṛtā 25 cakrarājarathārūḍha sarvāyudhapariṣkṛtā geyacakrarathārūḍha mantriṇīparisevitā 26 kiricakrarathārūḍha daṇḍanāthāpuraskṛtā jvālāmālinikākṣipta vahniprākāramadhyagā 27 bhaṇḍasainyavadhodyukta śaktivikramaharṣitā nityāparākramāṭopa nirīkṣaṇasamutsukā 28 bhaṇḍaputravadhodyukta bālāvikramananditā mantriṇyambāviracita viṣaṅgavadhatoṣitā 29 viśukraprāṇaharaṇa vārāhīvīryananditā kāmeśvaramukhāloka kalpitaśrīgaṇeśvarā 30 mahāgaṇeśanirbhinna vighnayantrapraharṣitā bhaṇḍāsurendranirmukta śastrapratyastravarṣiṇī 31 www.shreemaa.org 8

karāṅgulinakhotpanna nārāyaṇadaśākṛtiḥ mahāpāśupatāstrāgni nirdagdhāsurasainikā 32 kāmeśvarāstranirdagdha sabhaṇḍāsuraśūnyakā brahmopendramahendrādi devasaṃstutavaibhavā 33 haranetrāgnisandagdha kāmasañjīvanauṣadhiḥ śrīmadvāgbhavakūṭaika svarūpamukhapaṅkajā 34 kaṇṭhādhaḥkaṭiparyanta madhyakūṭasvarūpiṇī śaktikūṭaikatāpanna kaṭyadhobhāgadhāriṇī 35 mūlamantrātmikā mūla kūṭatrayakalebarā kulāmṛtaikarasikā kulasaṅketapālinī 36 kulāṅganā kulāntasthā kaulinī kulayoginī akulā samayāntasthā samayācāratatparā 37 mūlādhāraikanilayā brahmagranthivibhedinī maṇipūrāntaruditā viṣṇugranthivibhedinī 38 ājñācakrāntarālasthā rudragranthivibhedinī sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī 39 www.shreemaa.org 9

taḍillatāsamaruciḥ ṣaṭcakroparisaṃsthitā mahāsaktiḥ kuṇḍalinī bisatantutanīyasī 40 bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā bhadrapriyā bhadramūrtirbhaktasaubhāgyadāyinī 41 bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī 42 śāṅkarī śrīkarī sādhvī śaraccandranibhānanā śātodarī śāntimatī nirādhārā nirañjanā 43 nirlepā nirmalā nityā nirākārā nirākulā nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā 44 nityamuktā nirvikārā niṣprapañcā nirāśrayā nityaśuddhā nityabuddhā niravadyā nirantarā 45 niṣkāraṇā niṣkalaṅkā nirupādhirnirīśvarā nīrāgā rāgamathanī nirmadā madanāśinī 46 niścintā nirahaṅkārā nirmohā mohanāśinī nirmamā mamatāhantrī niṣpāpā pāpanāśinī 47 www.shreemaa.org 10

niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī niḥsaṃśayā saṃśayaghnī nirbhavā bhavanāśinī 48 nirvikalpā nirābādhā nirbhedā bhedanāśinī nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā 49 nistulā nīlacikurā nirapāyā niratyayā durlabhā durgamā durgā duḥkhahantrī sukhapradā 50 duṣṭadūrā durācāraśamanī doṣavarjitā sarvajñā sāndrakaruṇā samānādhikavarjitā 51 sarvaśaktimayī sarvamaṅgalā sadgatipradā sarveśvarī sarvamayī sarvamantrasvarūpiṇī 52 sarvayantrātmikā sarvatantrarūpā manonmanī māheśvarī mahādevī mahālakṣmīrmṛḍapriyā 53 mahārūpā mahāpūjyā mahāpātakanāśinī mahāmāyā mahāsattvā mahāśaktirmahāratiḥ 54 mahābhogā mahaiśvaryā mahāvīryā mahābalā mahābuddhirmahāsiddhirmahāyogeśvareśvarī 55 www.shreemaa.org 11

mahātantrā mahāmantrā mahāyantrā mahāsanā mahāyāgakramārādhyā mahābhairavapūjitā 56 maheśvaramahākalpamahātāṇḍavasākṣiṇī mahākāmeśamahiṣī mahātripurasundarī 57 catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī mahācatuḥṣaṣṭikoṭiyoginīgaṇasevitā 58 manuvidyā candravidyā candramaṇḍalamadhyagā cārurūpā cāruhāsā cārucandrakalādharā 59 carācarajagannāthā cakrarājaniketanā pārvatī padmanayanā padmarāgasamaprabhā 60 pañcapretāsanāsīnā pañcabrahmasvarūpiṇī cinmayī paramānandā vijñānaghanarūpiṇī 61 dhyānadhyātṛdhyeyarūpā dharmādharmavivarjitā viśvarūpā jāgariṇī svapantī taijasātmikā 62 suptā prājñātmikā turyā sarvāvasthāvivarjitā sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī 63 www.shreemaa.org 12

saṃhāriṇī rudrarūpā tirodhānakarīśvarī sadāśivā'nugrahadā pañcakṛtyaparāyaṇā 64 bhānumaṇḍalamadhyasthā bhairavī bhagamālinī padmāsanā bhagavatī padmanābhasahodarī 65 unmeṣanimiṣotpannavipannabhuvanāvalī sahasraśīrṣavadanā sahasrākṣī sahasrapāt 66 ābrahmakīṭajananī varṇāśramavidhāyinī nijājñārūpanigamā puṇyāpuṇyaphalapradā 67 śrutisīmantasindūrīkṛtapādābjadhūlikā sakalāgamasandohaśuktisampuṭamauktikā 68 puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī ambikā'nādinidhanā haribrahmendrasevitā 69 nārāyaṇī nādarūpā nāmarūpavivarjitā hrīṅkārī hrīmatī hṛdyā heyopādeyavarjitā 70 rājarājārcitā rājñī ramyā rājīvalocanā rañjanī ramaṇī rasyā raṇatkiṅkiṇimekhalā 71 www.shreemaa.org 13

ramā rākenduvadanā ratirūpā ratipriyā rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā 72 kāmyā kāmakalārūpā kadambakusumapriyā kalyāṇī jagatīkandā karuṇārasasāgarā 73 kalāvatī kalālāpā kāntā kādambarīpriyā varadā vāmanayanā vāruṇīmadavihvalā 74 viśvādhikā vedavedyā vindhyācalanivāsinī vidhātrī vedajananī viṣṇumāyā vilāsinī 75 kṣetrasvarūpā kṣetreśī kṣetrakṣetrajñapālinī kṣayavṛddhivinirmuktā kṣetrapālasamarcitā 76 vijayā vimalā vandyā vandārujanavatsalā vāgvādinī vāmakeśī vahnimaṇḍalavāsinī 77 bhaktimatkalpalatikā paśupāśavimocinī saṃhṛtāśeṣapāṣaṇḍā sadācārapravartikā 78 tāpatrayāgnisantaptasamāhlādanacandrikā taruṇī tāpasārādhyā tanumadhyā tamo'pahā 79 www.shreemaa.org 14

citistatpadalakṣyārthā cidekarasarūpiṇī svātmānandalavībhūtabrahmādyānandasantatiḥ 80 parā pratyakcitīrūpā paśyantī paradevatā madhyamā vaikharīrūpā bhaktamānasahaṃsikā 81 kāmeśvaraprāṇanāḍī kṛtajñā kāmapūjitā śaṛṅgārarasasampūrṇā jayā jālandharasthitā 82 oḍyāṇapīṭhanilayā bindumaṇḍalavāsinī rahoyāgakramārādhyā rahastarpaṇatarpitā 83 sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā ṣaḍaṅgadevatāyuktā ṣāḍguṇyaparipūritā 84 nityaklinnā nirupamā nirvāṇasukhadāyinī nityāṣoḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī 85 prabhāvatī prabhārūpā prasiddhā parameśvarī mūlaprakṛtiravyaktā vyaktāvyaktasvarūpiṇī 86 vyāpinī vividhākārā vidyāvidyā-svarūpiṇī mahākāmeśanayanakumudāhlādakaumudī 87 www.shreemaa.org 15

bhaktahārdatamobhedabhānumadbhānusantatiḥ śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī 88 śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā aprameyā svaprakāśā manovācāmagocarā 89 cicchaktiś cetanārūpā jaḍaśaktirjaḍātmikā gāyatrī vyāhṛtiḥ sandhyā dvijabṛndaniṣevitā 90 tattvāsanā tattvamayī pañcakośāntarasthitā niḥsīmamahimā nityayauvanā madaśālinī 91 madaghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ candanadravadigdhāṅgī cāmpeyakusumapriyā 92 kuśalā komalākārā kurukullā kuleśvarī kulakuṇḍālayā kaulamārgatatparasevitā 93 kumāragaṇanāthāmbā tuṣṭiḥ puṣṭirmatirdhṛtiḥ śāntiḥ svastimatī kāntirnandinī vighnanāśinī 94 tejovatī trinayanā lolākṣīkāmarūpiṇī mālinī haṃsinī mātā malayācalavāsinī 95 www.shreemaa.org 16

sumukhī nalinī subhrūḥ śobhanā suranāyikā kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī 96 vajreśvarī vāmadevī vayo'vasthāvivarjitā siddheśvarī siddhavidyā siddhamātā yaśasvinī 97 viśuddhicakranilayā''raktavarṇā trilocanā khaṭvāṅgādipraharaṇā vadanaikasamanvitā 98 pāyasānnapriyā tvaksthā paśulokabhayaṅkarī amṛtādimahāśaktisaṃvṛtā ḍākinīśvarī 99 anāhatābjanilayā śyāmābhā vadanadvayā daṃṣṭrojjvalā'kṣamālādidharā rudhirasaṃsthitā 100 kālarātryādiśaktyaughavṛtā snigdhaudanapriyā mahāvīrendravaradā rākiṇyambāsvarūpiṇī 101 maṇipūrābjanilayā vadanatrayasaṃyutā vajrādikāyudhopetā ḍāmaryādibhirāvṛtā 102 raktavarṇā māṃsaniṣṭhā guḍānnaprītamānasā samastabhaktasukhadā lākinyambāsvarūpiṇī 103 www.shreemaa.org 17

svādhiṣṭhānāmbujagatā caturvaktramanoharā śūlādyāyudhasampannā pītavarṇā'tigarvitā 104 medoniṣṭhā madhuprītā bandhinyādisamanvitā dadhyannāsaktahṛdayā kākinīrūpadhāriṇī 105 mūlādhārāmbujārūḍhā pañcavaktrā'sthisaṃsthitā aṅkuśādipraharaṇā varadādiniṣevitā 106 mudgaudanāsaktacittā sākinyambāsvarūpiṇī ājñācakrābjanilayā śuklavarṇā ṣaḍānanā 107 majjāsaṃsthā haṃsavatīmukhyaśaktisamanvitā haridrānnaikarasikā hākinīrūpadhāriṇī 108 sahasradalapadmasthā sarvavarṇopaśobhitā sarvāyudhadharā śuklasaṃsthitā sarvatomukhī 109 sarvaudanaprītacittā yākinyambāsvarūpiṇī svāhā svadhā'matirmedhā śrutiḥ smṛtiranuttamā 110 puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā pulomajārcitā bandhamocanī bandhurālakā 111 www.shreemaa.org 18

vimarśarūpiṇī vidyā viyadādijagatprasūḥ sarvavyādhipraśamanī sarvamṛtyunivāriṇī 112 agragaṇyā'cintyarūpā kalikalmaṣanāśinī kātyāyanī kālahantrī kamalākṣaniṣevitā 113 tāmbūlapūritamukhī dāḍimīkusumaprabhā mṛgākṣī mohinī mukhyā mṛḍānī mitrarūpiṇī 114 nityatṛptā bhaktanidhirniyantrī nikhileśvarī maitryādivāsanālabhyā mahāpralayasākṣiṇī 115 parā śaktiḥ parā niṣṭhā prajñānaghanarūpiṇī mādhvīpānālasā mattā mātṛkāvarṇarūpiṇī 116 mahākailāsanilayā mṛṇālamṛdudorlatā mahanīyā dayāmūrtirmahāsāmrājyaśālinī 117 ātmavidyā mahāvidyā śrīvidyā kāmasevitā śrīṣoḍaśākṣarīvidyā trikūṭā kāmakoṭikā 118 kaṭākṣakiṅkarībhūtakamalākoṭisevitā śiraḥsthitā candranibhā bhālasthendradhanuḥprabhā 119 www.shreemaa.org 19

hṛdayasthā raviprakhyā trikoṇāntaradīpikā dākṣāyaṇī daityahantrī dakṣayajñavināśinī 120 darāndolitadīrghākṣī darahāsojjvalanmukhī gurumūrtirguṇanidhirgomātā guhajanmabhūḥ 121 deveśī daṇḍanītisthā daharākāśarūpiṇī pratipanmukhyarākāntatithimaṇḍalapūjitā 122 kalātmikā kalānāthā kāvyālāpavinodinī sacāmararamāvāṇīsavyadakṣiṇasevitā 123 ādiśaktirameyā''tmā paramā pāvanākṛtiḥ anekakoṭibrahmāṇḍajananī divyavigrahā 124 klīṅkārī kevalā guhyā kaivalyapadadāyinī tripurā trijagadvandyā trimūrtistridaśeśvarī 125 tryakṣarī divyagandhāḍhyā sindūratilakāñcitā umā śailendratanayā gaurī gandharvasevitā 126 viśvagarbhā svarṇagarbhā'varadā vāgadhīśvarī dhyānagamyā'paricchedyā jñānadā jñānavigrahā 127 www.shreemaa.org 20

sarvavedāntasaṃvedyā satyānandasvarūpiṇī lopāmudrārcitā līlākḷptabrahmāṇḍamaṇḍalā 128 adṛśyā dṛśyarahitā vijñātrī vedyavarjitā yoginī yogadā yogyā yogānandā yugandharā 129 icchāśaktijñānaśaktikriyāśaktisvarūpiṇī sarvādhārā supratiṣṭhā sadasadrūpadhāriṇī 130 aṣṭamūrtirajājaitrī lokayātrāvidhāyinī ekākinī bhūmarūpā nirdvaitā dvaitavarjitā 131 annadā vasudā vṛddhā brahmātmaikyasvarūpiṇī bṛhatī brāhmaṇī brāhmī brahmānandā balipriyā 132 bhāṣārūpā bṛhatsenā bhāvābhāvavivarjitā sukhārādhyā śubhakarī śobhanā sulabhā gatiḥ 133 rājarājeśvarī rājyadāyinī rājyavallabhā rājatkṛpā rājapīṭhaniveśitanijāśritā 134 rājyalakṣmīḥ kośanāthā caturaṅgabaleśvarī sāmrājyadāyinī satyasandhā sāgaramekhalā 135 www.shreemaa.org 21

dīkṣitā daityaśamanī sarvalokavaśaṅkarī sarvārthadātrī sāvitrī saccidānandarūpiṇī 136 deśakālāparicchinnā sarvagā sarvamohinī sarasvatī śāstramayī guhāmbā guhyarūpiṇī 137 sarvopādhivinirmuktā sadāśivapativratā sampradāyeśvarī sādhvī gurumaṇḍalarūpiṇī 138 kulottīrṇā bhagārādhyā māyā madhumatī mahī gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā 139 svatantrā sarvatantreśī dakṣiṇāmūrtirūpiṇī sanakādisamārādhyā śivajñānapradāyinī 140 citkalā''nandakalikā premarūpā priyaṅkarī nāmapārāyaṇaprītā nandividyā naṭeśvarī 141 mithyājagadadhiṣṭhānā muktidā muktirūpiṇī lāsyapriyā layakarī lajjā rambhādivanditā 142 bhavadāvasudhāvṛṣṭiḥ pāpāraṇyadavānalā daurbhāgyatūlavātūlā jarādhvāntaraviprabhā 143 www.shreemaa.org 22

bhāgyābdhicandrikā bhaktacittakekighanāghanā rogaparvatadambholirmṛtyudārukuṭhārikā 144 maheśvarī mahākālī mahāgrāsā mahāśanā aparṇā caṇḍikā caṇḍamuṇḍāsuraniṣūdinī 145 kṣarākṣarātmikā sarvalokeśī viśvadhāriṇī trivargadātrī subhagā tryambakā triguṇātmikā 146 svargāpavargadā śuddhā japāpuṣpanibhākṛtiḥ ojovatī dyutidharā yajñarūpā priyavratā 147 durārādhyā durādharṣā pāṭalīkusumapriyā mahatī merunilayā mandārakusumapriyā 148 vīrārādhyā virāḍrūpā virajā viśvatomukhī pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī 149 mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ tripureśī jayatsenā nistraiguṇyā parāparā 150 satyajñānānandarūpā sāmarasyaparāyaṇā kapardinī kalāmālā kāmadhuk kāmarūpiṇī 151 www.shreemaa.org 23

kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā 152 parañjyotiḥ parandhāma paramāṇuḥ parātparā pāśahastā pāśahantrī paramantravibhedinī 153 mūrtā'mūrtā'nityatṛptā munimānasahaṃsikā satyavratā satyarūpā sarvāntaryāminī satī 154 brahmāṇī brahmajananī bahurūpā budhārcitā prasavitrī pracaṇḍā''jñā pratiṣṭhā prakaṭākṛtiḥ 155 prāṇeśvarī prāṇadātrī pañcāśatpīṭharūpiṇī viśaṛṅkhalā viviktasthā vīramātā viyatprasūḥ 156 mukundā muktinilayā mūlavigraharūpiṇī bhāvajñā bhavarogaghnī bhavacakrapravartinī 157 chandaḥsārā śāstrasārā mantrasārā talodarī udārakīrtiruddāmavaibhavā varṇarūpiṇī 158 janmamṛtyujarātaptajanaviśrāntidāyinī sarvopaniṣadudghuṣṭā śāntyatītakalātmikā 159 www.shreemaa.org 24

gambhīrā gaganāntasthā garvitā gānalolupā kalpanārahitā kāṣṭhā'kāntā kāntārdhavigrahā 160 kāryakāraṇanirmuktā kāmakelitaraṅgitā kanatkanakatāṭaṅkā līlāvigrahadhāriṇī 161 ajā kṣayavinirmuktā mugdhā kṣipraprasādinī antarmukhasamārādhyā bahirmukhasudurlabhā 162 trayī trivarganilayā tristhā tripuramālinī nirāmayā nirālambā svātmārāmā sudhāsṛtiḥ 163 saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā yajñapriyā yajñakartrī yajamānasvarūpiṇī 164 dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī viprapriyā viprarūpā viśvabhramaṇakāriṇī 165 viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī ayoniryoninilayā kūṭasthā kularūpiṇī 166 vīragoṣṭhīpriyā vīrā naiṣkarmyā nādarūpiṇī vijñānakalanā kalyā vidagdhā baindavāsanā 167 www.shreemaa.org 25

tattvādhikā tattvamayī tattvamarthasvarūpiṇī sāmagānapriyā saumyā sadāśivakuṭumbinī 168 savyāpasavyamārgasthā sarvāpadvinivāriṇī svasthā svabhāvamadhurā dhīrā dhīrasamarcitā 169 caitanyārghyasamārādhyā caitanyakusumapriyā sadoditā sadātuṣṭā taruṇādityapāṭalā 170 dakṣiṇādakṣiṇārādhyā darasmeramukhāmbujā kaulinīkevalā'narghyakaivalyapadadāyinī 171 stotrapriyā stutimatī śrutisaṃstutavaibhavā manasvinī mānavatī maheśī maṅgalākṛtiḥ 172 viśvamātā jagaddhātrī viśālākṣī virāgiṇī pragalbhā paramodārā parāmodā manomayī 173 vyomakeśī vimānasthā vajriṇī vāmakeśvarī pañcayajñapriyā pañcapretamañcādhiśāyinī 174 pañcamī pañcabhūteśī pañcasaṅkhyopacāriṇī śāśvatī śāśvataiśvaryā śarmadā śambhumohinī 175 www.shreemaa.org 26

dharā dharasutā dhanyā dharmiṇī dharmavardhinī lokātītā guṇātītā sarvātītā śamātmikā 176 bandhūkakusumaprakhyā bālā līlāvinodinī sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī 177 suvāsinyarcanaprītā''śobhanā śuddhamānasā bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā 178 daśamudrāsamārādhyā tripurāśrīvaśaṅkarī jñānamudrā jñānagamyā jñānajñeyasvarūpiṇī 179 yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā anaghā'dbhutacāritrā vāñchitārthapradāyinī 180 abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī avyājakaruṇāmūrtirajñānadhvāntadīpikā 181 ābālagopaviditā sarvānullaṅghyaśāsanā śrīcakrarājanilayā śrīmattripurasundarī 182 śrīśivā śivaśaktyaikyarūpiṇī lalitāmbikā evaṃ śrīlalitā devyā nāmnāṃ sāhasrakaṃ jaguḥ www.shreemaa.org 27

iti śrībrahmāṇḍa purāṇe uttarakhaṇḍe śrīhayagrīvāgastyasaṃvāde śrīlalitāsahasranāmastotrakathanaṃ sampūrṇam www.shreemaa.org 28